This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 57

Angadha Tells their Story to Sampathi

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥४-५७॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe saptapañcāśaḥ sargaḥ || 4-57 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   0

शोकाद् भ्रष्टस्वरमपि श्रुत्वा वानरयूथपाः । श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः॥ १॥
śokād bhraṣṭasvaramapi śrutvā vānarayūthapāḥ | śraddadhurnaiva tadvākyaṃ karmaṇā tasya śaṅkitāḥ || 1 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   1

ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवंगमाः । चक्रुर्बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति॥ २॥
te prāyamupaviṣṭāstu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ | cakrurbuddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati || 2 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   2

सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति । कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः॥ ३॥
sarvathā prāyamāsīnān yadi no bhakṣayiṣyati | kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhimito gatāḥ || 3 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   3

एतां बुद्धिं ततश्चक्रुः सर्वे ते हरियूथपाः । अवतार्य गिरेः शृङ्गाद् गृध्रमाहाङ्गदस्तदा॥ ४॥
etāṃ buddhiṃ tataścakruḥ sarve te hariyūthapāḥ | avatārya gireḥ śṛṅgād gṛdhramāhāṅgadastadā || 4 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   4

बभूवर्क्षरजो नाम वानरेन्द्रः प्रतापवान् । ममार्यः पार्थिवः पक्षिन् धार्मिकौ तस्य चात्मजौ॥ ५॥
babhūvarkṣarajo nāma vānarendraḥ pratāpavān | mamāryaḥ pārthivaḥ pakṣin dhārmikau tasya cātmajau || 5 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   5

सुग्रीवश्चैव वाली च पुत्रौ घनबलावुभौ । लोके विश्रुतकर्माभूद् राजा वाली पिता मम॥ ६॥
sugrīvaścaiva vālī ca putrau ghanabalāvubhau | loke viśrutakarmābhūd rājā vālī pitā mama || 6 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   6

राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः । रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्॥ ७॥
rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ | rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam || 7 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   7

लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया । पितुर्निदेशनिरतो धर्मं पन्थानमाश्रितः॥ ८॥
lakṣmaṇena saha bhrātrā vaidehyā saha bhāryayā | piturnideśanirato dharmaṃ panthānamāśritaḥ || 8 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   8

तस्य भार्या जनस्थानाद् रावणेन हृता बलात् । रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट्॥ ९॥
tasya bhāryā janasthānād rāvaṇena hṛtā balāt | rāmasya tu piturmitraṃ jaṭāyurnāma gṛdhrarāṭ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   9

ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा । रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् । परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे॥ १०॥
dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā | rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm | pariśrāntaśca vṛddhaśca rāvaṇena hato raṇe || 10 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   10

एवं गृध्रो हतस्तेन रावणेन बलीयसा । संस्कृतश्चापि रामेण जगाम गतिमुत्तमाम्॥ ११॥
evaṃ gṛdhro hatastena rāvaṇena balīyasā | saṃskṛtaścāpi rāmeṇa jagāma gatimuttamām || 11 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   11

ततो मम पितृव्येण सुग्रीवेण महात्मना । चकार राघवः सख्यं सोऽवधीत् पितरं मम॥ १२॥
tato mama pitṛvyeṇa sugrīveṇa mahātmanā | cakāra rāghavaḥ sakhyaṃ so'vadhīt pitaraṃ mama || 12 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   12

मम पित्रा निरुद्धो हि सुग्रीवः सचिवैः सह । निहत्य वालिनं रामस्ततस्तमभिषेचयत्॥ १३॥
mama pitrā niruddho hi sugrīvaḥ sacivaiḥ saha | nihatya vālinaṃ rāmastatastamabhiṣecayat || 13 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   13

स राज्ये स्थापितस्तेन सुग्रीवो वानरेश्वरः । राजा वानरमुख्यानां तेन प्रस्थापिता वयम्॥ १४॥
sa rājye sthāpitastena sugrīvo vānareśvaraḥ | rājā vānaramukhyānāṃ tena prasthāpitā vayam || 14 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   14

एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः । वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव॥ १५॥
evaṃ rāmaprayuktāstu mārgamāṇāstatastataḥ | vaidehīṃ nādhigacchāmo rātrau sūryaprabhāmiva || 15 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   15

ते वयं दण्डकारण्यं विचित्य सुसमाहिताः । अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतं बिलम्॥ १६॥
te vayaṃ daṇḍakāraṇyaṃ vicitya susamāhitāḥ | ajñānāt tu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam || 16 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   16

मयस्य मायाविहितं तद् बिलं च विचिन्वताम् । व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः॥ १७॥
mayasya māyāvihitaṃ tad bilaṃ ca vicinvatām | vyatītastatra no māso yo rājñā samayaḥ kṛtaḥ || 17 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   17

ते वयं कपिराजस्य सर्वे वचनकारिणः । कृतां संस्थामतिक्रान्ता भयात् प्रायमुपासिताः॥ १८॥
te vayaṃ kapirājasya sarve vacanakāriṇaḥ | kṛtāṃ saṃsthāmatikrāntā bhayāt prāyamupāsitāḥ || 18 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   18

क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे । गतानामपि सर्वेषां तत्र नो नास्ति जीवितम्॥ १९॥
kruddhe tasmiṃstu kākutsthe sugrīve ca salakṣmaṇe | gatānāmapi sarveṣāṃ tatra no nāsti jīvitam || 19 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   19

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥४-५७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe saptapañcāśaḥ sargaḥ || 4-57 ||

Kanda : Kishkinda Kanda

Sarga :   57

Shloka :   20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In