This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥४-५७॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe saptapañcāśaḥ sargaḥ ..4-57..
शोकाद् भ्रष्टस्वरमपि श्रुत्वा वानरयूथपाः । श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः॥ १॥
śokād bhraṣṭasvaramapi śrutvā vānarayūthapāḥ . śraddadhurnaiva tadvākyaṃ karmaṇā tasya śaṅkitāḥ.. 1..
ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवंगमाः । चक्रुर्बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति॥ २॥
te prāyamupaviṣṭāstu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ . cakrurbuddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati.. 2..
सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति । कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः॥ ३॥
sarvathā prāyamāsīnān yadi no bhakṣayiṣyati . kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhimito gatāḥ.. 3..
एतां बुद्धिं ततश्चक्रुः सर्वे ते हरियूथपाः । अवतार्य गिरेः शृङ्गाद् गृध्रमाहाङ्गदस्तदा॥ ४॥
etāṃ buddhiṃ tataścakruḥ sarve te hariyūthapāḥ . avatārya gireḥ śṛṅgād gṛdhramāhāṅgadastadā.. 4..
बभूवर्क्षरजो नाम वानरेन्द्रः प्रतापवान् । ममार्यः पार्थिवः पक्षिन् धार्मिकौ तस्य चात्मजौ॥ ५॥
babhūvarkṣarajo nāma vānarendraḥ pratāpavān . mamāryaḥ pārthivaḥ pakṣin dhārmikau tasya cātmajau.. 5..
सुग्रीवश्चैव वाली च पुत्रौ घनबलावुभौ । लोके विश्रुतकर्माभूद् राजा वाली पिता मम॥ ६॥
sugrīvaścaiva vālī ca putrau ghanabalāvubhau . loke viśrutakarmābhūd rājā vālī pitā mama.. 6..
राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः । रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्॥ ७॥
rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ . rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam.. 7..
लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया । पितुर्निदेशनिरतो धर्मं पन्थानमाश्रितः॥ ८॥
lakṣmaṇena saha bhrātrā vaidehyā saha bhāryayā . piturnideśanirato dharmaṃ panthānamāśritaḥ.. 8..
तस्य भार्या जनस्थानाद् रावणेन हृता बलात् । रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट्॥ ९॥
tasya bhāryā janasthānād rāvaṇena hṛtā balāt . rāmasya tu piturmitraṃ jaṭāyurnāma gṛdhrarāṭ.. 9..
ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा । रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् । परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे॥ १०॥
dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā . rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm . pariśrāntaśca vṛddhaśca rāvaṇena hato raṇe.. 10..
एवं गृध्रो हतस्तेन रावणेन बलीयसा । संस्कृतश्चापि रामेण जगाम गतिमुत्तमाम्॥ ११॥
evaṃ gṛdhro hatastena rāvaṇena balīyasā . saṃskṛtaścāpi rāmeṇa jagāma gatimuttamām.. 11..
ततो मम पितृव्येण सुग्रीवेण महात्मना । चकार राघवः सख्यं सोऽवधीत् पितरं मम॥ १२॥
tato mama pitṛvyeṇa sugrīveṇa mahātmanā . cakāra rāghavaḥ sakhyaṃ so'vadhīt pitaraṃ mama.. 12..
मम पित्रा निरुद्धो हि सुग्रीवः सचिवैः सह । निहत्य वालिनं रामस्ततस्तमभिषेचयत्॥ १३॥
mama pitrā niruddho hi sugrīvaḥ sacivaiḥ saha . nihatya vālinaṃ rāmastatastamabhiṣecayat.. 13..
स राज्ये स्थापितस्तेन सुग्रीवो वानरेश्वरः । राजा वानरमुख्यानां तेन प्रस्थापिता वयम्॥ १४॥
sa rājye sthāpitastena sugrīvo vānareśvaraḥ . rājā vānaramukhyānāṃ tena prasthāpitā vayam.. 14..
एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः । वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव॥ १५॥
evaṃ rāmaprayuktāstu mārgamāṇāstatastataḥ . vaidehīṃ nādhigacchāmo rātrau sūryaprabhāmiva.. 15..
ते वयं दण्डकारण्यं विचित्य सुसमाहिताः । अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतं बिलम्॥ १६॥
te vayaṃ daṇḍakāraṇyaṃ vicitya susamāhitāḥ . ajñānāt tu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam.. 16..
मयस्य मायाविहितं तद् बिलं च विचिन्वताम् । व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः॥ १७॥
mayasya māyāvihitaṃ tad bilaṃ ca vicinvatām . vyatītastatra no māso yo rājñā samayaḥ kṛtaḥ.. 17..
ते वयं कपिराजस्य सर्वे वचनकारिणः । कृतां संस्थामतिक्रान्ता भयात् प्रायमुपासिताः॥ १८॥
te vayaṃ kapirājasya sarve vacanakāriṇaḥ . kṛtāṃ saṃsthāmatikrāntā bhayāt prāyamupāsitāḥ.. 18..
क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे । गतानामपि सर्वेषां तत्र नो नास्ति जीवितम्॥ १९॥
kruddhe tasmiṃstu kākutsthe sugrīve ca salakṣmaṇe . gatānāmapi sarveṣāṃ tatra no nāsti jīvitam.. 19..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥४-५७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe saptapañcāśaḥ sargaḥ ..4-57..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In