This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षष्ठः सर्गः ॥४-६॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे षष्ठः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ṣaṣṭhaḥ sargaḥ ..4..
पुनरेवाब्रवीत् प्रीतो राघवं रघुनन्दनम् । अयमाख्याति ते राम सचिवो मन्त्रिसत्तमः॥ १॥
पुनर् एव अब्रवीत् प्रीतः राघवम् रघुनन्दनम् । अयम् आख्याति ते राम सचिवः मन्त्रि-सत्तमः॥ १॥
punar eva abravīt prītaḥ rāghavam raghunandanam . ayam ākhyāti te rāma sacivaḥ mantri-sattamaḥ.. 1..
हनुमान् यन्निमित्तं त्वं निर्जनं वनमागतः । लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव॥ २॥
हनुमान् यत् निमित्तम् त्वम् निर्जनम् वनम् आगतः । लक्ष्मणेन सह भ्रात्रा वसतः च वने तव॥ २॥
hanumān yat nimittam tvam nirjanam vanam āgataḥ . lakṣmaṇena saha bhrātrā vasataḥ ca vane tava.. 2..
रक्षसापहृता भार्या मैथिली जनकात्मजा । त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता॥ ३॥
रक्षसा अपहृता भार्या मैथिली जनकात्मजा । त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता॥ ३॥
rakṣasā apahṛtā bhāryā maithilī janakātmajā . tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā.. 3..
अन्तरं प्रेप्सुना तेन हत्वा गृध्रं जटायुषम् । भार्यावियोगजं दुःखं प्रापितस्तेन रक्षसा॥ ४॥
अन्तरम् प्रेप्सुना तेन हत्वा गृध्रम् जटायुषम् । भार्या-वियोग-जम् दुःखम् प्रापितः तेन रक्षसा॥ ४॥
antaram prepsunā tena hatvā gṛdhram jaṭāyuṣam . bhāryā-viyoga-jam duḥkham prāpitaḥ tena rakṣasā.. 4..
भार्यावियोगजं दुःखं नचिरात् त्वं विमोक्ष्यसे । अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव॥ ५॥
भार्या-वियोग-जम् दुःखम् नचिरात् त्वम् विमोक्ष्यसे । अहम् ताम् आनयिष्यामि नष्टाम् वेदश्रुतीम् इव॥ ५॥
bhāryā-viyoga-jam duḥkham nacirāt tvam vimokṣyase . aham tām ānayiṣyāmi naṣṭām vedaśrutīm iva.. 5..
रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले । अहमानीय दास्यामि तव भार्यामरिंदम॥ ६॥
रसातले वा वर्तन्तीम् वर्तन्तीम् वा नभस्तले । अहम् आनीय दास्यामि तव भार्याम् अरिंदम॥ ६॥
rasātale vā vartantīm vartantīm vā nabhastale . aham ānīya dāsyāmi tava bhāryām ariṃdama.. 6..
इदं तथ्यं मम वचस्त्वमवेहि च राघव । न शक्या सा जरयितुमपि सेन्द्रैः सुरासुरैः॥ ७॥
इदम् तथ्यम् मम वचः त्वम् अवेहि च राघव । न शक्या सा जरयितुम् अपि स इन्द्रैः सुर-असुरैः॥ ७॥
idam tathyam mama vacaḥ tvam avehi ca rāghava . na śakyā sā jarayitum api sa indraiḥ sura-asuraiḥ.. 7..
तव भार्या महाबाहो भक्ष्यं विषकृतं यथा । त्यज शोकं महाबाहो तां कान्तामानयामि ते॥ ८॥
तव भार्या महा-बाहो भक्ष्यम् विष-कृतम् यथा । त्यज शोकम् महा-बाहो ताम् कान्ताम् आनयामि ते॥ ८॥
tava bhāryā mahā-bāho bhakṣyam viṣa-kṛtam yathā . tyaja śokam mahā-bāho tām kāntām ānayāmi te.. 8..
अनुमानात् तु जानामि मैथिली सा न संशयः । ह्रियमाणा मया दृष्टा रक्षसा रौद्रकर्मणा॥ ९॥
अनुमानात् तु जानामि मैथिली सा न संशयः । ह्रियमाणा मया दृष्टा रक्षसा रौद्र-कर्मणा॥ ९॥
anumānāt tu jānāmi maithilī sā na saṃśayaḥ . hriyamāṇā mayā dṛṣṭā rakṣasā raudra-karmaṇā.. 9..
क्रोशन्ती रामरामेति लक्ष्मणेति च विस्वरम् । स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा॥ १०॥
क्रोशन्ती राम-राम इति लक्ष्मण इति च विस्वरम् । स्फुरन्ती रावणस्य अङ्के पन्नग-इन्द्र-वधूः यथा॥ १०॥
krośantī rāma-rāma iti lakṣmaṇa iti ca visvaram . sphurantī rāvaṇasya aṅke pannaga-indra-vadhūḥ yathā.. 10..
आत्मना पञ्चमं मां हि दृष्ट्वा शैलतले स्थितम् । उत्तरीयं तया त्यक्तं शुभान्याभरणानि च॥ ११॥
आत्मना पञ्चमम् माम् हि दृष्ट्वा शैल-तले स्थितम् । उत्तरीयम् तया त्यक्तम् शुभानि आभरणानि च॥ ११॥
ātmanā pañcamam mām hi dṛṣṭvā śaila-tale sthitam . uttarīyam tayā tyaktam śubhāni ābharaṇāni ca.. 11..
तान्यस्माभिर्गृहीतानि निहितानि च राघव । आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि॥ १२॥
तानि अस्माभिः गृहीतानि निहितानि च राघव । आनयिष्यामि अहम् तानि प्रत्यभिज्ञातुम् अर्हसि॥ १२॥
tāni asmābhiḥ gṛhītāni nihitāni ca rāghava . ānayiṣyāmi aham tāni pratyabhijñātum arhasi.. 12..
तमब्रवीत् ततो रामः सुग्रीवं प्रियवादिनम् । आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे॥ १३॥
तम् अब्रवीत् ततस् रामः सुग्रीवम् प्रिय-वादिनम् । आनयस्व सखे शीघ्रम् किमर्थम् प्रविलम्बसे॥ १३॥
tam abravīt tatas rāmaḥ sugrīvam priya-vādinam . ānayasva sakhe śīghram kimartham pravilambase.. 13..
एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् । प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया॥ १४॥
एवम् उक्तः तु सुग्रीवः शैलस्य गहनाम् गुहाम् । प्रविवेश ततस् शीघ्रम् राघव-प्रिय-काम्यया॥ १४॥
evam uktaḥ tu sugrīvaḥ śailasya gahanām guhām . praviveśa tatas śīghram rāghava-priya-kāmyayā.. 14..
उत्तरीयं गृहीत्वा तु स तान्याभरणानि च । इदं पश्येति रामाय दर्शयामास वानरः॥ १५॥
उत्तरीयम् गृहीत्वा तु स तानि आभरणानि च । इदम् पश्य इति रामाय दर्शयामास वानरः॥ १५॥
uttarīyam gṛhītvā tu sa tāni ābharaṇāni ca . idam paśya iti rāmāya darśayāmāsa vānaraḥ.. 15..
ततो गृहीत्वा वासस्तु शुभान्याभरणानि च । अभवद् बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः॥ १६॥
ततस् गृहीत्वा वासः तु शुभानि आभरणानि च । अभवत् बाष्प-संरुद्धः नीहारेण इव चन्द्रमाः॥ १६॥
tatas gṛhītvā vāsaḥ tu śubhāni ābharaṇāni ca . abhavat bāṣpa-saṃruddhaḥ nīhāreṇa iva candramāḥ.. 16..
सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः । हा प्रियेति रुदन् धैर्यमुत्सृज्य न्यपतत् क्षितौ॥ १७॥
सीता-स्नेह-प्रवृत्तेन स तु बाष्पेण दूषितः । हा प्रिय इति रुदन् धैर्यम् उत्सृज्य न्यपतत् क्षितौ॥ १७॥
sītā-sneha-pravṛttena sa tu bāṣpeṇa dūṣitaḥ . hā priya iti rudan dhairyam utsṛjya nyapatat kṣitau.. 17..
हृदि कृत्वा स बहुशस्तमलंकारमुत्तमम् । निशश्वास भृशं सर्पो बिलस्थ इव रोषितः॥ १८॥
हृदि कृत्वा स बहुशस् तम् अलंकारम् उत्तमम् । निशश्वास भृशम् सर्पः बिल-स्थः इव रोषितः॥ १८॥
hṛdi kṛtvā sa bahuśas tam alaṃkāram uttamam . niśaśvāsa bhṛśam sarpaḥ bila-sthaḥ iva roṣitaḥ.. 18..
अविच्छिन्नाश्रुवेगस्तु सौमित्रिं प्रेक्ष्य पार्श्वतः । परिदेवयितुं दीनं रामः समुपचक्रमे॥ १९॥
अ विच्छिन्न-अश्रु-वेगः तु सौमित्रिम् प्रेक्ष्य पार्श्वतस् । परिदेवयितुम् दीनम् रामः समुपचक्रमे॥ १९॥
a vicchinna-aśru-vegaḥ tu saumitrim prekṣya pārśvatas . paridevayitum dīnam rāmaḥ samupacakrame.. 19..
पश्य लक्ष्मण वैदेह्या संत्यक्तं ह्रियमाणया । उत्तरीयमिदं भूमौ शरीराद् भूषणानि च॥ २०॥
पश्य लक्ष्मण वैदेह्या संत्यक्तम् ह्रियमाणया । उत्तरीयम् इदम् भूमौ शरीरात् भूषणानि च॥ २०॥
paśya lakṣmaṇa vaidehyā saṃtyaktam hriyamāṇayā . uttarīyam idam bhūmau śarīrāt bhūṣaṇāni ca.. 20..
शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया । उत्सृष्टं भूषणमिदं तथा रूपं हि दृश्यते॥ २१॥
शाद्वलिन्याम् ध्रुवम् भूम्याम् सीतया ह्रियमाणया । उत्सृष्टम् भूषणम् इदम् तथा रूपम् हि दृश्यते॥ २१॥
śādvalinyām dhruvam bhūmyām sītayā hriyamāṇayā . utsṛṣṭam bhūṣaṇam idam tathā rūpam hi dṛśyate.. 21..
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् । नाहं जानामि केयूरे नाहं जानामि कुण्डले॥ २२॥
एवम् उक्तः तु रामेण लक्ष्मणः वाक्यम् अब्रवीत् । न अहम् जानामि केयूरे न अहम् जानामि कुण्डले॥ २२॥
evam uktaḥ tu rāmeṇa lakṣmaṇaḥ vākyam abravīt . na aham jānāmi keyūre na aham jānāmi kuṇḍale.. 22..
नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् । ततस्तु राघवो वाक्यं सुग्रीवमिदमब्रवीत्॥ २३॥
नूपुरे तु अभिजानामि नित्यम् पाद-अभिवन्दनात् । ततस् तु राघवः वाक्यम् सुग्रीवम् इदम् अब्रवीत्॥ २३॥
nūpure tu abhijānāmi nityam pāda-abhivandanāt . tatas tu rāghavaḥ vākyam sugrīvam idam abravīt.. 23..
ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया । रक्षसा रौद्ररूपेण मम प्राणप्रिया हृता॥ २४॥
ब्रूहि सुग्रीव कम् देशम् लक्षिता त्वया । रक्षसा रौद्र-रूपेण मम प्राण-प्रिया हृता॥ २४॥
brūhi sugrīva kam deśam lakṣitā tvayā . rakṣasā raudra-rūpeṇa mama prāṇa-priyā hṛtā.. 24..
क्व वा वसति तद् रक्षो महद् व्यसनदं मम । यन्निमित्तमहं सर्वान् नाशयिष्यामि राक्षसान्॥ २५॥
क्व वा वसति तत् रक्षः महत् व्यसन-दम् मम । यद्-निमित्तम् अहम् सर्वान् नाशयिष्यामि राक्षसान्॥ २५॥
kva vā vasati tat rakṣaḥ mahat vyasana-dam mama . yad-nimittam aham sarvān nāśayiṣyāmi rākṣasān.. 25..
हरता मैथिलीं येन मां च रोषयता ध्रुवम् । आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम्॥ २६॥
हरता मैथिलीम् येन माम् च रोषयता ध्रुवम् । आत्मनः जीवितान्ताय मृत्यु-द्वारम् अपावृतम्॥ २६॥
haratā maithilīm yena mām ca roṣayatā dhruvam . ātmanaḥ jīvitāntāya mṛtyu-dvāram apāvṛtam.. 26..
मम दयिततमा हृता वनाद् रजनिचरेण विमथ्य येन सा । कथय मम रिपुं तमद्य वै प्लवगपते यमसंनिधिं नयामि॥ २७॥
मम दयिततमा हृता वनात् रजनिचरेण विमथ्य येन सा । कथय मम रिपुम् तम् अद्य वै प्लवग-पते यम-संनिधिम् नयामि॥ २७॥
mama dayitatamā hṛtā vanāt rajanicareṇa vimathya yena sā . kathaya mama ripum tam adya vai plavaga-pate yama-saṃnidhim nayāmi.. 27..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षष्ठः सर्गः ॥४-६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे षष्ठः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ṣaṣṭhaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In