This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे नवमः सर्गः ॥४-९॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe navamaḥ sargaḥ ..4-9..
वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः । पितुर्बहुमतो नित्यं मम चापि तथा पुरा॥ १॥
vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ . piturbahumato nityaṃ mama cāpi tathā purā.. 1..
पितर्युपरते तस्मिन् ज्येष्ठोऽयमिति मन्त्रिभिः । कपीनामीश्वरो राज्ये कृतः परमसम्मतः॥ २॥
pitaryuparate tasmin jyeṣṭho'yamiti mantribhiḥ . kapīnāmīśvaro rājye kṛtaḥ paramasammataḥ.. 2..
राज्यं प्रशासतस्तस्य पितृपैतामहं महत् । अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः॥ ३॥
rājyaṃ praśāsatastasya pitṛpaitāmahaṃ mahat . ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ.. 3..
मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः । तेन तस्य महद्वैरं वालिनः स्त्रीकृतं पुरा॥ ४॥
māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ . tena tasya mahadvairaṃ vālinaḥ strīkṛtaṃ purā.. 4..
स तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतः । नर्दति स्म सुसंरब्धो वालिनं चाह्वयद् रणे॥ ५॥
sa tu supte jane rātrau kiṣkindhādvāramāgataḥ . nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe.. 5..
प्रसुप्तस्तु मम भ्राता नर्दतो भैरवस्वनम् । श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा॥ ६॥
prasuptastu mama bhrātā nardato bhairavasvanam . śrutvā na mamṛṣe vālī niṣpapāta javāt tadā.. 6..
स तु वै निःसृतः क्रोधात् तं हन्तुमसुरोत्तमम् । वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना॥ ७॥
sa tu vai niḥsṛtaḥ krodhāt taṃ hantumasurottamam . vāryamāṇastataḥ strībhirmayā ca praṇatātmanā.. 7..
स तु निर्धूय सर्वान् नो निर्जगाम महाबलः । ततोऽहमपि सौहार्दान्निःसृतो वालिना सह॥ ८॥
sa tu nirdhūya sarvān no nirjagāma mahābalaḥ . tato'hamapi sauhārdānniḥsṛto vālinā saha.. 8..
स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् । असुरो जातसंत्रासः प्रदुद्राव तदा भृशम्॥ ९॥
sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrādavasthitam . asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam.. 9..
तस्मिन् द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ । प्रकाशोऽपि कृतो मार्गश्चन्द्रेणोद्गच्छता तदा॥ १०॥
tasmin dravati saṃtraste hyāvāṃ drutataraṃ gatau . prakāśo'pi kṛto mārgaścandreṇodgacchatā tadā.. 10..
स तृणैरावृतं दुर्गं धरण्या विवरं महत् । प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ॥ ११॥
sa tṛṇairāvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat . praviveśāsuro vegādāvāmāsādya viṣṭhitau.. 11..
तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः । मामुवाच ततो वाली वचनं क्षुभितेन्द्रियः॥ १२॥
taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ . māmuvāca tato vālī vacanaṃ kṣubhitendriyaḥ.. 12..
इह तिष्ठाद्य सुग्रीव बिलद्वारि समाहितः । यावदत्र प्रविश्याहं निहन्मि समरे रिपुम्॥ १३॥
iha tiṣṭhādya sugrīva biladvāri samāhitaḥ . yāvadatra praviśyāhaṃ nihanmi samare ripum.. 13..
मया त्वेतद् वचः श्रुत्वा याचितः स परंतपः । शापयित्वा च मां पद्भ्यां प्रविवेश बिलं ततः॥ १४॥
mayā tvetad vacaḥ śrutvā yācitaḥ sa paraṃtapaḥ . śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tataḥ.. 14..
तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः । स्थितस्य च बिलद्वारि स कालो व्यत्यवर्तत॥ १५॥
tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ . sthitasya ca biladvāri sa kālo vyatyavartata.. 15..
अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसम्भ्रमः । भ्रातरं न प्रपश्यामि पापशङ्कि च मे मनः॥ १६॥
ahaṃ tu naṣṭaṃ taṃ jñātvā snehādāgatasambhramaḥ . bhrātaraṃ na prapaśyāmi pāpaśaṅki ca me manaḥ.. 16..
अथ दीर्घस्य कालस्य बिलात् तस्माद् विनिःसृतम् । सफेनं रुधिरं दृष्ट्वा ततोऽहं भृशदुःखितः॥ १७॥
atha dīrghasya kālasya bilāt tasmād viniḥsṛtam . saphenaṃ rudhiraṃ dṛṣṭvā tato'haṃ bhṛśaduḥkhitaḥ.. 17..
नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः । न रतस्य च संग्रामे क्रोशतोऽपि स्वनो गुरोः॥ १८॥
nardatāmasurāṇāṃ ca dhvanirme śrotramāgataḥ . na ratasya ca saṃgrāme krośato'pi svano guroḥ.. 18..
अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् । पिधाय च बिलद्वारं शिलया गिरिमात्रया॥ १९॥
ahaṃ tvavagato buddhyā cihnaistairbhrātaraṃ hatam . pidhāya ca biladvāraṃ śilayā girimātrayā.. 19..
शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे । गूहमानस्य मे तत् त्वं यत्नतो मन्त्रिभिः श्रुतम्॥ २०॥
śokārtaścodakaṃ kṛtvā kiṣkindhāmāgataḥ sakhe . gūhamānasya me tat tvaṃ yatnato mantribhiḥ śrutam.. 20..
ततोऽहं तैः समागम्य समेतैरभिषेचितः । राज्यं प्रशासतस्तस्य न्यायतो मम राघव॥ २१॥
tato'haṃ taiḥ samāgamya sametairabhiṣecitaḥ . rājyaṃ praśāsatastasya nyāyato mama rāghava.. 21..
आजगाम रिपुं हत्वा दानवं स तु वानरः । अभिषिक्तं तु मां दृष्ट्वा क्रोधात् संरक्तलोचनः॥ २२॥
ājagāma ripuṃ hatvā dānavaṃ sa tu vānaraḥ . abhiṣiktaṃ tu māṃ dṛṣṭvā krodhāt saṃraktalocanaḥ.. 22..
मदीयान् मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् । निग्रहे च समर्थस्य तं पापं प्रति राघव॥ २३॥
madīyān mantriṇo baddhvā paruṣaṃ vākyamabravīt . nigrahe ca samarthasya taṃ pāpaṃ prati rāghava.. 23..
न प्रावर्तत मे बुद्धिर्भ्रातृगौरवयन्त्रिता । हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा॥ २४॥
na prāvartata me buddhirbhrātṛgauravayantritā . hatvā śatruṃ sa me bhrātā praviveśa puraṃ tadā.. 24..
मानयंस्तं महात्मानं यथावच्चाभिवादयम् । उक्ताश्च नाशिषस्तेन प्रहृष्टेनान्तरात्मना॥ २५॥
mānayaṃstaṃ mahātmānaṃ yathāvaccābhivādayam . uktāśca nāśiṣastena prahṛṣṭenāntarātmanā.. 25..
नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो । अपि वाली मम क्रोधान्न प्रसादं चकार सः॥ २६॥
natvā pādāvahaṃ tasya mukuṭenāspṛśaṃ prabho . api vālī mama krodhānna prasādaṃ cakāra saḥ.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्येकिष्किन्धाकाण्डे नवमः सर्गः ॥४-९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvyekiṣkindhākāṇḍe navamaḥ sargaḥ ..4-9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In