This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टमः सर्गः ॥४-८॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe aṣṭamaḥ sargaḥ ..4-8..
परितुष्टस्तु सुग्रीवस्तेन वाक्येन हर्षितः । लक्ष्मणस्याग्रजं शूरमिदं वचनमब्रवीत्॥ १॥
parituṣṭastu sugrīvastena vākyena harṣitaḥ . lakṣmaṇasyāgrajaṃ śūramidaṃ vacanamabravīt.. 1..
सर्वथाहमनुग्राह्यो देवतानां न संशयः । उपपन्नो गुणोपेतः सखा यस्य भवान् मम॥ २॥
sarvathāhamanugrāhyo devatānāṃ na saṃśayaḥ . upapanno guṇopetaḥ sakhā yasya bhavān mama.. 2..
शक्यं खलु भवेद् राम सहायेन त्वयानघ । सुरराज्यमपि प्राप्तुं स्वराज्यं किमुत प्रभो॥ ३॥
śakyaṃ khalu bhaved rāma sahāyena tvayānagha . surarājyamapi prāptuṃ svarājyaṃ kimuta prabho.. 3..
सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव । यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम्॥ ४॥
so'haṃ sabhājyo bandhūnāṃ suhṛdāṃ caiva rāghava . yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam.. 4..
अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः । न तु वक्तुं समर्थोऽहं त्वयि आत्मगतान् गुणान्॥ ५॥
ahamapyanurūpaste vayasyo jñāsyase śanaiḥ . na tu vaktuṃ samartho'haṃ tvayi ātmagatān guṇān.. 5..
महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् । निश्चला भवति प्रीतिर्धैर्यमात्मवतां वर॥ ६॥
mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām . niścalā bhavati prītirdhairyamātmavatāṃ vara.. 6..
रजतं वा सुवर्णं वा शुभान्याभरणानि च । अविभक्तानि साधूनामवगच्छन्ति साधवः॥ ७॥
rajataṃ vā suvarṇaṃ vā śubhānyābharaṇāni ca . avibhaktāni sādhūnāmavagacchanti sādhavaḥ.. 7..
आढ्योवापि दरिद्रो वा दुःखितः सुखितोऽपि वा । निर्दोषश्च सदोषश्च वयस्यः परमा गतिः॥ ८॥
āḍhyovāpi daridro vā duḥkhitaḥ sukhito'pi vā . nirdoṣaśca sadoṣaśca vayasyaḥ paramā gatiḥ.. 8..
धनत्यागः सुखत्यागो देशत्यागोऽपि वानघ । वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम्॥ ९॥
dhanatyāgaḥ sukhatyāgo deśatyāgo'pi vānagha . vayasyārthe pravartante snehaṃ dṛṣṭvā tathāvidham.. 9..
तत् तथेत्यब्रवीद् रामः सुग्रीवं प्रियवादिनम् । लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः॥ १०॥
tat tathetyabravīd rāmaḥ sugrīvaṃ priyavādinam . lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ.. 10..
ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् । सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत्॥ ११॥
tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam . sugrīvaḥ sarvataścakṣurvane lolamapātayat.. 11..
स ददर्श ततः सालमविदूरे हरीश्वरः । सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम्॥ १२॥
sa dadarśa tataḥ sālamavidūre harīśvaraḥ . supuṣpamīṣatpatrāḍhyaṃ bhramarairupaśobhitam.. 12..
तस्यैकां पर्णबहुलां शाखां भङ्क्त्वा सुशोभिताम् । रामस्यास्तीर्य सुग्रीवो निषसाद सराघवः॥ १३॥
tasyaikāṃ parṇabahulāṃ śākhāṃ bhaṅktvā suśobhitām . rāmasyāstīrya sugrīvo niṣasāda sarāghavaḥ.. 13..
तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् । शालशाखां समुत्पाट्य विनीतमुपवेशयत्॥ १४॥
tāvāsīnau tato dṛṣṭvā hanūmānapi lakṣmaṇam . śālaśākhāṃ samutpāṭya vinītamupaveśayat.. 14..
सुखोपविष्टं रामं तु प्रसन्नमुदधिं यथा । सालपुष्पावसंकीर्णे तस्मिन् गिरिवरोत्तमे॥ १५॥
sukhopaviṣṭaṃ rāmaṃ tu prasannamudadhiṃ yathā . sālapuṣpāvasaṃkīrṇe tasmin girivarottame.. 15..
ततः प्रहृष्टः सुग्रीवः श्लक्ष्णया शुभया गिरा । उवाच प्रणयाद् रामं हर्षव्याकुलिताक्षरम्॥ १६॥
tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇayā śubhayā girā . uvāca praṇayād rāmaṃ harṣavyākulitākṣaram.. 16..
अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः । ऋष्यमूकं गिरिवरं हृतभार्यः सुदुःखितः॥ १७॥
ahaṃ vinikṛto bhrātrā carāmyeṣa bhayārditaḥ . ṛṣyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ.. 17..
सोऽहं त्रस्तो भये मग्नो वने सम्भ्रान्तचेतनः । वालिना निकृतो भ्रात्रा कृतवैरश्च राघव॥ १८॥
so'haṃ trasto bhaye magno vane sambhrāntacetanaḥ . vālinā nikṛto bhrātrā kṛtavairaśca rāghava.. 18..
वालिनो मे भयार्तस्य सर्वलोकाभयंकर । ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि॥ १९॥
vālino me bhayārtasya sarvalokābhayaṃkara . mamāpi tvamanāthasya prasādaṃ kartumarhasi.. 19..
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः । प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव॥ २०॥
evamuktastu tejasvī dharmajño dharmavatsalaḥ . pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasanniva.. 20..
उपकारफलं मित्रमपकारोऽरिलक्षणम् । अद्यैव तं वधिष्यामि तव भार्यापहारिणम्॥ २१॥
upakāraphalaṃ mitramapakāro'rilakṣaṇam . adyaiva taṃ vadhiṣyāmi tava bhāryāpahāriṇam.. 21..
इमे हि मे महाभाग पत्रिणस्तिग्मतेजसः । कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः॥ २२॥
ime hi me mahābhāga patriṇastigmatejasaḥ . kārtikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ.. 22..
कङ्कपत्रपरिच्छन्ना महेन्द्राशनिसंनिभाः । सुपर्वाणः सुतीक्ष्णाग्राः सरोषा भुजगा इव॥ २३॥
kaṅkapatraparicchannā mahendrāśanisaṃnibhāḥ . suparvāṇaḥ sutīkṣṇāgrāḥ saroṣā bhujagā iva.. 23..
वालिसंज्ञममित्रं ते भ्रातरं कृतकिल्बिषम् । शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम्॥ २४॥
vālisaṃjñamamitraṃ te bhrātaraṃ kṛtakilbiṣam . śarairvinihataṃ paśya vikīrṇamiva parvatam.. 24..
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः । प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत्॥ २५॥
rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ . praharṣamatulaṃ lebhe sādhu sādhviti cābravīt.. 25..
राम शोकाभिभूतोऽहं शोकार्तानां भवान् गतिः । वयस्य इति कृत्वा हि त्वय्यहं परिदेवये॥ २६॥
rāma śokābhibhūto'haṃ śokārtānāṃ bhavān gatiḥ . vayasya iti kṛtvā hi tvayyahaṃ paridevaye.. 26..
त्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकम् । कृतः प्राणैर्बहुमतः सत्येन च शपाम्यहम्॥ २७॥
tvaṃ hi pāṇipradānena vayasyo me'gnisākṣikam . kṛtaḥ prāṇairbahumataḥ satyena ca śapāmyaham.. 27..
वयस्य इति कृत्वा च विस्रब्धः प्रवदाम्यहम् । दुःखमन्तर्गतं तन्मे मनो हरति नित्यशः॥ २८॥
vayasya iti kṛtvā ca visrabdhaḥ pravadāmyaham . duḥkhamantargataṃ tanme mano harati nityaśaḥ.. 28..
एतावदुक्त्वा वचनं बाष्पदूषितलोचनः । बाष्पदूषितया वाचा नोच्चैः शक्नोति भाषितुम्॥ २९॥
etāvaduktvā vacanaṃ bāṣpadūṣitalocanaḥ . bāṣpadūṣitayā vācā noccaiḥ śaknoti bhāṣitum.. 29..
बाष्पवेगं तु सहसा नदीवेगमिवागतम् । धारयामास धैर्येण सुग्रीवो रामसंनिधौ॥ ३०॥
bāṣpavegaṃ tu sahasā nadīvegamivāgatam . dhārayāmāsa dhairyeṇa sugrīvo rāmasaṃnidhau.. 30..
स निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे । विनिःश्वस्य च तेजस्वी राघवं पुनरूचिवान्॥ ३१॥
sa nigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe . viniḥśvasya ca tejasvī rāghavaṃ punarūcivān.. 31..
पुराहं वालिना राम राज्यात् स्वादवरोपितः । परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा॥ ३२॥
purāhaṃ vālinā rāma rājyāt svādavaropitaḥ . paruṣāṇi ca saṃśrāvya nirdhūto'smi balīyasā.. 32..
हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी । सुहृदश्च मदीया ये संयता बन्धनेषु ते॥ ३३॥
hṛtā bhāryā ca me tena prāṇebhyo'pi garīyasī . suhṛdaśca madīyā ye saṃyatā bandhaneṣu te.. 33..
यत्नवांश्च स दुष्टात्मा मद्विनाशाय राघव । बहुशस्तप्रयुक्ताश्च वानरा निहता मया॥ ३४॥
yatnavāṃśca sa duṣṭātmā madvināśāya rāghava . bahuśastaprayuktāśca vānarā nihatā mayā.. 34..
शङ्कया त्वेतयाहं च दृष्ट्वा त्वामपि राघव । नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति॥ ३५॥
śaṅkayā tvetayāhaṃ ca dṛṣṭvā tvāmapi rāghava . nopasarpāmyahaṃ bhīto bhaye sarve hi bibhyati.. 35..
केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे । अतोऽहं धारयाम्यद्य प्राणान् कृच्छ्रगतोऽपि सन्॥ ३६॥
kevalaṃ hi sahāyā me hanumatpramukhāstvime . ato'haṃ dhārayāmyadya prāṇān kṛcchragato'pi san.. 36..
एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः । सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति चास्थिते॥ ३७॥
ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ . saha gacchanti gantavye nityaṃ tiṣṭhanti cāsthite.. 37..
संक्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते । स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः॥ ३८॥
saṃkṣepastveṣa me rāma kimuktvā vistaraṃ hi te . sa me jyeṣṭho ripurbhrātā vālī viśrutapauruṣaḥ.. 38..
तद्विनाशेऽपि मे दुःखं प्रमृष्टं स्यादनन्तरम् । सुखं मे जीवितं चैव तद्विनाशनिबन्धनम्॥ ३९॥
tadvināśe'pi me duḥkhaṃ pramṛṣṭaṃ syādanantaram . sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam.. 39..
एष मे राम शोकान्तः शोकार्तेन निवेदितः । दुःखितः सुखितो वापि सख्युर्नित्यं सखा गतिः॥ ४०॥
eṣa me rāma śokāntaḥ śokārtena niveditaḥ . duḥkhitaḥ sukhito vāpi sakhyurnityaṃ sakhā gatiḥ.. 40..
श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत् । किं निमित्तमभूद् वैरं श्रोतुमिच्छामि तत्त्वतः॥ ४१॥
śrutvaitacca vaco rāmaḥ sugrīvamidamabravīt . kiṃ nimittamabhūd vairaṃ śrotumicchāmi tattvataḥ.. 41..
सुखं हि कारणं श्रुत्वा वैरस्य तव वानर । आनन्तर्याद् विधास्यामि सम्प्रधार्य बलाबलम्॥ ४२॥
sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara . ānantaryād vidhāsyāmi sampradhārya balābalam.. 42..
बलवान् हि ममामर्षः श्रुत्वा त्वामवमानितम् । वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः॥ ४३॥
balavān hi mamāmarṣaḥ śrutvā tvāmavamānitam . vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ.. 43..
हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः । सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव॥ ४४॥
hṛṣṭaḥ kathaya visrabdho yāvadāropyate dhanuḥ . sṛṣṭaśca hi mayā bāṇo nirastaśca ripustava.. 44..
एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना । प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः॥ ४५॥
evamuktastu sugrīvaḥ kākutsthena mahātmanā . praharṣamatulaṃ lebhe caturbhiḥ saha vānaraiḥ.. 45..
ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे । वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे॥ ४६॥
tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje . vairasya kāraṇaṃ tattvamākhyātumupacakrame.. 46..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टमः सर्गः ॥४-८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe aṣṭamaḥ sargaḥ ..4-8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In