This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 59

Sampathi Tells About Sita

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनषष्ठितमः सर्गः ॥४-५९॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ || 4-59 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   0

ततस्तदमृतास्वादं गृध्रराजेन भाषितम् । निशम्य वदता हृष्टास्ते वचः प्लवगर्षभाः॥ १॥
tatastadamṛtāsvādaṃ gṛdhrarājena bhāṣitam | niśamya vadatā hṛṣṭāste vacaḥ plavagarṣabhāḥ || 1 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   1

जाम्बवान् वानरश्रेष्ठः सह सर्वैः प्लवङ्गमैः । भूतलात् सहसोत्थाय गृध्रराजानमब्रवीत्॥ २॥
jāmbavān vānaraśreṣṭhaḥ saha sarvaiḥ plavaṅgamaiḥ | bhūtalāt sahasotthāya gṛdhrarājānamabravīt || 2 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   2

क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् । तदाख्यातु भवान् सर्वं गतिर्भव वनौकसाम्॥ ३॥
kva sītā kena vā dṛṣṭā ko vā harati maithilīm | tadākhyātu bhavān sarvaṃ gatirbhava vanaukasām || 3 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   3

को दाशरथिबाणानां वज्रवेगनिपातिनाम् । स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम्॥ ४॥
ko dāśarathibāṇānāṃ vajraveganipātinām | svayaṃ lakṣmaṇamuktānāṃ na cintayati vikramam || 4 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   4

स हरीन् प्रतिसम्मुक्तान् सीताश्रुतिसमाहितान् । पुनराश्वासयन् प्रीत इदं वचनमब्रवीत्॥ ५॥
sa harīn pratisammuktān sītāśrutisamāhitān | punarāśvāsayan prīta idaṃ vacanamabravīt || 5 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   5

श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् । येन चापि ममाख्यातं यत्र चायतलोचना॥ ६॥
śrūyatāmiha vaidehyā yathā me haraṇaṃ śrutam | yena cāpi mamākhyātaṃ yatra cāyatalocanā || 6 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   6

अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते । चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः॥ ७॥
ahamasmin girau durge bahuyojanamāyate | cirānnipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ || 7 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   7

तं मामेवंगतं पुत्रः सुपार्श्वो नाम नामतः । आहारेण यथाकालं बिभर्ति पततां वरः॥ ८॥
taṃ māmevaṃgataṃ putraḥ supārśvo nāma nāmataḥ | āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ || 8 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   8

तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः । मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम्॥ ९॥
tīkṣṇakāmāstu gandharvāstīkṣṇakopā bhujaṅgamāḥ | mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatastīkṣṇakṣudhā vayam || 9 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   9

स कदाचित् क्षुधार्तस्य ममाहाराभिकांक्षिणः । गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः॥ १०॥
sa kadācit kṣudhārtasya mamāhārābhikāṃkṣiṇaḥ | gatasūrye'hani prāpto mama putro hyanāmiṣaḥ || 10 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   10

स मयाऽऽहारसंरोधात् पीडितः प्रीतिवर्धनः । अनुमान्य यथातत्त्वमिदं वचनमब्रवीत्॥ ११॥
sa mayā''hārasaṃrodhāt pīḍitaḥ prītivardhanaḥ | anumānya yathātattvamidaṃ vacanamabravīt || 11 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   11

अहं तात यथाकालमामिषार्थी खमाप्लुतः । महेन्द्रस्य गिरेर्द्वारमावृत्य सुसमाश्रितः॥ १२॥
ahaṃ tāta yathākālamāmiṣārthī khamāplutaḥ | mahendrasya girerdvāramāvṛtya susamāśritaḥ || 12 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   12

तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम् । पन्थानमेकोऽध्यवसं संनिरोद‍्धुमवाङ्मुखः॥ १३॥
tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām | panthānameko'dhyavasaṃ saṃniroda‍्dhumavāṅmukhaḥ || 13 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   13

तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम् । स्त्रियमादाय गच्छन् वै भिन्नाञ्जनचयोपमः॥ १४॥
tatra kaścinmayā dṛṣṭaḥ sūryodayasamaprabhām | striyamādāya gacchan vai bhinnāñjanacayopamaḥ || 14 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   14

सोऽहमभ्यवहारार्थं तौ दृष्ट्वा कृतनिश्चयः । तेन साम्ना विनीतेन पन्थानमनुयाचितः॥ १५॥
so'hamabhyavahārārthaṃ tau dṛṣṭvā kṛtaniścayaḥ | tena sāmnā vinītena panthānamanuyācitaḥ || 15 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   15

नहि सामोपपन्नानां प्रहर्ता विद्यते भुवि । नीचेष्वपि जनः कश्चित् किमङ्ग बत मद्विधः॥ १६॥
nahi sāmopapannānāṃ prahartā vidyate bhuvi | nīceṣvapi janaḥ kaścit kimaṅga bata madvidhaḥ || 16 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   16

स यातस्तेजसा व्योम संक्षिपन्निव वेगितः । अथाहं खेचरैर्भूतैरभिगम्य सभाजितः॥ १७॥
sa yātastejasā vyoma saṃkṣipanniva vegitaḥ | athāhaṃ khecarairbhūtairabhigamya sabhājitaḥ || 17 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   17

दिष्ट्या जीवति सीतेति ह्यब्रुवन् मां महर्षयः । कथंचित् सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम्॥ १८॥
diṣṭyā jīvati sīteti hyabruvan māṃ maharṣayaḥ | kathaṃcit sakalatro'sau gataste svastyasaṃśayam || 18 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   18

एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः । स च मे रावणो राजा रक्षसां प्रतिवेदितः॥ १९॥
evamuktastato'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ | sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ || 19 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   19

पश्यन् दाशरथेर्भार्यां रामस्य जनकात्मजाम् । भ्रष्टाभरणकौशेयां शोकवेगपराजिताम्॥ २०॥
paśyan dāśaratherbhāryāṃ rāmasya janakātmajām | bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām || 20 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   20

रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम् । एष कालात्ययस्तात इति वाक्यविदां वरः॥ २१॥
rāmalakṣmaṇayornāma krośantīṃ muktamūrdhajām | eṣa kālātyayastāta iti vākyavidāṃ varaḥ || 21 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   21

एतदर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् । तच्छ्रुत्वापि हि मे बुद्धिर्नासीत् काचित् पराक्रमे॥ २२॥
etadarthaṃ samagraṃ me supārśvaḥ pratyavedayat | tacchrutvāpi hi me buddhirnāsīt kācit parākrame || 22 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   22

अपक्षो हि कथं पक्षी कर्म किंचित् समारभेत् । यत् तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना॥ २३॥
apakṣo hi kathaṃ pakṣī karma kiṃcit samārabhet | yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā || 23 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   23

श्रूयतां तत्र वक्ष्यामि भवतां पौरुषाश्रयम् । वाङ्मतिभ्यां हि सर्वेषां करिष्यामि प्रियं हि वः॥ २४॥
śrūyatāṃ tatra vakṣyāmi bhavatāṃ pauruṣāśrayam | vāṅmatibhyāṃ hi sarveṣāṃ kariṣyāmi priyaṃ hi vaḥ || 24 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   24

यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः । तद् भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः॥ २५॥
yaddhi dāśaratheḥ kāryaṃ mama tannātra saṃśayaḥ | tad bhavanto matiśreṣṭhā balavanto manasvinaḥ || 25 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   25

प्रहिताः कपिराजेन देवैरपि दुरासदाः । रामलक्ष्मणबाणाश्च विहिताः कङ्कपत्रिणः॥ २६॥
prahitāḥ kapirājena devairapi durāsadāḥ | rāmalakṣmaṇabāṇāśca vihitāḥ kaṅkapatriṇaḥ || 26 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   26

त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे । कामं खलु दशग्रीवस्तेजोबलसमन्वितः । भवतां तु समर्थानां न किंचिदपि दुष्करम्॥ २७॥
trayāṇāmapi lokānāṃ paryāptāstrāṇanigrahe | kāmaṃ khalu daśagrīvastejobalasamanvitaḥ | bhavatāṃ tu samarthānāṃ na kiṃcidapi duṣkaram || 27 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   27

तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः । नहि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ २८॥
tadalaṃ kālasaṅgena kriyatāṃ buddhiniścayaḥ | nahi karmasu sajjante buddhimanto bhavadvidhāḥ || 28 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   28

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनषष्ठितमः सर्गः ॥४-५९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ || 4-59 ||

Kanda : Kishkinda Kanda

Sarga :   59

Shloka :   29

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In