This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तमः सर्गः ॥४-७॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe saptamaḥ sargaḥ ..4-7..
एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः । अब्रवीत् प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः॥ १॥
evamuktastu sugrīvo rāmeṇārtena vānaraḥ . abravīt prāñjalirvākyaṃ sabāṣpaṃ bāṣpagadgadaḥ.. 1..
न जाने निलयं तस्य सर्वथा पापरक्षसः । सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम्॥ २॥
na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ . sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam.. 2..
सत्यं तु प्रतिजानामि त्यज शोकमरिंदम । करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम्॥ ३॥
satyaṃ tu pratijānāmi tyaja śokamariṃdama . kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm.. 3..
रावणं सगणं हत्वा परितोष्यात्मपौरुषम् । तथास्मि कर्ता नचिराद् यथा प्रीतो भविष्यसि॥ ४॥
rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam . tathāsmi kartā nacirād yathā prīto bhaviṣyasi.. 4..
अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर । त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम्॥ ५॥
alaṃ vaiklavyamālambya dhairyamātmagataṃ smara . tvadvidhānāṃ na sadṛśamīdṛśaṃ buddhilāghavam.. 5..
मयापि व्यसनं प्राप्तं भार्याविरहजं महत् । नाहमेवं हि शोचामि धैर्यं न च परित्यजे॥ ६॥
mayāpi vyasanaṃ prāptaṃ bhāryāvirahajaṃ mahat . nāhamevaṃ hi śocāmi dhairyaṃ na ca parityaje.. 6..
नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् । महात्मा च विनीतश्च किं पुनर्धृतिमान् महान्॥ ७॥
nāhaṃ tāmanuśocāmi prākṛto vānaro'pi san . mahātmā ca vinītaśca kiṃ punardhṛtimān mahān.. 7..
बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि । मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि॥ ८॥
bāṣpamāpatitaṃ dhairyānnigrahītuṃ tvamarhasi . maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭumarhasi.. 8..
व्यसने वार्थकृच्छ्रे वा भये वा जीवितान्तगे । विमृशंश्च स्वयाबुद्ध्या धृतिमान् नावसीदति॥ ९॥
vyasane vārthakṛcchre vā bhaye vā jīvitāntage . vimṛśaṃśca svayābuddhyā dhṛtimān nāvasīdati.. 9..
बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते । स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले॥ १०॥
bāliśastu naro nityaṃ vaiklavyaṃ yo'nuvartate . sa majjatyavaśaḥ śoke bhārākrānteva naurjale.. 10..
एषोऽञ्जलिर्मया बद्धः प्रणयात् त्वां प्रसादये । पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि॥ ११॥
eṣo'ñjalirmayā baddhaḥ praṇayāt tvāṃ prasādaye . pauruṣaṃ śraya śokasya nāntaraṃ dātumarhasi.. 11..
ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् । तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि॥ १२॥
ye śokamanuvartante na teṣāṃ vidyate sukham . tejaśca kṣīyate teṣāṃ na tvaṃ śocitumarhasi.. 12..
शोकेनाभिप्रपन्नस्य जीविते चापि संशयः । स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम्॥ १३॥
śokenābhiprapannasya jīvite cāpi saṃśayaḥ . sa śokaṃ tyaja rājendra dhairyamāśraya kevalam.. 13..
हितं वयस्यभावेन ब्रूहि नोपदिशामि ते । वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि॥ १४॥
hitaṃ vayasyabhāvena brūhi nopadiśāmi te . vayasyatāṃ pūjayanme na tvaṃ śocitumarhasi.. 14..
मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः । मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत्॥ १५॥
madhuraṃ sāntvitastena sugrīveṇa sa rāghavaḥ . mukhamaśrupariklinnaṃ vastrāntena pramārjayat.. 15..
प्रकृतिस्थस्तु काकुत्स्थः सुग्रीवचनात् प्रभुः । सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत्॥ १६॥
prakṛtisthastu kākutsthaḥ sugrīvacanāt prabhuḥ . sampariṣvajya sugrīvamidaṃ vacanamabravīt.. 16..
कर्तव्यं यद् वयस्येन स्निग्धेन च हितेन च । अनुरूपं च युक्तं च कृतं सुग्रीव तत् त्वया॥ १७॥
kartavyaṃ yad vayasyena snigdhena ca hitena ca . anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tat tvayā.. 17..
एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे । दुर्लभो हीदृशो बन्धुरस्मिन् काले विशेषतः॥ १८॥
eṣa ca prakṛtistho'hamanunītastvayā sakhe . durlabho hīdṛśo bandhurasmin kāle viśeṣataḥ.. 18..
किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे । राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः॥ १९॥
kiṃ tu yatnastvayā kāryo maithilyāḥ parimārgaṇe . rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ.. 19..
मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् । वर्षास्विव च सुक्षेत्रे सर्वं सम्पद्यते तव॥ २०॥
mayā ca yadanuṣṭheyaṃ visrabdhena taducyatām . varṣāsviva ca sukṣetre sarvaṃ sampadyate tava.. 20..
मया च यदिदं वाक्यमभिमानात् समीरितम् । तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम्॥ २१॥
mayā ca yadidaṃ vākyamabhimānāt samīritam . tattvayā hariśārdūla tattvamityupadhāryatām.. 21..
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन । एतत्ते प्रतिजानामि सत्येनैव शपाम्यहम्॥ २२॥
anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana . etatte pratijānāmi satyenaiva śapāmyaham.. 22..
ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह । राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः॥ २३॥
tataḥ prahṛṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha . rāghavasya vacaḥ śrutvā pratijñātaṃ viśeṣataḥ.. 23..
एवमेकान्तसम्पृक्तौ ततस्तौ नरवानरौ । उभावन्योन्यसदृशं सुखं दुःखमभाषताम्॥ २४॥
evamekāntasampṛktau tatastau naravānarau . ubhāvanyonyasadṛśaṃ sukhaṃ duḥkhamabhāṣatām.. 24..
महानुभावस्य वचो निशम्य हरिर्नृपाणामधिपस्य तस्य । कृतं स मेने हरिवीरमुख्य- स्तदा च कार्यं हृदयेन विद्वान्॥ २५॥
mahānubhāvasya vaco niśamya harirnṛpāṇāmadhipasya tasya . kṛtaṃ sa mene harivīramukhya- stadā ca kāryaṃ hṛdayena vidvān.. 25..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तमः सर्गः ॥४-७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe saptamaḥ sargaḥ ..4-7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In