This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ॥४-५६॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ṣaṭpañcāśaḥ sargaḥ ..4-56..
उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले । हरयो गृध्रराजश्च तं देशमुपचक्रमे॥ १॥
upaviṣṭāstu te sarve yasmin prāyaṃ giristhale . harayo gṛdhrarājaśca taṃ deśamupacakrame.. 1..
सम्पातिर्नाम नाम्ना तु चिरजीवी विहंगमः । भ्राता जटायुषः श्रीमान् विख्यातबलपौरुषः॥ २॥
sampātirnāma nāmnā tu cirajīvī vihaṃgamaḥ . bhrātā jaṭāyuṣaḥ śrīmān vikhyātabalapauruṣaḥ.. 2..
कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः । उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत्॥ ३॥
kandarādabhiniṣkramya sa vindhyasya mahāgireḥ . upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giramabravīt.. 3..
विधिः किल नरं लोके विधानेनानुवर्तते । यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः॥ ४॥
vidhiḥ kila naraṃ loke vidhānenānuvartate . yathāyaṃ vihito bhakṣyaścirānmahyamupāgataḥ.. 4..
परम्पराणां भक्षिष्ये वानराणां मृतं मृतम् । उवाचैतद् वचः पक्षी तान् निरीक्ष्य प्लवंगमान्॥ ५॥
paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam . uvācaitad vacaḥ pakṣī tān nirīkṣya plavaṃgamān.. 5..
तस्य तद् वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः । अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत्॥ ६॥
tasya tad vacanaṃ śrutvā bhakṣyalubdhasya pakṣiṇaḥ . aṅgadaḥ paramāyasto hanūmantamathābravīt.. 6..
पश्य सीतापदेशेन साक्षाद् वैवस्वतो यमः । इमं देशमनुप्राप्तो वानराणां विपत्तये॥ ७॥
paśya sītāpadeśena sākṣād vaivasvato yamaḥ . imaṃ deśamanuprāpto vānarāṇāṃ vipattaye.. 7..
रामस्य न कृतं कार्यं न कृतं राजशासनम् । हरीणामियमज्ञाता विपत्तिः सहसाऽऽगता॥ ८॥
rāmasya na kṛtaṃ kāryaṃ na kṛtaṃ rājaśāsanam . harīṇāmiyamajñātā vipattiḥ sahasā''gatā.. 8..
वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा । गृध्रराजेन यत् तत्र श्रुतं वस्तदशेषतः॥ ९॥
vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā . gṛdhrarājena yat tatra śrutaṃ vastadaśeṣataḥ.. 9..
तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि । प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम्॥ १०॥
tathā sarvāṇi bhūtāni tiryagyonigatānyapi . priyaṃ kurvanti rāmasya tyaktvā prāṇān yathā vayam.. 10..
अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः । ततस्तस्योपकारार्थं त्यजतात्मानमात्मना॥ ११॥
anyonyamupakurvanti snehakāruṇyayantritāḥ . tatastasyopakārārthaṃ tyajatātmānamātmanā.. 11..
प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा । राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः॥ १२॥
priyaṃ kṛtaṃ hi rāmasya dharmajñena jaṭāyuṣā . rāghavārthe pariśrāntā vayaṃ saṃtyaktajīvitāḥ.. 12..
कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् । स सुखी गृध्रराजस्तु रावणेन हतो रणे । मुक्तश्च सुग्रीवभयाद् गतश्च परमां गतिम्॥ १३॥
kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm . sa sukhī gṛdhrarājastu rāvaṇena hato raṇe . muktaśca sugrīvabhayād gataśca paramāṃ gatim.. 13..
जटायुषो विनाशेन राज्ञो दशरथस्य च । हरणेन च वैदेह्याः संशयं हरयो गताः॥ १४॥
jaṭāyuṣo vināśena rājño daśarathasya ca . haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ.. 14..
रामलक्ष्मणयोर्वासमरण्ये सह सीतया । राघवस्य च बाणेन वालिनश्च तथा वधः॥ १५॥
rāmalakṣmaṇayorvāsamaraṇye saha sītayā . rāghavasya ca bāṇena vālinaśca tathā vadhaḥ.. 15..
रामकोपादशेषाणां रक्षसां च तथा वधम् । कैकेय्या वरदानेन इदं च विकृतं कृतम्॥ १६॥
rāmakopādaśeṣāṇāṃ rakṣasāṃ ca tathā vadham . kaikeyyā varadānena idaṃ ca vikṛtaṃ kṛtam.. 16..
तदसुखमनुकीर्तितं वचो भुवि पतितांश्च निरीक्ष्य वानरान् । भृशचकितमतिर्महामतिः कृपणमुदाहृतवान् स गृध्रराजः॥ १७॥
tadasukhamanukīrtitaṃ vaco bhuvi patitāṃśca nirīkṣya vānarān . bhṛśacakitamatirmahāmatiḥ kṛpaṇamudāhṛtavān sa gṛdhrarājaḥ.. 17..
तत् तु श्रुत्वा तथा वाक्यमङ्गदस्य मुखोद्गतम् । अब्रवीद् वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः॥ १८॥
tat tu śrutvā tathā vākyamaṅgadasya mukhodgatam . abravīd vacanaṃ gṛdhrastīkṣṇatuṇḍo mahāsvanaḥ.. 18..
कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे । जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः॥ १९॥
ko'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me . jaṭāyuṣo vadhaṃ bhrātuḥ kampayanniva me manaḥ.. 19..
कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः । नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम्॥ २०॥
kathamāsījjanasthāne yuddhaṃ rākṣasagṛdhrayoḥ . nāmadheyamidaṃ bhrātuścirasyādya mayā śrutam.. 20..
इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् । यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः॥ २१॥
iccheyaṃ giridurgācca bhavadbhiravatāritum . yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ.. 21..
अतिदीर्घस्य कालस्य परितुष्टोऽस्मि कीर्तनात् । तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः॥ २२॥
atidīrghasya kālasya parituṣṭo'smi kīrtanāt . tadiccheyamahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ.. 22..
भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः । तस्यैव च मम भ्रातुः सखा दशरथः कथम्॥ २३॥
bhrāturjaṭāyuṣastasya janasthānanivāsinaḥ . tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham.. 23..
यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः । सूर्यांशुदग्धपक्षत्वान्न शक्नोमि विसर्पितुम् । इच्छेयं पर्वतादस्मादवतर्तुमरिंदमाः॥ २४॥
yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ . sūryāṃśudagdhapakṣatvānna śaknomi visarpitum . iccheyaṃ parvatādasmādavatartumariṃdamāḥ.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ॥४-५६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ṣaṭpañcāśaḥ sargaḥ ..4-56..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In