This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 62

Sage's Advice to Sampathi

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्विषष्ठितमः सर्गः ॥४-६२॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe dviṣaṣṭhitamaḥ sargaḥ || 4-62 ||

Kanda : Kishkinda Kanda

Sarga :   62

Shloka :   0

एवमुक्त्वा मुनिश्रेष्ठमरुदं भृशदुःखितः । अथ ध्यात्वा मुहूर्तं च भगवानिदमब्रवीत्॥ १॥
evamuktvā muniśreṣṭhamarudaṃ bhṛśaduḥkhitaḥ | atha dhyātvā muhūrtaṃ ca bhagavānidamabravīt || 1 ||

Kanda : Kishkinda Kanda

Sarga :   62

Shloka :   1

पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः । चक्षुषी चैव प्राणाश्च विक्रमश्च बलं च ते॥ २॥
pakṣau ca te prapakṣau ca punaranyau bhaviṣyataḥ | cakṣuṣī caiva prāṇāśca vikramaśca balaṃ ca te || 2 ||

Kanda : Kishkinda Kanda

Sarga :   62

Shloka :   2

पुराणे सुमहत्कार्यं भविष्यं हि मया श्रुतम् । दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम॥ ३॥
purāṇe sumahatkāryaṃ bhaviṣyaṃ hi mayā śrutam | dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama || 3 ||

Kanda : Kishkinda Kanda

Sarga :   62

Shloka :   3

राजा दशरथो नाम कश्चिदिक्ष्वाकुवर्धनः । तस्य पुत्रो महातेजा रामो नाम भविष्यति॥ ४॥
rājā daśaratho nāma kaścidikṣvākuvardhanaḥ | tasya putro mahātejā rāmo nāma bhaviṣyati || 4 ||

Kanda : Kishkinda Kanda

Sarga :   62

Shloka :   4

अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति । तस्मिन्नर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः॥ ५॥
araṇyaṃ ca saha bhrātrā lakṣmaṇena gamiṣyati | tasminnarthe niyuktaḥ san pitrā satyaparākramaḥ || 5 ||

Kanda : Kishkinda Kanda

Sarga :   62

Shloka :   5

नैर्ऋतो रावणो नाम तस्य भार्यां हरिष्यति । राक्षसेन्द्रो जनस्थाने अवध्यः सुरदानवैः॥ ६॥
nairṛto rāvaṇo nāma tasya bhāryāṃ hariṣyati | rākṣasendro janasthāne avadhyaḥ suradānavaiḥ || 6 ||

Kanda : Kishkinda Kanda

Sarga :   62

Shloka :   6

सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली । न भोक्ष्यति महाभागा दुःखमग्ना यशस्विनी॥ ७॥
sā ca kāmaiḥ pralobhyantī bhakṣyairbhojyaiśca maithilī | na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī || 7 ||

Kanda : Kishkinda Kanda

Sarga :   62

Shloka :   7

परमान्नं च वैदेह्या ज्ञात्वा दास्यति वासवः । यदन्नममृतप्रख्यं सुराणामपि दुर्लभम्॥ ८॥
paramānnaṃ ca vaidehyā jñātvā dāsyati vāsavaḥ | yadannamamṛtaprakhyaṃ surāṇāmapi durlabham || 8 ||

Kanda : Kishkinda Kanda

Sarga :   62

Shloka :   8

तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति । अग्रमुद‍्धृत्य रामाय भूतले निर्वपिष्यति॥ ९॥
tadannaṃ maithilī prāpya vijñāyendrādidaṃ tviti | agramuda‍्dhṛtya rāmāya bhūtale nirvapiṣyati || 9 ||

Kanda : Kishkinda Kanda

Sarga :   62

Shloka :   9

यदि जीवति मे भर्ता लक्ष्मणो वापि देवरः । देवत्वं गच्छतोर्वापि तयोरन्नमिदं त्विति॥ १०॥
yadi jīvati me bhartā lakṣmaṇo vāpi devaraḥ | devatvaṃ gacchatorvāpi tayorannamidaṃ tviti || 10 ||

Kanda : Kishkinda Kanda

Sarga :   62

Shloka :   10

एष्यन्ति प्रेषितास्तत्र रामदूताः प्लवङ्गमाः । आख्येया राममहिषी त्वया तेभ्यो विहङ्गम॥ ११॥
eṣyanti preṣitāstatra rāmadūtāḥ plavaṅgamāḥ | ākhyeyā rāmamahiṣī tvayā tebhyo vihaṅgama || 11 ||

Kanda : Kishkinda Kanda

Sarga :   62

Shloka :   11

सर्वथा तु न गन्तव्यमीदृशः क्व गमिष्यसि । देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे॥ १२॥
sarvathā tu na gantavyamīdṛśaḥ kva gamiṣyasi | deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase || 12 ||

Kanda : Kishkinda Kanda

Sarga :   62

Shloka :   12

उत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम् । इहस्थस्त्वं हि लोकानां हितं कार्यं करिष्यसि॥ १३॥
utsaheyamahaṃ kartumadyaiva tvāṃ sapakṣakam | ihasthastvaṃ hi lokānāṃ hitaṃ kāryaṃ kariṣyasi || 13 ||

Kanda : Kishkinda Kanda

Sarga :   62

Shloka :   13

त्वयापि खलु तत् कार्यं तयोश्च नृपपुत्रयोः । ब्राह्मणानां गुरूणां च मुनीनां वासवस्य च॥ १४॥
tvayāpi khalu tat kāryaṃ tayośca nṛpaputrayoḥ | brāhmaṇānāṃ gurūṇāṃ ca munīnāṃ vāsavasya ca || 14 ||

Kanda : Kishkinda Kanda

Sarga :   62

Shloka :   14

इच्छाम्यहमपि द्रष्टुं भ्रातरौ रामलक्ष्मणौ । नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम् । महर्षिस्त्वब्रवीदेवं दृष्टतत्त्वार्थदर्शनः॥ १५॥
icchāmyahamapi draṣṭuṃ bhrātarau rāmalakṣmaṇau | necche ciraṃ dhārayituṃ prāṇāṃstyakṣye kalevaram | maharṣistvabravīdevaṃ dṛṣṭatattvārthadarśanaḥ || 15 ||

Kanda : Kishkinda Kanda

Sarga :   62

Shloka :   15

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्विषष्ठितमः सर्गः ॥४-६२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe dviṣaṣṭhitamaḥ sargaḥ || 4-62 ||

Kanda : Kishkinda Kanda

Sarga :   62

Shloka :   16

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In