कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् । स सुखी गृध्रराजस्तु रावणेन हतो रणे । मुक्तश्च सुग्रीवभयाद् गतश्च परमां गतिम्॥ १३॥
PADACHEDA
कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् । स सुखी गृध्र-राजः तु रावणेन हतः रणे । मुक्तः च सुग्रीव-भयात् गतः च परमाम् गतिम्॥ १३॥
TRANSLITERATION
kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm . sa sukhī gṛdhra-rājaḥ tu rāvaṇena hataḥ raṇe . muktaḥ ca sugrīva-bhayāt gataḥ ca paramām gatim.. 13..