This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 63

Sampathi Gets Back Wings

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिषष्ठितमः सर्गः ॥४-६३॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe triṣaṣṭhitamaḥ sargaḥ || 4-63 ||

Kanda : Kishkinda Kanda

Sarga :   63

Shloka :   0

एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः । मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमालयम्॥ १॥
etairanyaiśca bahubhirvākyairvākyaviśāradaḥ | māṃ praśasyābhyanujñāpya praviṣṭaḥ sa svamālayam || 1 ||

Kanda : Kishkinda Kanda

Sarga :   63

Shloka :   1

कन्दरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः । अहं विन्ध्यं समारुह्य भवतः प्रतिपालये॥ २॥
kandarāt tu visarpitvā parvatasya śanaiḥ śanaiḥ | ahaṃ vindhyaṃ samāruhya bhavataḥ pratipālaye || 2 ||

Kanda : Kishkinda Kanda

Sarga :   63

Shloka :   2

अद्य त्वेतस्य कालस्य वर्षं साग्रशतं गतम् । देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः॥ ३॥
adya tvetasya kālasya varṣaṃ sāgraśataṃ gatam | deśakālapratīkṣo'smi hṛdi kṛtvā munervacaḥ || 3 ||

Kanda : Kishkinda Kanda

Sarga :   63

Shloka :   3

महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे । मां निर्दहति संतापो वितर्कैर्बहुभिर्वृतम्॥ ४॥
mahāprasthānamāsādya svargate tu niśākare | māṃ nirdahati saṃtāpo vitarkairbahubhirvṛtam || 4 ||

Kanda : Kishkinda Kanda

Sarga :   63

Shloka :   4

उदितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये । बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणे मम॥ ५॥
uditāṃ maraṇe buddhiṃ munivākyairnivartaye | buddhiryā tena me dattā prāṇānāṃ rakṣaṇe mama || 5 ||

Kanda : Kishkinda Kanda

Sarga :   63

Shloka :   5

सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः । बुध्यता च मया वीर्यं रावणस्य दुरात्मनः॥ ६॥
sā me'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ | budhyatā ca mayā vīryaṃ rāvaṇasya durātmanaḥ || 6 ||

Kanda : Kishkinda Kanda

Sarga :   63

Shloka :   6

पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम् । तस्या विलपितं श्रुत्वा तौ च सीतावियोजितौ॥ ७॥
putraḥ saṃtarjito vāgbhirna trātā maithilī katham | tasyā vilapitaṃ śrutvā tau ca sītāviyojitau || 7 ||

Kanda : Kishkinda Kanda

Sarga :   63

Shloka :   7

न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम् । तस्य त्वेवं ब्रुवाणस्य संहतैर्वानरैः सह॥ ८॥
na me daśarathasnehāt putreṇotpāditaṃ priyam | tasya tvevaṃ bruvāṇasya saṃhatairvānaraiḥ saha || 8 ||

Kanda : Kishkinda Kanda

Sarga :   63

Shloka :   8

उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् । स दृष्ट्वा स्वां तनुं पक्षैरुद‍्गतैररुणच्छदैः॥ ९॥
utpetatustadā pakṣau samakṣaṃ vanacāriṇām | sa dṛṣṭvā svāṃ tanuṃ pakṣairuda‍्gatairaruṇacchadaiḥ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   63

Shloka :   9

प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् । निशाकरस्य राजर्षेः प्रसादादमितौजसः॥ १०॥
praharṣamatulaṃ lebhe vānarāṃścedamabravīt | niśākarasya rājarṣeḥ prasādādamitaujasaḥ || 10 ||

Kanda : Kishkinda Kanda

Sarga :   63

Shloka :   10

आदित्यरश्मिनिर्दग्धौ पक्षौ पुनरुपस्थितौ । यौवने वर्तमानस्य ममासीद् यः पराक्रमः॥ ११॥
ādityaraśminirdagdhau pakṣau punarupasthitau | yauvane vartamānasya mamāsīd yaḥ parākramaḥ || 11 ||

Kanda : Kishkinda Kanda

Sarga :   63

Shloka :   11

तमेवाद्यावगच्छामि बलं पौरुषमेव च । सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ॥ १२॥
tamevādyāvagacchāmi balaṃ pauruṣameva ca | sarvathā kriyatāṃ yatnaḥ sītāmadhigamiṣyatha || 12 ||

Kanda : Kishkinda Kanda

Sarga :   63

Shloka :   12

पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः । इत्युक्त्वा तान् हरीन् सर्वान् सम्पातिः पतगोत्तमः॥ १३॥
pakṣalābho mamāyaṃ vaḥ siddhipratyayakārakaḥ | ityuktvā tān harīn sarvān sampātiḥ patagottamaḥ || 13 ||

Kanda : Kishkinda Kanda

Sarga :   63

Shloka :   13

उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम् । तस्य तद् वचनं श्रुत्वा प्रतिसंहृष्टमानसाः । बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः॥ १४॥
utpapāta gireḥ śṛṅgājjijñāsuḥ khagamo gatim | tasya tad vacanaṃ śrutvā pratisaṃhṛṣṭamānasāḥ | babhūvurhariśārdūlā vikramābhyudayonmukhāḥ || 14 ||

Kanda : Kishkinda Kanda

Sarga :   63

Shloka :   14

अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्धपौरुषाः । अभिजिदभिमुखां दिशं ययु- र्जनकसुतापरिमार्गणोन्मुखाः॥ १५॥
atha pavanasamānavikramāḥ plavagavarāḥ pratilabdhapauruṣāḥ | abhijidabhimukhāṃ diśaṃ yayu- rjanakasutāparimārgaṇonmukhāḥ || 15 ||

Kanda : Kishkinda Kanda

Sarga :   63

Shloka :   15

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिषष्ठितमः सर्गः ॥४-६३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe triṣaṣṭhitamaḥ sargaḥ || 4-63 ||

Kanda : Kishkinda Kanda

Sarga :   63

Shloka :   16

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In