This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तषष्ठितमः सर्गः ॥४-६७॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ..4-67..
तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम् । वेगेनापूर्यमाणं च सहसा वानरोत्तमम्॥ १॥
taṃ dṛṣṭvā jṛmbhamāṇaṃ te kramituṃ śatayojanam . vegenāpūryamāṇaṃ ca sahasā vānarottamam.. 1..
सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः । विनेदुस्तुष्टुवुश्चापि हनूमन्तं महाबलम्॥ २॥
sahasā śokamutsṛjya praharṣeṇa samanvitāḥ . vinedustuṣṭuvuścāpi hanūmantaṃ mahābalam.. 2..
प्रहृष्टा विस्मिताश्चापि ते वीक्षन्ते समन्ततः । त्रिविक्रमं कृतोत्साहं नारायणमिव प्रजाः॥ ३॥
prahṛṣṭā vismitāścāpi te vīkṣante samantataḥ . trivikramaṃ kṛtotsāhaṃ nārāyaṇamiva prajāḥ.. 3..
संस्तूयमानो हनुमान् व्यवर्धत महाबलः । समाविद्ध्य च लाङ्गूलं हर्षाद् बलमुपेयिवान्॥ ४॥
saṃstūyamāno hanumān vyavardhata mahābalaḥ . samāviddhya ca lāṅgūlaṃ harṣād balamupeyivān.. 4..
तस्य संस्तूयमानस्य वृद्धैर्वानरपुङ्गवैः । तेजसाऽऽपूर्यमाणस्य रूपमासीदनुत्तमम्॥ ५॥
tasya saṃstūyamānasya vṛddhairvānarapuṅgavaiḥ . tejasā''pūryamāṇasya rūpamāsīdanuttamam.. 5..
यथा विजृम्भते सिंहो विवृते गिरिगह्वरे । मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते॥ ६॥
yathā vijṛmbhate siṃho vivṛte girigahvare . mārutasyaurasaḥ putrastathā samprati jṛmbhate.. 6..
अशोभत मुखं तस्य जृम्भमाणस्य धीमतः । अम्बरीषोपमं दीप्तं विधूम इव पावकः॥ ७॥
aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ . ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ.. 7..
हरीणामुत्थितो मध्यात् सम्प्रहृष्टतनूरुहः । अभिवाद्य हरीन् वृद्धान् हनूमानिदमब्रवीत्॥ ८॥
harīṇāmutthito madhyāt samprahṛṣṭatanūruhaḥ . abhivādya harīn vṛddhān hanūmānidamabravīt.. 8..
आरुजन् पर्वताग्राणि हुताशनसखोऽनिलः । बलवानप्रमेयश्च वायुराकाशगोचरः॥ ९॥
ārujan parvatāgrāṇi hutāśanasakho'nilaḥ . balavānaprameyaśca vāyurākāśagocaraḥ.. 9..
तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः । मारुतस्यौरसः पुत्रः प्लवनेनास्मि तत्समः॥ १०॥
tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ . mārutasyaurasaḥ putraḥ plavanenāsmi tatsamaḥ.. 10..
उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् । मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः॥ ११॥
utsaheyaṃ hi vistīrṇamālikhantamivāmbaram . meruṃ girimasaṅgena parigantuṃ sahasraśaḥ.. 11..
बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे । समाप्लावयितुं लोकं सपर्वतनदीह्रदम्॥ १२॥
bāhuvegapraṇunnena sāgareṇāhamutsahe . samāplāvayituṃ lokaṃ saparvatanadīhradam.. 12..
ममोरुजङ्घावेगेन भविष्यति समुत्थितः । समुत्थितमहाग्राहः समुद्रो वरुणालयः॥ १३॥
mamorujaṅghāvegena bhaviṣyati samutthitaḥ . samutthitamahāgrāhaḥ samudro varuṇālayaḥ.. 13..
पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम् । वैनतेयमहं शक्तः परिगन्तुं सहस्रशः॥ १४॥
pannagāśanamākāśe patantaṃ pakṣisevitam . vainateyamahaṃ śaktaḥ parigantuṃ sahasraśaḥ.. 14..
उदयात् प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् । अनस्तमितमादित्यमहं गन्तुं समुत्सहे॥ १५॥
udayāt prasthitaṃ vāpi jvalantaṃ raśmimālinam . anastamitamādityamahaṃ gantuṃ samutsahe.. 15..
ततो भूमिमसंस्पृष्ट्वा पुनरागन्तुमुत्सहे । प्रवेगेनैव महता भीमेन प्लवगर्षभाः॥ १६॥
tato bhūmimasaṃspṛṣṭvā punarāgantumutsahe . pravegenaiva mahatā bhīmena plavagarṣabhāḥ.. 16..
उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् । सागरान् शोषयिष्यामि दारयिष्यामि मेदिनीम्॥ १७॥
utsaheyamatikrāntuṃ sarvānākāśagocarān . sāgarān śoṣayiṣyāmi dārayiṣyāmi medinīm.. 17..
पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमः । हरिष्याम्युरुवेगेन प्लवमानो महार्णवम्॥ १८॥
parvatāṃścūrṇayiṣyāmi plavamānaḥ plavaṅgamaḥ . hariṣyāmyuruvegena plavamāno mahārṇavam.. 18..
लतानां विविधं पुष्पं पादपानां च सर्वशः । अनुयास्यति मामद्य प्लवमानं विहायसा॥ १९॥
latānāṃ vividhaṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ . anuyāsyati māmadya plavamānaṃ vihāyasā.. 19..
भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे । चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव च॥ २०॥
bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare . carantaṃ ghoramākāśamutpatiṣyantameva ca.. 20..
द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः । महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवङ्गमाः॥ २१॥
drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ . mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṅgamāḥ.. 21..
दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम् । विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान् । सागरं शोषयिष्यामि प्लवमानः समाहितः॥ २२॥
divamāvṛtya gacchantaṃ grasamānamivāmbaram . vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān . sāgaraṃ śoṣayiṣyāmi plavamānaḥ samāhitaḥ.. 22..
वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा । ऋते सुपर्णराजानं मारुतं वा महाबलम् । न तद् भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत्॥ २३॥
vainateyasya vā śaktirmama vā mārutasya vā . ṛte suparṇarājānaṃ mārutaṃ vā mahābalam . na tad bhūtaṃ prapaśyāmi yanmāṃ plutamanuvrajet.. 23..
निमेषान्तरमात्रेण निरालम्बनमम्बरम् । सहसा निपतिष्यामि घनाद् विद्युदिवोत्थिता॥ २४॥
nimeṣāntaramātreṇa nirālambanamambaram . sahasā nipatiṣyāmi ghanād vidyudivotthitā.. 24..
भविष्यति हि मे रूपं प्लवमानस्य सागरम् । विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमानिव॥ २५॥
bhaviṣyati hi me rūpaṃ plavamānasya sāgaram . viṣṇoḥ prakramamāṇasya tadā trīn vikramāniva.. 25..
बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा । अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः॥ २६॥
buddhyā cāhaṃ prapaśyāmi manaśceṣṭā ca me tathā . ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṅgamāḥ.. 26..
मारुतस्य समो वेगे गरुडस्य समो जवे । अयुतं योजनानां तु गमिष्यामीति मे मतिः॥ २७॥
mārutasya samo vege garuḍasya samo jave . ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ.. 27..
वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः । विक्रम्य सहसा हस्तादमृतं तदिहानये॥ २८॥
vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ . vikramya sahasā hastādamṛtaṃ tadihānaye.. 28..
लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः । तमेवं वानरश्रेष्ठं गर्जन्तममितप्रभम्॥ २९॥
laṅkāṃ vāpi samutkṣipya gaccheyamiti me matiḥ . tamevaṃ vānaraśreṣṭhaṃ garjantamamitaprabham.. 29..
प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः । तच्चास्य वचनं श्रुत्वा ज्ञातीनां शोकनाशनम्॥ ३०॥
prahṛṣṭā harayastatra samudaikṣanta vismitāḥ . taccāsya vacanaṃ śrutvā jñātīnāṃ śokanāśanam.. 30..
उवाच परिसंहृष्टो जाम्बवान् प्लवगेश्वरः । वीर केसरिणः पुत्र वेगवन् मारुतात्मज॥ ३१॥
uvāca parisaṃhṛṣṭo jāmbavān plavageśvaraḥ . vīra kesariṇaḥ putra vegavan mārutātmaja.. 31..
ज्ञातीनां विपुलः शोकस्त्वया तात प्रणाशितः । तव कल्याणरुचयः कपिमुख्याः समागताः॥ ३२॥
jñātīnāṃ vipulaḥ śokastvayā tāta praṇāśitaḥ . tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ.. 32..
मङ्गलान्यर्थसिद्ध्यर्थं करिष्यन्ति समाहिताः । ऋषीणां च प्रसादेन कपिवृद्धमतेन च॥ ३३॥
maṅgalānyarthasiddhyarthaṃ kariṣyanti samāhitāḥ . ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca.. 33..
गुरूणां च प्रसादेन सम्प्लव त्वं महार्णवम् । स्थास्यामश्चैकपादेन यावदागमनं तव॥ ३४॥
gurūṇāṃ ca prasādena samplava tvaṃ mahārṇavam . sthāsyāmaścaikapādena yāvadāgamanaṃ tava.. 34..
त्वद्गतानि च सर्वेषां जीवनानि वनौकसाम् । ततश्च हरिशार्दूलस्तानुवाच वनौकसः॥ ३५॥
tvadgatāni ca sarveṣāṃ jīvanāni vanaukasām . tataśca hariśārdūlastānuvāca vanaukasaḥ.. 35..
कोऽपि लोके न मे वेगं प्लवने धारयिष्यति । एतानीह नगस्यास्य शिलासंकटशालिनः॥ ३६॥
ko'pi loke na me vegaṃ plavane dhārayiṣyati . etānīha nagasyāsya śilāsaṃkaṭaśālinaḥ.. 36..
शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च । येषु वेगं गमिष्यामि महेन्द्रशिखरेष्वहम्॥ ३७॥
śikharāṇi mahendrasya sthirāṇi ca mahānti ca . yeṣu vegaṃ gamiṣyāmi mahendraśikhareṣvaham.. 37..
नानाद्रुमविकीर्णेषु धातुनिष्पन्दशोभिषु । एतानि मम वेगं हि शिखराणि महान्ति च॥ ३८॥
nānādrumavikīrṇeṣu dhātuniṣpandaśobhiṣu . etāni mama vegaṃ hi śikharāṇi mahānti ca.. 38..
प्लवतो धारयिष्यन्ति योजनानामितः शतम् । ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः । आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः॥ ३९॥
plavato dhārayiṣyanti yojanānāmitaḥ śatam . tatastu mārutaprakhyaḥ sa harirmārutātmajaḥ . āruroha nagaśreṣṭhaṃ mahendramarimardanaḥ.. 39..
वृतं नानाविधैः पुष्पैर्मृगसेवितशाद्वलम् । लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम्॥ ४०॥
vṛtaṃ nānāvidhaiḥ puṣpairmṛgasevitaśādvalam . latākusumasambādhaṃ nityapuṣpaphaladrumam.. 40..
सिंहशार्दूलसहितं मत्तमातङ्गसेवितम् । मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसंकुलम्॥ ४१॥
siṃhaśārdūlasahitaṃ mattamātaṅgasevitam . mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam.. 41..
महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः । विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः॥ ४२॥
mahadbhirucchritaṃ śṛṅgairmahendraṃ sa mahābalaḥ . vicacāra hariśreṣṭho mahendrasamavikramaḥ.. 42..
पादाभ्यां पीडितस्तेन महाशैलो महात्मना । ररास सिंहाभिहतो महान् मत्त इव द्विपः॥ ४३॥
pādābhyāṃ pīḍitastena mahāśailo mahātmanā . rarāsa siṃhābhihato mahān matta iva dvipaḥ.. 43..
मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः । वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः॥ ४४॥
mumoca salilotpīḍān viprakīrṇaśiloccayaḥ . vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ.. 44..
नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः । उत्पतद्भिर्विहंगैश्च विद्याधरगणैरपि॥ ४५॥
nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ . utpatadbhirvihaṃgaiśca vidyādharagaṇairapi.. 45..
त्यज्यमानमहासानुः संनिलीनमहोरगः । शैलशृङ्गशिलोत्पातस्तदाभूत् स महागिरिः॥ ४६॥
tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ . śailaśṛṅgaśilotpātastadābhūt sa mahāgiriḥ.. 46..
निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः । सपताक इवाभाति स तदा धरणीधरः॥ ४७॥
niḥśvasadbhistadā taistu bhujagairardhaniḥsṛtaiḥ . sapatāka ivābhāti sa tadā dharaṇīdharaḥ.. 47..
ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः । सीदन् महति कान्तारे सार्थहीन इवाध्वगः॥ ४८॥
ṛṣibhistrāsasambhrāntaistyajyamānaḥ śiloccayaḥ . sīdan mahati kāntāre sārthahīna ivādhvagaḥ.. 48..
स वेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता । मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी॥ ४९॥
sa vegavān vegasamāhitātmā haripravīraḥ paravīrahantā . manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī.. 49..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तषष्ठितमः सर्गः ॥४-६७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ..4-67..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In