This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 54

Hanuman Talks to Angadha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुःपञ्चाशः सर्गः ॥४-५४॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe catuḥpañcāśaḥ sargaḥ || 4-54 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   0

तथा ब्रुवति तारे तु ताराधिपतिवर्चसि । अथ मेने हृतं राज्यं हनूमानङ्गदेन तत्॥ १॥
tathā bruvati tāre tu tārādhipativarcasi | atha mene hṛtaṃ rājyaṃ hanūmānaṅgadena tat || 1 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   1

बुद‍्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् । चतुर्दशगुणं मेने हनूमान् वालिनः सुतम्॥ २॥
buda‍्dhyā hyaṣṭāṅgayā yuktaṃ caturbalasamanvitam | caturdaśaguṇaṃ mene hanūmān vālinaḥ sutam || 2 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   2

आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः । शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया॥ ३॥
āpūryamāṇaṃ śaśvacca tejobalaparākramaiḥ | śaśinaṃ śuklapakṣādau vardhamānamiva śriyā || 3 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   3

बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः । शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम्॥ ४॥
bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ | śuśrūṣamāṇaṃ tārasya śukrasyeva puraṃdaram || 4 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   4

भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशारदः । अभिसंधातुमारेभे हनूमानङ्गदं ततः॥ ५॥
bharturarthe pariśrāntaṃ sarvaśāstraviśāradaḥ | abhisaṃdhātumārebhe hanūmānaṅgadaṃ tataḥ || 5 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   5

स चतुर्णामुपायानां तृतीयमुपवर्णयन् । भेदयामास तान् सर्वान् वानरान् वाक्यसम्पदा॥ ६॥
sa caturṇāmupāyānāṃ tṛtīyamupavarṇayan | bhedayāmāsa tān sarvān vānarān vākyasampadā || 6 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   6

तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् । भीषणैर्विविधैर्वाक्यैः कोपोपायसमन्वितैः॥ ७॥
teṣu sarveṣu bhinneṣu tato'bhīṣayadaṅgadam | bhīṣaṇairvividhairvākyaiḥ kopopāyasamanvitaiḥ || 7 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   7

त्वं समर्थतरः पित्रा युद्धे तारेय वै ध्रुवम् । दृढं धारयितुं शक्तः कपिराज्यं यथा पिता॥ ८॥
tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhruvam | dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā || 8 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   8

नित्यमस्थिरचित्ता हि कपयो हरिपुंगव । नाज्ञाप्यं विषहिष्यन्ति पुत्रदारं विना त्वया॥ ९॥
nityamasthiracittā hi kapayo haripuṃgava | nājñāpyaṃ viṣahiṣyanti putradāraṃ vinā tvayā || 9 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   9

त्वां नैते ह्यनुरञ्जेयुः प्रत्यक्षं प्रवदामि ते । यथायं जाम्बवान् नीलः सुहोत्रश्च महाकपिः॥ १०॥
tvāṃ naite hyanurañjeyuḥ pratyakṣaṃ pravadāmi te | yathāyaṃ jāmbavān nīlaḥ suhotraśca mahākapiḥ || 10 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   10

नह्यहं ते इमे सर्वे सामदानादिभिर्गुणैः । दण्डेन न त्वया शक्याः सुग्रीवादपकर्षितुम्॥ ११॥
nahyahaṃ te ime sarve sāmadānādibhirguṇaiḥ | daṇḍena na tvayā śakyāḥ sugrīvādapakarṣitum || 11 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   11

विगृह्यासनमप्याहुर्दुर्बलेन बलीयसा । आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः॥ १२॥
vigṛhyāsanamapyāhurdurbalena balīyasā | ātmarakṣākarastasmānna vigṛhṇīta durbalaḥ || 12 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   12

यां चेमां मन्यसे धात्रीमेतद् बिलमिति श्रुतम् । एतल्लक्ष्मणबाणानामीषत् कार्यं विदारणम्॥ १३॥
yāṃ cemāṃ manyase dhātrīmetad bilamiti śrutam | etallakṣmaṇabāṇānāmīṣat kāryaṃ vidāraṇam || 13 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   13

स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा । लक्ष्मणो निशितैर्बाणैर्भिन्द्यात् पत्रपुटं यथा॥ १४॥
svalpaṃ hi kṛtamindreṇa kṣipatā hyaśaniṃ purā | lakṣmaṇo niśitairbāṇairbhindyāt patrapuṭaṃ yathā || 14 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   14

लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः । वज्राशनिसमस्पर्शा गिरीणामपि दारकाः॥ १५॥
lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ | vajrāśanisamasparśā girīṇāmapi dārakāḥ || 15 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   15

अवस्थानं यदैव त्वमासिष्यसि परंतप । तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः॥ १६॥
avasthānaṃ yadaiva tvamāsiṣyasi paraṃtapa | tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ || 16 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   16

स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः । खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः॥ १७॥
smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ | kheditā duḥkhaśayyābhistvāṃ kariṣyanti pṛṣṭhataḥ || 17 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   17

स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः । तृणादपि भृशोद्विग्नः स्पन्दमानाद् भविष्यसि॥ १८॥
sa tvaṃ hīnaḥ suhṛdbhiśca hitakāmaiśca bandhubhiḥ | tṛṇādapi bhṛśodvignaḥ spandamānād bhaviṣyasi || 18 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   18

न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः । अपवृत्तं जिघांसन्तो महावेगा दुरासदाः॥ १९॥
na ca jātu na hiṃsyustvāṃ ghorā lakṣmaṇasāyakāḥ | apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ || 19 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   19

अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् । आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति॥ २०॥
asmābhistu gataṃ sārdhaṃ vinītavadupasthitam | ānupūrvyāttu sugrīvo rājye tvāṃ sthāpayiṣyati || 20 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   20

धर्मराजः पितृव्यस्ते प्रीतिकामो दृढव्रतः । शुचिः सत्यप्रतिज्ञश्च स त्वां जातु न नाशयेत्॥ २१॥
dharmarājaḥ pitṛvyaste prītikāmo dṛḍhavrataḥ | śuciḥ satyapratijñaśca sa tvāṃ jātu na nāśayet || 21 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   21

प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम् । तस्यापत्यं च नास्त्यन्यत् तस्मादङ्गद गम्यताम्॥ २२॥
priyakāmaśca te mātustadarthaṃ cāsya jīvitam | tasyāpatyaṃ ca nāstyanyat tasmādaṅgada gamyatām || 22 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   22

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुःपञ्चाशः सर्गः ॥४-५४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe catuḥpañcāśaḥ sargaḥ || 4-54 ||

Kanda : Kishkinda Kanda

Sarga :   54

Shloka :   23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In