This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 56

Sampathi Hears about Death of Jatayu

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ॥४-५६॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ṣaṭpañcāśaḥ sargaḥ || 4-56 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   0

उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले । हरयो गृध्रराजश्च तं देशमुपचक्रमे॥ १॥
upaviṣṭāstu te sarve yasmin prāyaṃ giristhale | harayo gṛdhrarājaśca taṃ deśamupacakrame || 1 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   1

सम्पातिर्नाम नाम्ना तु चिरजीवी विहंगमः । भ्राता जटायुषः श्रीमान् विख्यातबलपौरुषः॥ २॥
sampātirnāma nāmnā tu cirajīvī vihaṃgamaḥ | bhrātā jaṭāyuṣaḥ śrīmān vikhyātabalapauruṣaḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   2

कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः । उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत्॥ ३॥
kandarādabhiniṣkramya sa vindhyasya mahāgireḥ | upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giramabravīt || 3 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   3

विधिः किल नरं लोके विधानेनानुवर्तते । यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः॥ ४॥
vidhiḥ kila naraṃ loke vidhānenānuvartate | yathāyaṃ vihito bhakṣyaścirānmahyamupāgataḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   4

परम्पराणां भक्षिष्ये वानराणां मृतं मृतम् । उवाचैतद् वचः पक्षी तान् निरीक्ष्य प्लवंगमान्॥ ५॥
paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam | uvācaitad vacaḥ pakṣī tān nirīkṣya plavaṃgamān || 5 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   5

तस्य तद् वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः । अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत्॥ ६॥
tasya tad vacanaṃ śrutvā bhakṣyalubdhasya pakṣiṇaḥ | aṅgadaḥ paramāyasto hanūmantamathābravīt || 6 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   6

पश्य सीतापदेशेन साक्षाद् वैवस्वतो यमः । इमं देशमनुप्राप्तो वानराणां विपत्तये॥ ७॥
paśya sītāpadeśena sākṣād vaivasvato yamaḥ | imaṃ deśamanuprāpto vānarāṇāṃ vipattaye || 7 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   7

रामस्य न कृतं कार्यं न कृतं राजशासनम् । हरीणामियमज्ञाता विपत्तिः सहसाऽऽगता॥ ८॥
rāmasya na kṛtaṃ kāryaṃ na kṛtaṃ rājaśāsanam | harīṇāmiyamajñātā vipattiḥ sahasā''gatā || 8 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   8

वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा । गृध्रराजेन यत् तत्र श्रुतं वस्तदशेषतः॥ ९॥
vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā | gṛdhrarājena yat tatra śrutaṃ vastadaśeṣataḥ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   9

तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि । प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम्॥ १०॥
tathā sarvāṇi bhūtāni tiryagyonigatānyapi | priyaṃ kurvanti rāmasya tyaktvā prāṇān yathā vayam || 10 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   10

अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः । ततस्तस्योपकारार्थं त्यजतात्मानमात्मना॥ ११॥
anyonyamupakurvanti snehakāruṇyayantritāḥ | tatastasyopakārārthaṃ tyajatātmānamātmanā || 11 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   11

प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा । राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः॥ १२॥
priyaṃ kṛtaṃ hi rāmasya dharmajñena jaṭāyuṣā | rāghavārthe pariśrāntā vayaṃ saṃtyaktajīvitāḥ || 12 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   12

कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् । स सुखी गृध्रराजस्तु रावणेन हतो रणे । मुक्तश्च सुग्रीवभयाद् गतश्च परमां गतिम्॥ १३॥
kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm | sa sukhī gṛdhrarājastu rāvaṇena hato raṇe | muktaśca sugrīvabhayād gataśca paramāṃ gatim || 13 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   13

जटायुषो विनाशेन राज्ञो दशरथस्य च । हरणेन च वैदेह्याः संशयं हरयो गताः॥ १४॥
jaṭāyuṣo vināśena rājño daśarathasya ca | haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ || 14 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   14

रामलक्ष्मणयोर्वासमरण्ये सह सीतया । राघवस्य च बाणेन वालिनश्च तथा वधः॥ १५॥
rāmalakṣmaṇayorvāsamaraṇye saha sītayā | rāghavasya ca bāṇena vālinaśca tathā vadhaḥ || 15 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   15

रामकोपादशेषाणां रक्षसां च तथा वधम् । कैकेय्या वरदानेन इदं च विकृतं कृतम्॥ १६॥
rāmakopādaśeṣāṇāṃ rakṣasāṃ ca tathā vadham | kaikeyyā varadānena idaṃ ca vikṛtaṃ kṛtam || 16 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   16

तदसुखमनुकीर्तितं वचो भुवि पतितांश्च निरीक्ष्य वानरान् । भृशचकितमतिर्महामतिः कृपणमुदाहृतवान् स गृध्रराजः॥ १७॥
tadasukhamanukīrtitaṃ vaco bhuvi patitāṃśca nirīkṣya vānarān | bhṛśacakitamatirmahāmatiḥ kṛpaṇamudāhṛtavān sa gṛdhrarājaḥ || 17 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   17

तत् तु श्रुत्वा तथा वाक्यमङ्गदस्य मुखोद‍्गतम् । अब्रवीद् वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः॥ १८॥
tat tu śrutvā tathā vākyamaṅgadasya mukhoda‍्gatam | abravīd vacanaṃ gṛdhrastīkṣṇatuṇḍo mahāsvanaḥ || 18 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   18

कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे । जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः॥ १९॥
ko'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me | jaṭāyuṣo vadhaṃ bhrātuḥ kampayanniva me manaḥ || 19 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   19

कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः । नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम्॥ २०॥
kathamāsījjanasthāne yuddhaṃ rākṣasagṛdhrayoḥ | nāmadheyamidaṃ bhrātuścirasyādya mayā śrutam || 20 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   20

इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् । यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः॥ २१॥
iccheyaṃ giridurgācca bhavadbhiravatāritum | yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ || 21 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   21

अतिदीर्घस्य कालस्य परितुष्टोऽस्मि कीर्तनात् । तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः॥ २२॥
atidīrghasya kālasya parituṣṭo'smi kīrtanāt | tadiccheyamahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ || 22 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   22

भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः । तस्यैव च मम भ्रातुः सखा दशरथः कथम्॥ २३॥
bhrāturjaṭāyuṣastasya janasthānanivāsinaḥ | tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham || 23 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   23

यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः । सूर्यांशुदग्धपक्षत्वान्न शक्नोमि विसर्पितुम् । इच्छेयं पर्वतादस्मादवतर्तुमरिंदमाः॥ २४॥
yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ | sūryāṃśudagdhapakṣatvānna śaknomi visarpitum | iccheyaṃ parvatādasmādavatartumariṃdamāḥ || 24 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   24

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ॥४-५६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ṣaṭpañcāśaḥ sargaḥ || 4-56 ||

Kanda : Kishkinda Kanda

Sarga :   56

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In