This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनषष्ठितमः सर्गः ॥४-५९॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ ..4-59..
ततस्तदमृतास्वादं गृध्रराजेन भाषितम् । निशम्य वदता हृष्टास्ते वचः प्लवगर्षभाः॥ १॥
tatastadamṛtāsvādaṃ gṛdhrarājena bhāṣitam . niśamya vadatā hṛṣṭāste vacaḥ plavagarṣabhāḥ.. 1..
जाम्बवान् वानरश्रेष्ठः सह सर्वैः प्लवङ्गमैः । भूतलात् सहसोत्थाय गृध्रराजानमब्रवीत्॥ २॥
jāmbavān vānaraśreṣṭhaḥ saha sarvaiḥ plavaṅgamaiḥ . bhūtalāt sahasotthāya gṛdhrarājānamabravīt.. 2..
क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् । तदाख्यातु भवान् सर्वं गतिर्भव वनौकसाम्॥ ३॥
kva sītā kena vā dṛṣṭā ko vā harati maithilīm . tadākhyātu bhavān sarvaṃ gatirbhava vanaukasām.. 3..
को दाशरथिबाणानां वज्रवेगनिपातिनाम् । स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम्॥ ४॥
ko dāśarathibāṇānāṃ vajraveganipātinām . svayaṃ lakṣmaṇamuktānāṃ na cintayati vikramam.. 4..
स हरीन् प्रतिसम्मुक्तान् सीताश्रुतिसमाहितान् । पुनराश्वासयन् प्रीत इदं वचनमब्रवीत्॥ ५॥
sa harīn pratisammuktān sītāśrutisamāhitān . punarāśvāsayan prīta idaṃ vacanamabravīt.. 5..
श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् । येन चापि ममाख्यातं यत्र चायतलोचना॥ ६॥
śrūyatāmiha vaidehyā yathā me haraṇaṃ śrutam . yena cāpi mamākhyātaṃ yatra cāyatalocanā.. 6..
अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते । चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः॥ ७॥
ahamasmin girau durge bahuyojanamāyate . cirānnipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ.. 7..
तं मामेवंगतं पुत्रः सुपार्श्वो नाम नामतः । आहारेण यथाकालं बिभर्ति पततां वरः॥ ८॥
taṃ māmevaṃgataṃ putraḥ supārśvo nāma nāmataḥ . āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ.. 8..
तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः । मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम्॥ ९॥
tīkṣṇakāmāstu gandharvāstīkṣṇakopā bhujaṅgamāḥ . mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatastīkṣṇakṣudhā vayam.. 9..
स कदाचित् क्षुधार्तस्य ममाहाराभिकांक्षिणः । गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः॥ १०॥
sa kadācit kṣudhārtasya mamāhārābhikāṃkṣiṇaḥ . gatasūrye'hani prāpto mama putro hyanāmiṣaḥ.. 10..
स मयाऽऽहारसंरोधात् पीडितः प्रीतिवर्धनः । अनुमान्य यथातत्त्वमिदं वचनमब्रवीत्॥ ११॥
sa mayā''hārasaṃrodhāt pīḍitaḥ prītivardhanaḥ . anumānya yathātattvamidaṃ vacanamabravīt.. 11..
अहं तात यथाकालमामिषार्थी खमाप्लुतः । महेन्द्रस्य गिरेर्द्वारमावृत्य सुसमाश्रितः॥ १२॥
ahaṃ tāta yathākālamāmiṣārthī khamāplutaḥ . mahendrasya girerdvāramāvṛtya susamāśritaḥ.. 12..
तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम् । पन्थानमेकोऽध्यवसं संनिरोद्धुमवाङ्मुखः॥ १३॥
tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām . panthānameko'dhyavasaṃ saṃniroddhumavāṅmukhaḥ.. 13..
तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम् । स्त्रियमादाय गच्छन् वै भिन्नाञ्जनचयोपमः॥ १४॥
tatra kaścinmayā dṛṣṭaḥ sūryodayasamaprabhām . striyamādāya gacchan vai bhinnāñjanacayopamaḥ.. 14..
सोऽहमभ्यवहारार्थं तौ दृष्ट्वा कृतनिश्चयः । तेन साम्ना विनीतेन पन्थानमनुयाचितः॥ १५॥
so'hamabhyavahārārthaṃ tau dṛṣṭvā kṛtaniścayaḥ . tena sāmnā vinītena panthānamanuyācitaḥ.. 15..
नहि सामोपपन्नानां प्रहर्ता विद्यते भुवि । नीचेष्वपि जनः कश्चित् किमङ्ग बत मद्विधः॥ १६॥
nahi sāmopapannānāṃ prahartā vidyate bhuvi . nīceṣvapi janaḥ kaścit kimaṅga bata madvidhaḥ.. 16..
स यातस्तेजसा व्योम संक्षिपन्निव वेगितः । अथाहं खेचरैर्भूतैरभिगम्य सभाजितः॥ १७॥
sa yātastejasā vyoma saṃkṣipanniva vegitaḥ . athāhaṃ khecarairbhūtairabhigamya sabhājitaḥ.. 17..
दिष्ट्या जीवति सीतेति ह्यब्रुवन् मां महर्षयः । कथंचित् सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम्॥ १८॥
diṣṭyā jīvati sīteti hyabruvan māṃ maharṣayaḥ . kathaṃcit sakalatro'sau gataste svastyasaṃśayam.. 18..
एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः । स च मे रावणो राजा रक्षसां प्रतिवेदितः॥ १९॥
evamuktastato'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ . sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ.. 19..
पश्यन् दाशरथेर्भार्यां रामस्य जनकात्मजाम् । भ्रष्टाभरणकौशेयां शोकवेगपराजिताम्॥ २०॥
paśyan dāśaratherbhāryāṃ rāmasya janakātmajām . bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām.. 20..
रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम् । एष कालात्ययस्तात इति वाक्यविदां वरः॥ २१॥
rāmalakṣmaṇayornāma krośantīṃ muktamūrdhajām . eṣa kālātyayastāta iti vākyavidāṃ varaḥ.. 21..
एतदर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् । तच्छ्रुत्वापि हि मे बुद्धिर्नासीत् काचित् पराक्रमे॥ २२॥
etadarthaṃ samagraṃ me supārśvaḥ pratyavedayat . tacchrutvāpi hi me buddhirnāsīt kācit parākrame.. 22..
अपक्षो हि कथं पक्षी कर्म किंचित् समारभेत् । यत् तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना॥ २३॥
apakṣo hi kathaṃ pakṣī karma kiṃcit samārabhet . yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā.. 23..
श्रूयतां तत्र वक्ष्यामि भवतां पौरुषाश्रयम् । वाङ्मतिभ्यां हि सर्वेषां करिष्यामि प्रियं हि वः॥ २४॥
śrūyatāṃ tatra vakṣyāmi bhavatāṃ pauruṣāśrayam . vāṅmatibhyāṃ hi sarveṣāṃ kariṣyāmi priyaṃ hi vaḥ.. 24..
यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः । तद् भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः॥ २५॥
yaddhi dāśaratheḥ kāryaṃ mama tannātra saṃśayaḥ . tad bhavanto matiśreṣṭhā balavanto manasvinaḥ.. 25..
प्रहिताः कपिराजेन देवैरपि दुरासदाः । रामलक्ष्मणबाणाश्च विहिताः कङ्कपत्रिणः॥ २६॥
prahitāḥ kapirājena devairapi durāsadāḥ . rāmalakṣmaṇabāṇāśca vihitāḥ kaṅkapatriṇaḥ.. 26..
त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे । कामं खलु दशग्रीवस्तेजोबलसमन्वितः । भवतां तु समर्थानां न किंचिदपि दुष्करम्॥ २७॥
trayāṇāmapi lokānāṃ paryāptāstrāṇanigrahe . kāmaṃ khalu daśagrīvastejobalasamanvitaḥ . bhavatāṃ tu samarthānāṃ na kiṃcidapi duṣkaram.. 27..
तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः । नहि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ २८॥
tadalaṃ kālasaṅgena kriyatāṃ buddhiniścayaḥ . nahi karmasu sajjante buddhimanto bhavadvidhāḥ.. 28..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनषष्ठितमः सर्गः ॥४-५९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ ..4-59..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In