This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 55

Angadha Decides to Fast

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः ॥४-५५॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe pañcapañcāśaḥ sargaḥ || 4-55 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   0

श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् । स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत्॥ १॥
śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam | svāmisatkārasaṃyuktamaṅgado vākyamabravīt || 1 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   1

स्थैर्यमात्ममनःशौचमानृशंस्यमथार्जवम् । विक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते॥ २॥
sthairyamātmamanaḥśaucamānṛśaṃsyamathārjavam | vikramaścaiva dhairyaṃ ca sugrīve nopapadyate || 2 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   2

भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् । धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः॥ ३॥
bhrāturjyeṣṭhasya yo bhāryāṃ jīvato mahiṣīṃ priyām | dharmeṇa mātaraṃ yastu svīkaroti jugupsitaḥ || 3 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   3

कथं स धर्मं जानीते येन भ्रात्रा दुरात्मना । युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम्॥ ४॥
kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā | yuddhāyābhiniyuktena bilasya pihitaṃ mukham || 4 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   4

सत्यात् पाणिगृहीतश्च कृतकर्मा महायशाः । विस्मृतो राघवो येन स कस्य सुकृतं स्मरेत्॥ ५॥
satyāt pāṇigṛhītaśca kṛtakarmā mahāyaśāḥ | vismṛto rāghavo yena sa kasya sukṛtaṃ smaret || 5 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   5

लक्ष्मणस्य भयेनेह नाधर्मभयभीरुणा । आदिष्टा मार्गितुं सीता धर्मस्तस्मिन् कथं भवेत्॥ ६॥
lakṣmaṇasya bhayeneha nādharmabhayabhīruṇā | ādiṣṭā mārgituṃ sītā dharmastasmin kathaṃ bhavet || 6 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   6

तस्मिन् पापे कृतघ्ने तु स्मृतिभिन्ने चलात्मनि । आर्यः को विश्वसेज्जातु तत्कुलीनो विशेषतः॥ ७॥
tasmin pāpe kṛtaghne tu smṛtibhinne calātmani | āryaḥ ko viśvasejjātu tatkulīno viśeṣataḥ || 7 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   7

राज्ये पुत्रः प्रतिष्ठाप्यः सगुणो निर्गुणोऽपि वा । कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति॥ ८॥
rājye putraḥ pratiṣṭhāpyaḥ saguṇo nirguṇo'pi vā | kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati || 8 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   8

भिन्नमन्त्रोऽपराद्धश्च भिन्नशक्तिः कथं ह्यहम् । किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः॥ ९॥
bhinnamantro'parāddhaśca bhinnaśaktiḥ kathaṃ hyaham | kiṣkindhāṃ prāpya jīveyamanātha iva durbalaḥ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   9

उपांशुदण्डेन हि मां बन्धनेनोपपादयेत् । शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात्॥ १०॥
upāṃśudaṇḍena hi māṃ bandhanenopapādayet | śaṭhaḥ krūro nṛśaṃsaśca sugrīvo rājyakāraṇāt || 10 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   10

बन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम् । अनुजानन्तु मां सर्वे गृहं गच्छन्तु वानराः॥ ११॥
bandhanāccāvasādānme śreyaḥ prāyopaveśanam | anujānantu māṃ sarve gṛhaṃ gacchantu vānarāḥ || 11 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   11

अहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम् । इहैव प्रायमासिष्ये श्रेयो मरणमेव मे॥ १२॥
ahaṃ vaḥ pratijānāmi na gamiṣyāmyahaṃ purīm | ihaiva prāyamāsiṣye śreyo maraṇameva me || 12 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   12

अभिवादनपूर्वं तु राजा कुशलमेव च । अभिवादनपूर्वं तु राघवौ बलशालिनौ॥ १३॥
abhivādanapūrvaṃ tu rājā kuśalameva ca | abhivādanapūrvaṃ tu rāghavau balaśālinau || 13 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   13

वाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः । आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे॥ १४॥
vācyastāto yavīyān me sugrīvo vānareśvaraḥ | ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me || 14 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   14

मातरं चैव मे तारामाश्वासयितुमर्हथ । प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी॥ १५॥
mātaraṃ caiva me tārāmāśvāsayitumarhatha | prakṛtyā priyaputrā sā sānukrośā tapasvinī || 15 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   15

विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् । एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च॥ १६॥
vinaṣṭamiha māṃ śrutvā vyaktaṃ hāsyati jīvitam | etāvaduktvā vacanaṃ vṛddhāṃstānabhivādya ca || 16 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   16

विवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः । तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः॥ १७॥
viveśa cāṅgado bhūmau rudan darbheṣu durmanāḥ | tasya saṃviśatastatra rudanto vānararṣabhāḥ || 17 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   17

नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः । सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम्॥ १८॥
nayanebhyaḥ pramumucuruṣṇaṃ vai vāri duḥkhitāḥ | sugrīvaṃ caiva nindantaḥ praśaṃsantaśca vālinam || 18 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   18

परिवार्याङ्गदं सर्वे व्यवसन् प्रायमासितुम् । तद् वाक्यं वालिपुत्रस्य विज्ञाय प्लवगर्षभाः॥ १९॥
parivāryāṅgadaṃ sarve vyavasan prāyamāsitum | tad vākyaṃ vāliputrasya vijñāya plavagarṣabhāḥ || 19 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   19

उपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन् । दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः॥ २०॥
upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan | dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ || 20 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   20

मुमूर्षवो हरिश्रेष्ठा एतत् क्षममिति स्म ह । रामस्य वनवासं च क्षयं दशरथस्य च॥ २१॥
mumūrṣavo hariśreṣṭhā etat kṣamamiti sma ha | rāmasya vanavāsaṃ ca kṣayaṃ daśarathasya ca || 21 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   21

जनस्थानवधं चैव वधं चैव जटायुषः । हरणं चैव वैदेह्या वालिनश्च वधं तथा । रामकोपं च वदतां हरीणां भयमागतम्॥ २२॥
janasthānavadhaṃ caiva vadhaṃ caiva jaṭāyuṣaḥ | haraṇaṃ caiva vaidehyā vālinaśca vadhaṃ tathā | rāmakopaṃ ca vadatāṃ harīṇāṃ bhayamāgatam || 22 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   22

स संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवंगमैः । बभूव संनादितनिर्दरान्तरो भृशं नदद्भिर्जलदैरिवाम्बरम्॥ २३॥
sa saṃviśadbhirbahubhirmahīdharo mahādrikūṭapratimaiḥ plavaṃgamaiḥ | babhūva saṃnāditanirdarāntaro bhṛśaṃ nadadbhirjaladairivāmbaram || 23 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   23

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः ॥४-५५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe pañcapañcāśaḥ sargaḥ || 4-55 ||

Kanda : Kishkinda Kanda

Sarga :   55

Shloka :   24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In