This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुःपञ्चाशः सर्गः ॥४-५४॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe catuḥpañcāśaḥ sargaḥ ..4-54..
तथा ब्रुवति तारे तु ताराधिपतिवर्चसि । अथ मेने हृतं राज्यं हनूमानङ्गदेन तत्॥ १॥
tathā bruvati tāre tu tārādhipativarcasi . atha mene hṛtaṃ rājyaṃ hanūmānaṅgadena tat.. 1..
बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् । चतुर्दशगुणं मेने हनूमान् वालिनः सुतम्॥ २॥
buddhyā hyaṣṭāṅgayā yuktaṃ caturbalasamanvitam . caturdaśaguṇaṃ mene hanūmān vālinaḥ sutam.. 2..
आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः । शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया॥ ३॥
āpūryamāṇaṃ śaśvacca tejobalaparākramaiḥ . śaśinaṃ śuklapakṣādau vardhamānamiva śriyā.. 3..
बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः । शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम्॥ ४॥
bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ . śuśrūṣamāṇaṃ tārasya śukrasyeva puraṃdaram.. 4..
भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशारदः । अभिसंधातुमारेभे हनूमानङ्गदं ततः॥ ५॥
bharturarthe pariśrāntaṃ sarvaśāstraviśāradaḥ . abhisaṃdhātumārebhe hanūmānaṅgadaṃ tataḥ.. 5..
स चतुर्णामुपायानां तृतीयमुपवर्णयन् । भेदयामास तान् सर्वान् वानरान् वाक्यसम्पदा॥ ६॥
sa caturṇāmupāyānāṃ tṛtīyamupavarṇayan . bhedayāmāsa tān sarvān vānarān vākyasampadā.. 6..
तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् । भीषणैर्विविधैर्वाक्यैः कोपोपायसमन्वितैः॥ ७॥
teṣu sarveṣu bhinneṣu tato'bhīṣayadaṅgadam . bhīṣaṇairvividhairvākyaiḥ kopopāyasamanvitaiḥ.. 7..
त्वं समर्थतरः पित्रा युद्धे तारेय वै ध्रुवम् । दृढं धारयितुं शक्तः कपिराज्यं यथा पिता॥ ८॥
tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhruvam . dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā.. 8..
नित्यमस्थिरचित्ता हि कपयो हरिपुंगव । नाज्ञाप्यं विषहिष्यन्ति पुत्रदारं विना त्वया॥ ९॥
nityamasthiracittā hi kapayo haripuṃgava . nājñāpyaṃ viṣahiṣyanti putradāraṃ vinā tvayā.. 9..
त्वां नैते ह्यनुरञ्जेयुः प्रत्यक्षं प्रवदामि ते । यथायं जाम्बवान् नीलः सुहोत्रश्च महाकपिः॥ १०॥
tvāṃ naite hyanurañjeyuḥ pratyakṣaṃ pravadāmi te . yathāyaṃ jāmbavān nīlaḥ suhotraśca mahākapiḥ.. 10..
नह्यहं ते इमे सर्वे सामदानादिभिर्गुणैः । दण्डेन न त्वया शक्याः सुग्रीवादपकर्षितुम्॥ ११॥
nahyahaṃ te ime sarve sāmadānādibhirguṇaiḥ . daṇḍena na tvayā śakyāḥ sugrīvādapakarṣitum.. 11..
विगृह्यासनमप्याहुर्दुर्बलेन बलीयसा । आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः॥ १२॥
vigṛhyāsanamapyāhurdurbalena balīyasā . ātmarakṣākarastasmānna vigṛhṇīta durbalaḥ.. 12..
यां चेमां मन्यसे धात्रीमेतद् बिलमिति श्रुतम् । एतल्लक्ष्मणबाणानामीषत् कार्यं विदारणम्॥ १३॥
yāṃ cemāṃ manyase dhātrīmetad bilamiti śrutam . etallakṣmaṇabāṇānāmīṣat kāryaṃ vidāraṇam.. 13..
स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा । लक्ष्मणो निशितैर्बाणैर्भिन्द्यात् पत्रपुटं यथा॥ १४॥
svalpaṃ hi kṛtamindreṇa kṣipatā hyaśaniṃ purā . lakṣmaṇo niśitairbāṇairbhindyāt patrapuṭaṃ yathā.. 14..
लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः । वज्राशनिसमस्पर्शा गिरीणामपि दारकाः॥ १५॥
lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ . vajrāśanisamasparśā girīṇāmapi dārakāḥ.. 15..
अवस्थानं यदैव त्वमासिष्यसि परंतप । तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः॥ १६॥
avasthānaṃ yadaiva tvamāsiṣyasi paraṃtapa . tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ.. 16..
स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः । खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः॥ १७॥
smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ . kheditā duḥkhaśayyābhistvāṃ kariṣyanti pṛṣṭhataḥ.. 17..
स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः । तृणादपि भृशोद्विग्नः स्पन्दमानाद् भविष्यसि॥ १८॥
sa tvaṃ hīnaḥ suhṛdbhiśca hitakāmaiśca bandhubhiḥ . tṛṇādapi bhṛśodvignaḥ spandamānād bhaviṣyasi.. 18..
न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः । अपवृत्तं जिघांसन्तो महावेगा दुरासदाः॥ १९॥
na ca jātu na hiṃsyustvāṃ ghorā lakṣmaṇasāyakāḥ . apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ.. 19..
अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् । आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति॥ २०॥
asmābhistu gataṃ sārdhaṃ vinītavadupasthitam . ānupūrvyāttu sugrīvo rājye tvāṃ sthāpayiṣyati.. 20..
धर्मराजः पितृव्यस्ते प्रीतिकामो दृढव्रतः । शुचिः सत्यप्रतिज्ञश्च स त्वां जातु न नाशयेत्॥ २१॥
dharmarājaḥ pitṛvyaste prītikāmo dṛḍhavrataḥ . śuciḥ satyapratijñaśca sa tvāṃ jātu na nāśayet.. 21..
प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम् । तस्यापत्यं च नास्त्यन्यत् तस्मादङ्गद गम्यताम्॥ २२॥
priyakāmaśca te mātustadarthaṃ cāsya jīvitam . tasyāpatyaṃ ca nāstyanyat tasmādaṅgada gamyatām.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुःपञ्चाशः सर्गः ॥४-५४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe catuḥpañcāśaḥ sargaḥ ..4-54..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In