This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः ॥४-६६॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ..4-66..
अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् । जाम्बवान् समुदीक्ष्यैवं हनूमन्तमथाब्रवीत्॥ १॥
anekaśatasāhasrīṃ viṣaṇṇāṃ harivāhinīm . jāmbavān samudīkṣyaivaṃ hanūmantamathābravīt.. 1..
वीर वानरलोकस्य सर्वशास्त्रविदां वर । तूष्णीमेकान्तमाश्रित्य हनूमन् किं न जल्पसि॥ २॥
vīra vānaralokasya sarvaśāstravidāṃ vara . tūṣṇīmekāntamāśritya hanūman kiṃ na jalpasi.. 2..
हनूमन् हरिराजस्य सुग्रीवस्य समो ह्यसि । रामलक्ष्मणयोश्चापि तेजसा च बलेन च॥ ३॥
hanūman harirājasya sugrīvasya samo hyasi . rāmalakṣmaṇayoścāpi tejasā ca balena ca.. 3..
अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः । गरुत्मानिव विख्यात उत्तमः सर्वपक्षिणाम्॥ ४॥
ariṣṭaneminaḥ putro vainateyo mahābalaḥ . garutmāniva vikhyāta uttamaḥ sarvapakṣiṇām.. 4..
बहुशो हि मया दृष्टः सागरे स महाबलः । भुजङ्गानुद्धरन् पक्षी महाबाहुर्महाबलः॥ ५॥
bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ . bhujaṅgānuddharan pakṣī mahābāhurmahābalaḥ.. 5..
पक्षयोर्यद् बलं तस्य भुजवीर्यबलं तव । विक्रमश्चापि वेगश्च न ते तेनापहीयते॥ ६॥
pakṣayoryad balaṃ tasya bhujavīryabalaṃ tava . vikramaścāpi vegaśca na te tenāpahīyate.. 6..
बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव । विशिष्टं सर्वभूतेषु किमात्मानं न सज्जसे॥ ७॥
balaṃ buddhiśca tejaśca sattvaṃ ca haripuṅgava . viśiṣṭaṃ sarvabhūteṣu kimātmānaṃ na sajjase.. 7..
अप्सराऽप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला । अञ्जनेति परिख्याता पत्नी केसरिणो हरेः॥ ८॥
apsarā'psarasāṃ śreṣṭhā vikhyātā puñjikasthalā . añjaneti parikhyātā patnī kesariṇo hareḥ.. 8..
विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि । अभिशापादभूत् तात कपित्वे कामरूपिणी॥ ९॥
vikhyātā triṣu lokeṣu rūpeṇāpratimā bhuvi . abhiśāpādabhūt tāta kapitve kāmarūpiṇī.. 9..
दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः । मानुषं विग्रहं कृत्वा रूपयौवनशालिनी॥ १०॥
duhitā vānarendrasya kuñjarasya mahātmanaḥ . mānuṣaṃ vigrahaṃ kṛtvā rūpayauvanaśālinī.. 10..
विचित्रमाल्याभरणा कदाचित् क्षौमधारिणी । अचरत् पर्वतस्याग्रे प्रावृडम्बुदसंनिभे॥ ११॥
vicitramālyābharaṇā kadācit kṣaumadhāriṇī . acarat parvatasyāgre prāvṛḍambudasaṃnibhe.. 11..
तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् । स्थितायाः पर्वतस्याग्रे मारुतोऽपाहरच्छनैः॥ १२॥
tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham . sthitāyāḥ parvatasyāgre māruto'pāharacchanaiḥ.. 12..
स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ । स्तनौ च पीनौ सहितौ सुजातं चारु चाननम्॥ १३॥
sa dadarśa tatastasyā vṛttāvūrū susaṃhatau . stanau ca pīnau sahitau sujātaṃ cāru cānanam.. 13..
तां बलादायतश्रोणीं तनुमध्यां यशस्विनीम् । दृष्ट्वैव शुभसर्वाङ्गीं पवनः काममोहितः॥ १४॥
tāṃ balādāyataśroṇīṃ tanumadhyāṃ yaśasvinīm . dṛṣṭvaiva śubhasarvāṅgīṃ pavanaḥ kāmamohitaḥ.. 14..
स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः । मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम्॥ १५॥
sa tāṃ bhujābhyāṃ dīrghābhyāṃ paryaṣvajata mārutaḥ . manmathāviṣṭasarvāṅgo gatātmā tāmaninditām.. 15..
सा तु तत्रैव सम्भ्रान्ता सुव्रता वाक्यमब्रवीत् । एकपत्नीव्रतमिदं को नाशयितुमिच्छति॥ १६॥
sā tu tatraiva sambhrāntā suvratā vākyamabravīt . ekapatnīvratamidaṃ ko nāśayitumicchati.. 16..
अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत । न त्वां हिंसामि सुश्रोणि मा भूत् ते मनसो भयम्॥ १७॥
añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata . na tvāṃ hiṃsāmi suśroṇi mā bhūt te manaso bhayam.. 17..
मनसास्मि गतो यत् त्वां परिष्वज्य यशस्विनि । वीर्यवान् बुद्धिसम्पन्नस्तव पुत्रो भविष्यति॥ १८॥
manasāsmi gato yat tvāṃ pariṣvajya yaśasvini . vīryavān buddhisampannastava putro bhaviṣyati.. 18..
महासत्त्वो महातेजा महाबलपराक्रमः । लङ्घने प्लवने चैव भविष्यति मया समः॥ १९॥
mahāsattvo mahātejā mahābalaparākramaḥ . laṅghane plavane caiva bhaviṣyati mayā samaḥ.. 19..
एवमुक्ता ततस्तुष्टा जननी ते महाकपे । गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभ॥ २०॥
evamuktā tatastuṣṭā jananī te mahākape . guhāyāṃ tvāṃ mahābāho prajajñe plavagarṣabha.. 20..
अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने । फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युत्पतो दिवम्॥ २१॥
abhyutthitaṃ tataḥ sūryaṃ bālo dṛṣṭvā mahāvane . phalaṃ ceti jighṛkṣustvamutplutyābhyutpato divam.. 21..
शतानि त्रीणि गत्वाथ योजनानां महाकपे । तेजसा तस्य निर्धूतो न विषादं गतस्ततः॥ २२॥
śatāni trīṇi gatvātha yojanānāṃ mahākape . tejasā tasya nirdhūto na viṣādaṃ gatastataḥ.. 22..
त्वामप्युपगतं तूर्णमन्तरिक्षं महाकपे । क्षिप्तमिन्द्रेण ते वज्रं कोपाविष्टेन तेजसा॥ २३॥
tvāmapyupagataṃ tūrṇamantarikṣaṃ mahākape . kṣiptamindreṇa te vajraṃ kopāviṣṭena tejasā.. 23..
तदा शैलाग्रशिखरे वामो हनुरभज्यत । ततो हि नामधेयं ते हनुमानिति कीर्तितम्॥ २४॥
tadā śailāgraśikhare vāmo hanurabhajyata . tato hi nāmadheyaṃ te hanumāniti kīrtitam.. 24..
ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् । त्रैलोक्यं भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः॥ २५॥
tatastvāṃ nihataṃ dṛṣṭvā vāyurgandhavahaḥ svayam . trailokyaṃ bhṛśasaṃkruddho na vavau vai prabhañjanaḥ.. 25..
सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति । प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः॥ २६॥
sambhrāntāśca surāḥ sarve trailokye kṣubhite sati . prasādayanti saṃkruddhaṃ mārutaṃ bhuvaneśvarāḥ.. 26..
प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ । अशस्त्रवध्यतां तात समरे सत्यविक्रम॥ २७॥
prasādite ca pavane brahmā tubhyaṃ varaṃ dadau . aśastravadhyatāṃ tāta samare satyavikrama.. 27..
वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च । सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम्॥ २८॥
vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca . sahasranetraḥ prītātmā dadau te varamuttamam.. 28..
स्वच्छन्दतश्च मरणं तव स्यादिति वै प्रभो । स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः॥ २९॥
svacchandataśca maraṇaṃ tava syāditi vai prabho . sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ.. 29..
मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः । त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः॥ ३०॥
mārutasyaurasaḥ putrastejasā cāpi tatsamaḥ . tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ.. 30..
वयमद्य गतप्राणा भवानस्मासु साम्प्रतम् । दाक्ष्यविक्रमसम्पन्नः कपिराज इवापरः॥ ३१॥
vayamadya gataprāṇā bhavānasmāsu sāmpratam . dākṣyavikramasampannaḥ kapirāja ivāparaḥ.. 31..
त्रिविक्रमे मया तात सशैलवनकानना । त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम्॥ ३२॥
trivikrame mayā tāta saśailavanakānanā . triḥsaptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam.. 32..
तथा चौषधयोऽस्माभिः संचिता देवशासनात् । निर्मथ्यममृतं याभिस्तदानीं नो महद्बलम्॥ ३३॥
tathā cauṣadhayo'smābhiḥ saṃcitā devaśāsanāt . nirmathyamamṛtaṃ yābhistadānīṃ no mahadbalam.. 33..
स इदानीमहं वृद्धः परिहीनपराक्रमः । साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः॥ ३४॥
sa idānīmahaṃ vṛddhaḥ parihīnaparākramaḥ . sāmprataṃ kālamasmākaṃ bhavān sarvaguṇānvitaḥ.. 34..
तद् विजृम्भस्व विक्रान्त प्लवतामुत्तमो ह्यसि । त्वद्वीर्यं द्रष्टुकामा हि सर्वा वानरवाहिनी॥ ३५॥
tad vijṛmbhasva vikrānta plavatāmuttamo hyasi . tvadvīryaṃ draṣṭukāmā hi sarvā vānaravāhinī.. 35..
उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् । परा हि सर्वभूतानां हनुमन् या गतिस्तव॥ ३६॥
uttiṣṭha hariśārdūla laṅghayasva mahārṇavam . parā hi sarvabhūtānāṃ hanuman yā gatistava.. 36..
विषण्णा हरयः सर्वे हनुमन् किमुपेक्षसे । विक्रमस्व महावेग विष्णुस्त्रीन् विक्रमानिव॥ ३७॥
viṣaṇṇā harayaḥ sarve hanuman kimupekṣase . vikramasva mahāvega viṣṇustrīn vikramāniva.. 37..
ततः कपीनामृषभेण चोदितः प्रतीतवेगः पवनात्मजः कपिः ।
tataḥ kapīnāmṛṣabheṇa coditaḥ pratītavegaḥ pavanātmajaḥ kapiḥ .
प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूपं महदात्मनस्तदा॥ ३८॥
praharṣayaṃstāṃ harivīravāhinīṃ cakāra rūpaṃ mahadātmanastadā.. 38..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः ॥४-६६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ..4-66..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In