This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिषष्ठितमः सर्गः ॥४-६३॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe triṣaṣṭhitamaḥ sargaḥ ..4-63..
एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः । मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमालयम्॥ १॥
etairanyaiśca bahubhirvākyairvākyaviśāradaḥ . māṃ praśasyābhyanujñāpya praviṣṭaḥ sa svamālayam.. 1..
कन्दरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः । अहं विन्ध्यं समारुह्य भवतः प्रतिपालये॥ २॥
kandarāt tu visarpitvā parvatasya śanaiḥ śanaiḥ . ahaṃ vindhyaṃ samāruhya bhavataḥ pratipālaye.. 2..
अद्य त्वेतस्य कालस्य वर्षं साग्रशतं गतम् । देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः॥ ३॥
adya tvetasya kālasya varṣaṃ sāgraśataṃ gatam . deśakālapratīkṣo'smi hṛdi kṛtvā munervacaḥ.. 3..
महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे । मां निर्दहति संतापो वितर्कैर्बहुभिर्वृतम्॥ ४॥
mahāprasthānamāsādya svargate tu niśākare . māṃ nirdahati saṃtāpo vitarkairbahubhirvṛtam.. 4..
उदितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये । बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणे मम॥ ५॥
uditāṃ maraṇe buddhiṃ munivākyairnivartaye . buddhiryā tena me dattā prāṇānāṃ rakṣaṇe mama.. 5..
सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः । बुध्यता च मया वीर्यं रावणस्य दुरात्मनः॥ ६॥
sā me'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ . budhyatā ca mayā vīryaṃ rāvaṇasya durātmanaḥ.. 6..
पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम् । तस्या विलपितं श्रुत्वा तौ च सीतावियोजितौ॥ ७॥
putraḥ saṃtarjito vāgbhirna trātā maithilī katham . tasyā vilapitaṃ śrutvā tau ca sītāviyojitau.. 7..
न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम् । तस्य त्वेवं ब्रुवाणस्य संहतैर्वानरैः सह॥ ८॥
na me daśarathasnehāt putreṇotpāditaṃ priyam . tasya tvevaṃ bruvāṇasya saṃhatairvānaraiḥ saha.. 8..
उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् । स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः॥ ९॥
utpetatustadā pakṣau samakṣaṃ vanacāriṇām . sa dṛṣṭvā svāṃ tanuṃ pakṣairudgatairaruṇacchadaiḥ.. 9..
प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् । निशाकरस्य राजर्षेः प्रसादादमितौजसः॥ १०॥
praharṣamatulaṃ lebhe vānarāṃścedamabravīt . niśākarasya rājarṣeḥ prasādādamitaujasaḥ.. 10..
आदित्यरश्मिनिर्दग्धौ पक्षौ पुनरुपस्थितौ । यौवने वर्तमानस्य ममासीद् यः पराक्रमः॥ ११॥
ādityaraśminirdagdhau pakṣau punarupasthitau . yauvane vartamānasya mamāsīd yaḥ parākramaḥ.. 11..
तमेवाद्यावगच्छामि बलं पौरुषमेव च । सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ॥ १२॥
tamevādyāvagacchāmi balaṃ pauruṣameva ca . sarvathā kriyatāṃ yatnaḥ sītāmadhigamiṣyatha.. 12..
पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः । इत्युक्त्वा तान् हरीन् सर्वान् सम्पातिः पतगोत्तमः॥ १३॥
pakṣalābho mamāyaṃ vaḥ siddhipratyayakārakaḥ . ityuktvā tān harīn sarvān sampātiḥ patagottamaḥ.. 13..
उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम् । तस्य तद् वचनं श्रुत्वा प्रतिसंहृष्टमानसाः । बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः॥ १४॥
utpapāta gireḥ śṛṅgājjijñāsuḥ khagamo gatim . tasya tad vacanaṃ śrutvā pratisaṃhṛṣṭamānasāḥ . babhūvurhariśārdūlā vikramābhyudayonmukhāḥ.. 14..
अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्धपौरुषाः । अभिजिदभिमुखां दिशं ययु- र्जनकसुतापरिमार्गणोन्मुखाः॥ १५॥
atha pavanasamānavikramāḥ plavagavarāḥ pratilabdhapauruṣāḥ . abhijidabhimukhāṃ diśaṃ yayu- rjanakasutāparimārgaṇonmukhāḥ.. 15..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिषष्ठितमः सर्गः ॥४-६३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe triṣaṣṭhitamaḥ sargaḥ ..4-63..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In