This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 58

Sampathi Tells About Lanka

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः ॥४-५८॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe aṣṭapañcāśaḥ sargaḥ || 4-58 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   0

इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः । सबाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः॥ १॥
ityuktaḥ karuṇaṃ vākyaṃ vānaraistyaktajīvitaiḥ | sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ || 1 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   1

यवीयान् स मम भ्राता जटायुर्नाम वानराः । यमाख्यात हतं युद्धे रावणेन बलीयसा॥ २॥
yavīyān sa mama bhrātā jaṭāyurnāma vānarāḥ | yamākhyāta hataṃ yuddhe rāvaṇena balīyasā || 2 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   2

वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये । नहि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे॥ ३॥
vṛddhabhāvādapakṣatvācchṛṇvaṃstadapi marṣaye | nahi me śaktirastyadya bhrāturvairavimokṣaṇe || 3 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   3

पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ । आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम्॥ ४॥
purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau | ādityamupayātau svo jvalantaṃ raśmimālinam || 4 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   4

आवृत्याकाशमार्गेण जवेन स्वर्गतौ भृशम् । मध्यं प्राप्ते तु सूर्ये तु जटायुरवसीदति॥ ५॥
āvṛtyākāśamārgeṇa javena svargatau bhṛśam | madhyaṃ prāpte tu sūrye tu jaṭāyuravasīdati || 5 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   5

तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् । पक्षाभ्यां छादयामास स्नेहात् परमविह्वलम्॥ ६॥
tamahaṃ bhrātaraṃ dṛṣṭvā sūryaraśmibhirarditam | pakṣābhyāṃ chādayāmāsa snehāt paramavihvalam || 6 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   6

निर्दग्धपत्रः पतितो विन्ध्येऽहं वानरर्षभाः । अहमस्मिन् वसन् भ्रातुः प्रवृत्तिं नोपलक्षये॥ ७॥
nirdagdhapatraḥ patito vindhye'haṃ vānararṣabhāḥ | ahamasmin vasan bhrātuḥ pravṛttiṃ nopalakṣaye || 7 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   7

जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा । युवराजो महाप्रज्ञः प्रत्युवाचाङ्गदस्तदा॥ ८॥
jaṭāyuṣastvevamukto bhrātrā sampātinā tadā | yuvarājo mahāprajñaḥ pratyuvācāṅgadastadā || 8 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   8

जटायुषो यदि भ्राता श्रुतं ते गदितं मया । आख्याहि यदि जानासि निलयं तस्य रक्षसः॥ ९॥
jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā | ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   9

अदीर्घदर्शिनं तं वै रावणं राक्षसाधमम् । अन्तिके यदि वा दूरे यदि जानासि शंस नः॥ १०॥
adīrghadarśinaṃ taṃ vai rāvaṇaṃ rākṣasādhamam | antike yadi vā dūre yadi jānāsi śaṃsa naḥ || 10 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   10

ततोऽब्रवीन्महातेजा भ्राता ज्येष्ठो जटायुषः । आत्मानुरूपं वचनं वानरान् सम्प्रहर्षयन्॥ ११॥
tato'bravīnmahātejā bhrātā jyeṣṭho jaṭāyuṣaḥ | ātmānurūpaṃ vacanaṃ vānarān sampraharṣayan || 11 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   11

निर्दग्धपक्षो गृध्रोऽहं गतवीर्यः प्लवङ्गमाः । वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम्॥ १२॥
nirdagdhapakṣo gṛdhro'haṃ gatavīryaḥ plavaṅgamāḥ | vāṅmātreṇa tu rāmasya kariṣye sāhyamuttamam || 12 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   12

जानामि वारुणाँल्लोकान् विष्णोस्त्रैविक्रमानपि । देवासुरविमर्दांश्च ह्यमृतस्य विमन्थनम्॥ १३॥
jānāmi vāruṇāँllokān viṣṇostraivikramānapi | devāsuravimardāṃśca hyamṛtasya vimanthanam || 13 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   13

रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया । जरया च हृतं तेजः प्राणाश्च शिथिला मम॥ १४॥
rāmasya yadidaṃ kāryaṃ kartavyaṃ prathamaṃ mayā | jarayā ca hṛtaṃ tejaḥ prāṇāśca śithilā mama || 14 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   14

तरुणी रूपसम्पन्ना सर्वाभरणभूषिता । ह्रियमाणा मया दृष्टा रावणेन दुरात्मना॥ १५॥
taruṇī rūpasampannā sarvābharaṇabhūṣitā | hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā || 15 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   15

क्रोशन्ती रामरामेति लक्ष्मणेति च भामिनी । भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती॥ १६॥
krośantī rāmarāmeti lakṣmaṇeti ca bhāminī | bhūṣaṇānyapavidhyantī gātrāṇi ca vidhunvatī || 16 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   16

सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् । असिते राक्षसे भाति यथा वा तडिदम्बुदे॥ १७॥
sūryaprabheva śailāgre tasyāḥ kauśeyamuttamam | asite rākṣase bhāti yathā vā taḍidambude || 17 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   17

तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् । श्रूयतां मे कथयतो निलयं तस्य रक्षसः॥ १८॥
tāṃ tu sītāmahaṃ manye rāmasya parikīrtanāt | śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ || 18 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   18

पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च । अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः॥ १९॥
putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca | adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākṣasaḥ || 19 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   19

इतो द्वीपे समुद्रस्य सम्पूर्णे शतयोजने । तस्मिँल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा॥ २०॥
ito dvīpe samudrasya sampūrṇe śatayojane | tasmiँllaṅkā purī ramyā nirmitā viśvakarmaṇā || 20 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   20

जाम्बूनदमयैर्द्वारैश्चित्रैः काञ्चनवेदिकैः । प्रासादैर्हेमवर्णैश्च महद्भिः सुसमाकृता॥ २१॥
jāmbūnadamayairdvāraiścitraiḥ kāñcanavedikaiḥ | prāsādairhemavarṇaiśca mahadbhiḥ susamākṛtā || 21 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   21

प्राकारेणार्कवर्णेन महता च समन्विता । तस्यां वसति वैदेही दीना कौशेयवासिनी॥ २२॥
prākāreṇārkavarṇena mahatā ca samanvitā | tasyāṃ vasati vaidehī dīnā kauśeyavāsinī || 22 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   22

रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता । जनकस्यात्मजां राज्ञस्तस्यां द्रक्ष्यथ मैथिलीम्॥ २३॥
rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā | janakasyātmajāṃ rājñastasyāṃ drakṣyatha maithilīm || 23 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   23

लङ्कायामथ गुप्तायां सागरेण समन्ततः । सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम्॥ २४॥
laṅkāyāmatha guptāyāṃ sāgareṇa samantataḥ | samprāpya sāgarasyāntaṃ sampūrṇaṃ śatayojanam || 24 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   24

आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम् । तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः॥ २५॥
āsādya dakṣiṇaṃ tīraṃ tato drakṣyatha rāvaṇam | tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṅgamāḥ || 25 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   25

ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ । आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः॥ २६॥
jñānena khalu paśyāmi dṛṣṭvā pratyāgamiṣyatha | ādyaḥ panthāḥ kuliṅgānāṃ ye cānye dhānyajīvinaḥ || 26 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   26

द्वितीयो बलिभोजानां ये च वृक्षफलाशनाः । भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह॥ २७॥
dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśanāḥ | bhāsāstṛtīyaṃ gacchanti krauñcāśca kuraraiḥ saha || 27 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   27

श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् । बलवीर्योपपन्नानां रूपयौवनशालिनाम्॥ २८॥
śyenāścaturthaṃ gacchanti gṛdhrā gacchanti pañcamam | balavīryopapannānāṃ rūpayauvanaśālinām || 28 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   28

षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा । वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः॥ २९॥
ṣaṣṭhastu panthā haṃsānāṃ vainateyagatiḥ parā | vainateyācca no janma sarveṣāṃ vānararṣabhāḥ || 29 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   29

गर्हितं तु कृतं कर्म येन स्म पिशिताशिनः । प्रतिकार्यं च मे तस्य वैरं भ्रातृकृतं भवेत्॥ ३०॥
garhitaṃ tu kṛtaṃ karma yena sma piśitāśinaḥ | pratikāryaṃ ca me tasya vairaṃ bhrātṛkṛtaṃ bhavet || 30 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   30

इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा । अस्माकमपि सौपर्णं दिव्यं चक्षुर्बलं तथा॥ ३१॥
ihastho'haṃ prapaśyāmi rāvaṇaṃ jānakīṃ tathā | asmākamapi sauparṇaṃ divyaṃ cakṣurbalaṃ tathā || 31 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   31

तस्मादाहारवीर्येण निसर्गेण च वानराः । आयोजनशतात् साग्राद् वयं पश्याम नित्यशः॥ ३२॥
tasmādāhāravīryeṇa nisargeṇa ca vānarāḥ | āyojanaśatāt sāgrād vayaṃ paśyāma nityaśaḥ || 32 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   32

अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः । विहिता वृक्षमूले तु वृत्तिश्चरणयोधिनाम्॥ ३३॥
asmākaṃ vihitā vṛttirnisargeṇa ca dūrataḥ | vihitā vṛkṣamūle tu vṛttiścaraṇayodhinām || 33 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   33

उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः । अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ॥ ३४॥
upāyo dṛśyatāṃ kaścillaṅghane lavaṇāmbhasaḥ | abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha || 34 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   34

समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् । प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः॥ ३५॥
samudraṃ netumicchāmi bhavadbhirvaruṇālayam | pradāsyāmyudakaṃ bhrātuḥ svargatasya mahātmanaḥ || 35 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   35

ततो नीत्वा तु तं देशं तीरे नदनदीपतेः । निर्दग्धपक्षं सम्पातिं वानराः सुमहौजसः॥ ३६॥
tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ | nirdagdhapakṣaṃ sampātiṃ vānarāḥ sumahaujasaḥ || 36 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   36

तं पुनः प्रापयित्वा च तं देशं पतगेश्वरम् । बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते॥ ३७॥
taṃ punaḥ prāpayitvā ca taṃ deśaṃ patageśvaram | babhūvurvānarā hṛṣṭāḥ pravṛttimupalabhya te || 37 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   37

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः ॥४-५८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe aṣṭapañcāśaḥ sargaḥ || 4-58 ||

Kanda : Kishkinda Kanda

Sarga :   58

Shloka :   38

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In