This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 67

Hanuman Prepares for Jump to Lanka

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तषष्ठितमः सर्गः ॥४-६७॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe saptaṣaṣṭhitamaḥ sargaḥ || 4-67 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   0

तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम् । वेगेनापूर्यमाणं च सहसा वानरोत्तमम्॥ १॥
taṃ dṛṣṭvā jṛmbhamāṇaṃ te kramituṃ śatayojanam | vegenāpūryamāṇaṃ ca sahasā vānarottamam || 1 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   1

सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः । विनेदुस्तुष्टुवुश्चापि हनूमन्तं महाबलम्॥ २॥
sahasā śokamutsṛjya praharṣeṇa samanvitāḥ | vinedustuṣṭuvuścāpi hanūmantaṃ mahābalam || 2 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   2

प्रहृष्टा विस्मिताश्चापि ते वीक्षन्ते समन्ततः । त्रिविक्रमं कृतोत्साहं नारायणमिव प्रजाः॥ ३॥
prahṛṣṭā vismitāścāpi te vīkṣante samantataḥ | trivikramaṃ kṛtotsāhaṃ nārāyaṇamiva prajāḥ || 3 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   3

संस्तूयमानो हनुमान् व्यवर्धत महाबलः । समाविद्ध्य च लाङ्गूलं हर्षाद् बलमुपेयिवान्॥ ४॥
saṃstūyamāno hanumān vyavardhata mahābalaḥ | samāviddhya ca lāṅgūlaṃ harṣād balamupeyivān || 4 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   4

तस्य संस्तूयमानस्य वृद्धैर्वानरपुङ्गवैः । तेजसाऽऽपूर्यमाणस्य रूपमासीदनुत्तमम्॥ ५॥
tasya saṃstūyamānasya vṛddhairvānarapuṅgavaiḥ | tejasā''pūryamāṇasya rūpamāsīdanuttamam || 5 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   5

यथा विजृम्भते सिंहो विवृते गिरिगह्वरे । मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते॥ ६॥
yathā vijṛmbhate siṃho vivṛte girigahvare | mārutasyaurasaḥ putrastathā samprati jṛmbhate || 6 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   6

अशोभत मुखं तस्य जृम्भमाणस्य धीमतः । अम्बरीषोपमं दीप्तं विधूम इव पावकः॥ ७॥
aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ | ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ || 7 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   7

हरीणामुत्थितो मध्यात् सम्प्रहृष्टतनूरुहः । अभिवाद्य हरीन् वृद्धान् हनूमानिदमब्रवीत्॥ ८॥
harīṇāmutthito madhyāt samprahṛṣṭatanūruhaḥ | abhivādya harīn vṛddhān hanūmānidamabravīt || 8 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   8

आरुजन् पर्वताग्राणि हुताशनसखोऽनिलः । बलवानप्रमेयश्च वायुराकाशगोचरः॥ ९॥
ārujan parvatāgrāṇi hutāśanasakho'nilaḥ | balavānaprameyaśca vāyurākāśagocaraḥ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   9

तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः । मारुतस्यौरसः पुत्रः प्लवनेनास्मि तत्समः॥ १०॥
tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ | mārutasyaurasaḥ putraḥ plavanenāsmi tatsamaḥ || 10 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   10

उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् । मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः॥ ११॥
utsaheyaṃ hi vistīrṇamālikhantamivāmbaram | meruṃ girimasaṅgena parigantuṃ sahasraśaḥ || 11 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   11

बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे । समाप्लावयितुं लोकं सपर्वतनदीह्रदम्॥ १२॥
bāhuvegapraṇunnena sāgareṇāhamutsahe | samāplāvayituṃ lokaṃ saparvatanadīhradam || 12 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   12

ममोरुजङ्घावेगेन भविष्यति समुत्थितः । समुत्थितमहाग्राहः समुद्रो वरुणालयः॥ १३॥
mamorujaṅghāvegena bhaviṣyati samutthitaḥ | samutthitamahāgrāhaḥ samudro varuṇālayaḥ || 13 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   13

पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम् । वैनतेयमहं शक्तः परिगन्तुं सहस्रशः॥ १४॥
pannagāśanamākāśe patantaṃ pakṣisevitam | vainateyamahaṃ śaktaḥ parigantuṃ sahasraśaḥ || 14 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   14

उदयात् प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् । अनस्तमितमादित्यमहं गन्तुं समुत्सहे॥ १५॥
udayāt prasthitaṃ vāpi jvalantaṃ raśmimālinam | anastamitamādityamahaṃ gantuṃ samutsahe || 15 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   15

ततो भूमिमसंस्पृष्ट्वा पुनरागन्तुमुत्सहे । प्रवेगेनैव महता भीमेन प्लवगर्षभाः॥ १६॥
tato bhūmimasaṃspṛṣṭvā punarāgantumutsahe | pravegenaiva mahatā bhīmena plavagarṣabhāḥ || 16 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   16

उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् । सागरान् शोषयिष्यामि दारयिष्यामि मेदिनीम्॥ १७॥
utsaheyamatikrāntuṃ sarvānākāśagocarān | sāgarān śoṣayiṣyāmi dārayiṣyāmi medinīm || 17 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   17

पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमः । हरिष्याम्युरुवेगेन प्लवमानो महार्णवम्॥ १८॥
parvatāṃścūrṇayiṣyāmi plavamānaḥ plavaṅgamaḥ | hariṣyāmyuruvegena plavamāno mahārṇavam || 18 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   18

लतानां विविधं पुष्पं पादपानां च सर्वशः । अनुयास्यति मामद्य प्लवमानं विहायसा॥ १९॥
latānāṃ vividhaṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ | anuyāsyati māmadya plavamānaṃ vihāyasā || 19 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   19

भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे । चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव च॥ २०॥
bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare | carantaṃ ghoramākāśamutpatiṣyantameva ca || 20 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   20

द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः । महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवङ्गमाः॥ २१॥
drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ | mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṅgamāḥ || 21 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   21

दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम् । विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान् । सागरं शोषयिष्यामि प्लवमानः समाहितः॥ २२॥
divamāvṛtya gacchantaṃ grasamānamivāmbaram | vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān | sāgaraṃ śoṣayiṣyāmi plavamānaḥ samāhitaḥ || 22 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   22

वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा । ऋते सुपर्णराजानं मारुतं वा महाबलम् । न तद् भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत्॥ २३॥
vainateyasya vā śaktirmama vā mārutasya vā | ṛte suparṇarājānaṃ mārutaṃ vā mahābalam | na tad bhūtaṃ prapaśyāmi yanmāṃ plutamanuvrajet || 23 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   23

निमेषान्तरमात्रेण निरालम्बनमम्बरम् । सहसा निपतिष्यामि घनाद् विद्युदिवोत्थिता॥ २४॥
nimeṣāntaramātreṇa nirālambanamambaram | sahasā nipatiṣyāmi ghanād vidyudivotthitā || 24 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   24

भविष्यति हि मे रूपं प्लवमानस्य सागरम् । विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमानिव॥ २५॥
bhaviṣyati hi me rūpaṃ plavamānasya sāgaram | viṣṇoḥ prakramamāṇasya tadā trīn vikramāniva || 25 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   25

बुद्‍ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा । अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः॥ २६॥
bud‍dhyā cāhaṃ prapaśyāmi manaśceṣṭā ca me tathā | ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṅgamāḥ || 26 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   26

मारुतस्य समो वेगे गरुडस्य समो जवे । अयुतं योजनानां तु गमिष्यामीति मे मतिः॥ २७॥
mārutasya samo vege garuḍasya samo jave | ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ || 27 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   27

वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः । विक्रम्य सहसा हस्तादमृतं तदिहानये॥ २८॥
vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ | vikramya sahasā hastādamṛtaṃ tadihānaye || 28 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   28

लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः । तमेवं वानरश्रेष्ठं गर्जन्तममितप्रभम्॥ २९॥
laṅkāṃ vāpi samutkṣipya gaccheyamiti me matiḥ | tamevaṃ vānaraśreṣṭhaṃ garjantamamitaprabham || 29 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   29

प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः । तच्चास्य वचनं श्रुत्वा ज्ञातीनां शोकनाशनम्॥ ३०॥
prahṛṣṭā harayastatra samudaikṣanta vismitāḥ | taccāsya vacanaṃ śrutvā jñātīnāṃ śokanāśanam || 30 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   30

उवाच परिसंहृष्टो जाम्बवान् प्लवगेश्वरः । वीर केसरिणः पुत्र वेगवन् मारुतात्मज॥ ३१॥
uvāca parisaṃhṛṣṭo jāmbavān plavageśvaraḥ | vīra kesariṇaḥ putra vegavan mārutātmaja || 31 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   31

ज्ञातीनां विपुलः शोकस्त्वया तात प्रणाशितः । तव कल्याणरुचयः कपिमुख्याः समागताः॥ ३२॥
jñātīnāṃ vipulaḥ śokastvayā tāta praṇāśitaḥ | tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ || 32 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   32

मङ्गलान्यर्थसिद्ध्यर्थं करिष्यन्ति समाहिताः । ऋषीणां च प्रसादेन कपिवृद्धमतेन च॥ ३३॥
maṅgalānyarthasiddhyarthaṃ kariṣyanti samāhitāḥ | ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca || 33 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   33

गुरूणां च प्रसादेन सम्प्लव त्वं महार्णवम् । स्थास्यामश्चैकपादेन यावदागमनं तव॥ ३४॥
gurūṇāṃ ca prasādena samplava tvaṃ mahārṇavam | sthāsyāmaścaikapādena yāvadāgamanaṃ tava || 34 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   34

त्वद‍्गतानि च सर्वेषां जीवनानि वनौकसाम् । ततश्च हरिशार्दूलस्तानुवाच वनौकसः॥ ३५॥
tvada‍्gatāni ca sarveṣāṃ jīvanāni vanaukasām | tataśca hariśārdūlastānuvāca vanaukasaḥ || 35 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   35

कोऽपि लोके न मे वेगं प्लवने धारयिष्यति । एतानीह नगस्यास्य शिलासंकटशालिनः॥ ३६॥
ko'pi loke na me vegaṃ plavane dhārayiṣyati | etānīha nagasyāsya śilāsaṃkaṭaśālinaḥ || 36 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   36

शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च । येषु वेगं गमिष्यामि महेन्द्रशिखरेष्वहम्॥ ३७॥
śikharāṇi mahendrasya sthirāṇi ca mahānti ca | yeṣu vegaṃ gamiṣyāmi mahendraśikhareṣvaham || 37 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   37

नानाद्रुमविकीर्णेषु धातुनिष्पन्दशोभिषु । एतानि मम वेगं हि शिखराणि महान्ति च॥ ३८॥
nānādrumavikīrṇeṣu dhātuniṣpandaśobhiṣu | etāni mama vegaṃ hi śikharāṇi mahānti ca || 38 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   38

प्लवतो धारयिष्यन्ति योजनानामितः शतम् । ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः । आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः॥ ३९॥
plavato dhārayiṣyanti yojanānāmitaḥ śatam | tatastu mārutaprakhyaḥ sa harirmārutātmajaḥ | āruroha nagaśreṣṭhaṃ mahendramarimardanaḥ || 39 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   39

वृतं नानाविधैः पुष्पैर्मृगसेवितशाद्वलम् । लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम्॥ ४०॥
vṛtaṃ nānāvidhaiḥ puṣpairmṛgasevitaśādvalam | latākusumasambādhaṃ nityapuṣpaphaladrumam || 40 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   40

सिंहशार्दूलसहितं मत्तमातङ्गसेवितम् । मत्तद्विजगणोद‍्घुष्टं सलिलोत्पीडसंकुलम्॥ ४१॥
siṃhaśārdūlasahitaṃ mattamātaṅgasevitam | mattadvijagaṇoda‍्ghuṣṭaṃ salilotpīḍasaṃkulam || 41 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   41

महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः । विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः॥ ४२॥
mahadbhirucchritaṃ śṛṅgairmahendraṃ sa mahābalaḥ | vicacāra hariśreṣṭho mahendrasamavikramaḥ || 42 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   42

पादाभ्यां पीडितस्तेन महाशैलो महात्मना । ररास सिंहाभिहतो महान् मत्त इव द्विपः॥ ४३॥
pādābhyāṃ pīḍitastena mahāśailo mahātmanā | rarāsa siṃhābhihato mahān matta iva dvipaḥ || 43 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   43

मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः । वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः॥ ४४॥
mumoca salilotpīḍān viprakīrṇaśiloccayaḥ | vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ || 44 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   44

नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः । उत्पतद्भिर्विहंगैश्च विद्याधरगणैरपि॥ ४५॥
nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ | utpatadbhirvihaṃgaiśca vidyādharagaṇairapi || 45 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   45

त्यज्यमानमहासानुः संनिलीनमहोरगः । शैलशृङ्गशिलोत्पातस्तदाभूत् स महागिरिः॥ ४६॥
tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ | śailaśṛṅgaśilotpātastadābhūt sa mahāgiriḥ || 46 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   46

निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः । सपताक इवाभाति स तदा धरणीधरः॥ ४७॥
niḥśvasadbhistadā taistu bhujagairardhaniḥsṛtaiḥ | sapatāka ivābhāti sa tadā dharaṇīdharaḥ || 47 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   47

ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः । सीदन् महति कान्तारे सार्थहीन इवाध्वगः॥ ४८॥
ṛṣibhistrāsasambhrāntaistyajyamānaḥ śiloccayaḥ | sīdan mahati kāntāre sārthahīna ivādhvagaḥ || 48 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   48

स वेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता । मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी॥ ४९॥
sa vegavān vegasamāhitātmā haripravīraḥ paravīrahantā | manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī || 49 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   49

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तषष्ठितमः सर्गः ॥४-६७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe saptaṣaṣṭhitamaḥ sargaḥ || 4-67 ||

Kanda : Kishkinda Kanda

Sarga :   67

Shloka :   50

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In