This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 66

Jambhavan tells Hanuman

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः ॥४-६६॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ || 4-66 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   0

अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् । जाम्बवान् समुदीक्ष्यैवं हनूमन्तमथाब्रवीत्॥ १॥
anekaśatasāhasrīṃ viṣaṇṇāṃ harivāhinīm | jāmbavān samudīkṣyaivaṃ hanūmantamathābravīt || 1 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   1

वीर वानरलोकस्य सर्वशास्त्रविदां वर । तूष्णीमेकान्तमाश्रित्य हनूमन् किं न जल्पसि॥ २॥
vīra vānaralokasya sarvaśāstravidāṃ vara | tūṣṇīmekāntamāśritya hanūman kiṃ na jalpasi || 2 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   2

हनूमन् हरिराजस्य सुग्रीवस्य समो ह्यसि । रामलक्ष्मणयोश्चापि तेजसा च बलेन च॥ ३॥
hanūman harirājasya sugrīvasya samo hyasi | rāmalakṣmaṇayoścāpi tejasā ca balena ca || 3 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   3

अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः । गरुत्मानिव विख्यात उत्तमः सर्वपक्षिणाम्॥ ४॥
ariṣṭaneminaḥ putro vainateyo mahābalaḥ | garutmāniva vikhyāta uttamaḥ sarvapakṣiṇām || 4 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   4

बहुशो हि मया दृष्टः सागरे स महाबलः । भुजङ्गानुद्धरन् पक्षी महाबाहुर्महाबलः॥ ५॥
bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ | bhujaṅgānuddharan pakṣī mahābāhurmahābalaḥ || 5 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   5

पक्षयोर्यद् बलं तस्य भुजवीर्यबलं तव । विक्रमश्चापि वेगश्च न ते तेनापहीयते॥ ६॥
pakṣayoryad balaṃ tasya bhujavīryabalaṃ tava | vikramaścāpi vegaśca na te tenāpahīyate || 6 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   6

बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव । विशिष्टं सर्वभूतेषु किमात्मानं न सज्जसे॥ ७॥
balaṃ buddhiśca tejaśca sattvaṃ ca haripuṅgava | viśiṣṭaṃ sarvabhūteṣu kimātmānaṃ na sajjase || 7 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   7

अप्सराऽप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला । अञ्जनेति परिख्याता पत्नी केसरिणो हरेः॥ ८॥
apsarā'psarasāṃ śreṣṭhā vikhyātā puñjikasthalā | añjaneti parikhyātā patnī kesariṇo hareḥ || 8 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   8

विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि । अभिशापादभूत् तात कपित्वे कामरूपिणी॥ ९॥
vikhyātā triṣu lokeṣu rūpeṇāpratimā bhuvi | abhiśāpādabhūt tāta kapitve kāmarūpiṇī || 9 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   9

दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः । मानुषं विग्रहं कृत्वा रूपयौवनशालिनी॥ १०॥
duhitā vānarendrasya kuñjarasya mahātmanaḥ | mānuṣaṃ vigrahaṃ kṛtvā rūpayauvanaśālinī || 10 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   10

विचित्रमाल्याभरणा कदाचित् क्षौमधारिणी । अचरत् पर्वतस्याग्रे प्रावृडम्बुदसंनिभे॥ ११॥
vicitramālyābharaṇā kadācit kṣaumadhāriṇī | acarat parvatasyāgre prāvṛḍambudasaṃnibhe || 11 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   11

तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् । स्थितायाः पर्वतस्याग्रे मारुतोऽपाहरच्छनैः॥ १२॥
tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham | sthitāyāḥ parvatasyāgre māruto'pāharacchanaiḥ || 12 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   12

स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ । स्तनौ च पीनौ सहितौ सुजातं चारु चाननम्॥ १३॥
sa dadarśa tatastasyā vṛttāvūrū susaṃhatau | stanau ca pīnau sahitau sujātaṃ cāru cānanam || 13 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   13

तां बलादायतश्रोणीं तनुमध्यां यशस्विनीम् । दृष्ट्वैव शुभसर्वाङ्गीं पवनः काममोहितः॥ १४॥
tāṃ balādāyataśroṇīṃ tanumadhyāṃ yaśasvinīm | dṛṣṭvaiva śubhasarvāṅgīṃ pavanaḥ kāmamohitaḥ || 14 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   14

स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः । मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम्॥ १५॥
sa tāṃ bhujābhyāṃ dīrghābhyāṃ paryaṣvajata mārutaḥ | manmathāviṣṭasarvāṅgo gatātmā tāmaninditām || 15 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   15

सा तु तत्रैव सम्भ्रान्ता सुव्रता वाक्यमब्रवीत् । एकपत्नीव्रतमिदं को नाशयितुमिच्छति॥ १६॥
sā tu tatraiva sambhrāntā suvratā vākyamabravīt | ekapatnīvratamidaṃ ko nāśayitumicchati || 16 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   16

अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत । न त्वां हिंसामि सुश्रोणि मा भूत् ते मनसो भयम्॥ १७॥
añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata | na tvāṃ hiṃsāmi suśroṇi mā bhūt te manaso bhayam || 17 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   17

मनसास्मि गतो यत् त्वां परिष्वज्य यशस्विनि । वीर्यवान् बुद्धिसम्पन्नस्तव पुत्रो भविष्यति॥ १८॥
manasāsmi gato yat tvāṃ pariṣvajya yaśasvini | vīryavān buddhisampannastava putro bhaviṣyati || 18 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   18

महासत्त्वो महातेजा महाबलपराक्रमः । लङ्घने प्लवने चैव भविष्यति मया समः॥ १९॥
mahāsattvo mahātejā mahābalaparākramaḥ | laṅghane plavane caiva bhaviṣyati mayā samaḥ || 19 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   19

एवमुक्ता ततस्तुष्टा जननी ते महाकपे । गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभ॥ २०॥
evamuktā tatastuṣṭā jananī te mahākape | guhāyāṃ tvāṃ mahābāho prajajñe plavagarṣabha || 20 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   20

अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने । फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युत्पतो दिवम्॥ २१॥
abhyutthitaṃ tataḥ sūryaṃ bālo dṛṣṭvā mahāvane | phalaṃ ceti jighṛkṣustvamutplutyābhyutpato divam || 21 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   21

शतानि त्रीणि गत्वाथ योजनानां महाकपे । तेजसा तस्य निर्धूतो न विषादं गतस्ततः॥ २२॥
śatāni trīṇi gatvātha yojanānāṃ mahākape | tejasā tasya nirdhūto na viṣādaṃ gatastataḥ || 22 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   22

त्वामप्युपगतं तूर्णमन्तरिक्षं महाकपे । क्षिप्तमिन्द्रेण ते वज्रं कोपाविष्टेन तेजसा॥ २३॥
tvāmapyupagataṃ tūrṇamantarikṣaṃ mahākape | kṣiptamindreṇa te vajraṃ kopāviṣṭena tejasā || 23 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   23

तदा शैलाग्रशिखरे वामो हनुरभज्यत । ततो हि नामधेयं ते हनुमानिति कीर्तितम्॥ २४॥
tadā śailāgraśikhare vāmo hanurabhajyata | tato hi nāmadheyaṃ te hanumāniti kīrtitam || 24 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   24

ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् । त्रैलोक्यं भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः॥ २५॥
tatastvāṃ nihataṃ dṛṣṭvā vāyurgandhavahaḥ svayam | trailokyaṃ bhṛśasaṃkruddho na vavau vai prabhañjanaḥ || 25 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   25

सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति । प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः॥ २६॥
sambhrāntāśca surāḥ sarve trailokye kṣubhite sati | prasādayanti saṃkruddhaṃ mārutaṃ bhuvaneśvarāḥ || 26 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   26

प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ । अशस्त्रवध्यतां तात समरे सत्यविक्रम॥ २७॥
prasādite ca pavane brahmā tubhyaṃ varaṃ dadau | aśastravadhyatāṃ tāta samare satyavikrama || 27 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   27

वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च । सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम्॥ २८॥
vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca | sahasranetraḥ prītātmā dadau te varamuttamam || 28 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   28

स्वच्छन्दतश्च मरणं तव स्यादिति वै प्रभो । स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः॥ २९॥
svacchandataśca maraṇaṃ tava syāditi vai prabho | sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ || 29 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   29

मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः । त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः॥ ३०॥
mārutasyaurasaḥ putrastejasā cāpi tatsamaḥ | tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ || 30 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   30

वयमद्य गतप्राणा भवानस्मासु साम्प्रतम् । दाक्ष्यविक्रमसम्पन्नः कपिराज इवापरः॥ ३१॥
vayamadya gataprāṇā bhavānasmāsu sāmpratam | dākṣyavikramasampannaḥ kapirāja ivāparaḥ || 31 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   31

त्रिविक्रमे मया तात सशैलवनकानना । त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम्॥ ३२॥
trivikrame mayā tāta saśailavanakānanā | triḥsaptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam || 32 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   32

तथा चौषधयोऽस्माभिः संचिता देवशासनात् । निर्मथ्यममृतं याभिस्तदानीं नो महद‍्बलम्॥ ३३॥
tathā cauṣadhayo'smābhiḥ saṃcitā devaśāsanāt | nirmathyamamṛtaṃ yābhistadānīṃ no mahada‍्balam || 33 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   33

स इदानीमहं वृद्धः परिहीनपराक्रमः । साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः॥ ३४॥
sa idānīmahaṃ vṛddhaḥ parihīnaparākramaḥ | sāmprataṃ kālamasmākaṃ bhavān sarvaguṇānvitaḥ || 34 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   34

तद् विजृम्भस्व विक्रान्त प्लवतामुत्तमो ह्यसि । त्वद्वीर्यं द्रष्टुकामा हि सर्वा वानरवाहिनी॥ ३५॥
tad vijṛmbhasva vikrānta plavatāmuttamo hyasi | tvadvīryaṃ draṣṭukāmā hi sarvā vānaravāhinī || 35 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   35

उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् । परा हि सर्वभूतानां हनुमन् या गतिस्तव॥ ३६॥
uttiṣṭha hariśārdūla laṅghayasva mahārṇavam | parā hi sarvabhūtānāṃ hanuman yā gatistava || 36 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   36

विषण्णा हरयः सर्वे हनुमन् किमुपेक्षसे । विक्रमस्व महावेग विष्णुस्त्रीन् विक्रमानिव॥ ३७॥
viṣaṇṇā harayaḥ sarve hanuman kimupekṣase | vikramasva mahāvega viṣṇustrīn vikramāniva || 37 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   37

ततः कपीनामृषभेण चोदितः प्रतीतवेगः पवनात्मजः कपिः ।
tataḥ kapīnāmṛṣabheṇa coditaḥ pratītavegaḥ pavanātmajaḥ kapiḥ |

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   38

प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूपं महदात्मनस्तदा॥ ३८॥
praharṣayaṃstāṃ harivīravāhinīṃ cakāra rūpaṃ mahadātmanastadā || 38 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   39

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः ॥४-६६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ || 4-66 ||

Kanda : Kishkinda Kanda

Sarga :   66

Shloka :   40

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In