जनस्थानवधं चैव वधं चैव जटायुषः । हरणं चैव वैदेह्या वालिनश्च वधं तथा । रामकोपं च वदतां हरीणां भयमागतम्॥ २२॥
PADACHEDA
जनस्थान-वधम् च एव वधम् च एव जटायुषः । हरणम् च एव वैदेह्याः वालिनः च वधम् तथा । राम-कोपम् च वदताम् हरीणाम् भयम् आगतम्॥ २२॥
TRANSLITERATION
janasthāna-vadham ca eva vadham ca eva jaṭāyuṣaḥ . haraṇam ca eva vaidehyāḥ vālinaḥ ca vadham tathā . rāma-kopam ca vadatām harīṇām bhayam āgatam.. 22..