श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे प्रथमः सर्गः ॥५-१॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe prathamaḥ sargaḥ ||5-1||
ततो रावणनीतायाः सीतायाः शत्रुकर्षणः। इयेष पदमन्वेष्टुं चारणाचरिते पथि॥ १॥
tato rāvaṇanītāyāḥ sītāyāḥ śatrukarṣaṇaḥ| iyeṣa padamanveṣṭuṃ cāraṇācarite pathi|| 1||
दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः। समुदग्रशिरोग्रीवो गवां पतिरिवाबभौ॥ २॥
duṣkaraṃ niṣpratidvandvaṃ cikīrṣan karma vānaraḥ| samudagraśirogrīvo gavāṃ patirivābabhau|| 2||
अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः। धीरः सलिलकल्पेषु विचचार यथासुखम्॥ ३॥
atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ| dhīraḥ salilakalpeṣu vicacāra yathāsukham|| 3||
द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन्। मृगांश्च सुबहून् निघ्नन् प्रवृद्ध इव केसरी॥ ४॥
dvijān vitrāsayan dhīmānurasā pādapān haran| mṛgāṃśca subahūn nighnan pravṛddha iva kesarī|| 4||
नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः। स्वभावसिद्धैर्विमलैर्धातुभिः समलंकृतम्॥ ५॥
nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ| svabhāvasiddhairvimalairdhātubhiḥ samalaṃkṛtam|| 5||
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः। यक्षकिंनरगन्धर्वैर्देवकल्पैः सपन्नगैः॥ ६॥
kāmarūpibhirāviṣṭamabhīkṣṇaṃ saparicchadaiḥ| yakṣakiṃnaragandharvairdevakalpaiḥ sapannagaiḥ|| 6||
स तस्य गिरिवर्यस्य तले नागवरायुते। तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ॥ ७॥
sa tasya girivaryasya tale nāgavarāyute| tiṣṭhan kapivarastatra hrade nāga ivābabhau|| 7||
स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे। भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम्॥ ८॥
sa sūryāya mahendrāya pavanāya svayambhuve| bhūtebhyaścāñjaliṃ kṛtvā cakāra gamane matim|| 8||
अञ्जलिं प्राङ्मुखं कुर्वन् पवनायात्मयोनये। ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम्॥ ९॥
añjaliṃ prāṅmukhaṃ kurvan pavanāyātmayonaye| tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam|| 9||
प्लवगप्रवरैर्दृष्टः प्लवने कृतनिश्चयः। ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु॥ १०॥
plavagapravarairdṛṣṭaḥ plavane kṛtaniścayaḥ| vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu|| 10||
निष्प्रमाणशरीरः सँल्लिलङ्घयिषुरर्णवम्। बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम्॥ ११॥
niṣpramāṇaśarīraḥ saँllilaṅghayiṣurarṇavam| bāhubhyāṃ pīḍayāmāsa caraṇābhyāṃ ca parvatam|| 11||
स चचालाचलश्चाशु मुहूर्तं कपिपीडितः। तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत्॥ १२॥
sa cacālācalaścāśu muhūrtaṃ kapipīḍitaḥ| tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpamaśātayat|| 12||
तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना। सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा॥ १३॥
tena pādapamuktena puṣpaugheṇa sugandhinā| sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā|| 13||
तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः। सलिलं सम्प्रसुस्राव मदमत्त इव द्विपः॥ १४॥
tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ| salilaṃ samprasusrāva madamatta iva dvipaḥ|| 14||
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः। रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः॥ १५॥
pīḍyamānastu balinā mahendrastena parvataḥ| rītīrnirvartayāmāsa kāñcanāñjanarājatīḥ|| 15||
मुमोच च शिलाः शैलो विशालाः समनःशिलाः। मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः॥ १६॥
mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ| madhyamenārciṣā juṣṭo dhūmarājīrivānalaḥ|| 16||
हरिणा पीड्यमानेन पीड्यमानानि सर्वतः। गुहाविष्टानि सत्त्वानि विनेदुर्विकृतैः स्वरैः॥ १७॥
hariṇā pīḍyamānena pīḍyamānāni sarvataḥ| guhāviṣṭāni sattvāni vinedurvikṛtaiḥ svaraiḥ|| 17||
स महान् सत्त्वसन्नादः शैलपीडानिमित्तजः। पृथिवीं पूरयामास दिशश्चोपवनानि च॥ १८॥
sa mahān sattvasannādaḥ śailapīḍānimittajaḥ| pṛthivīṃ pūrayāmāsa diśaścopavanāni ca|| 18||
शिरोभिः पृथुभिर्नागा व्यक्तस्वस्तिकलक्षणैः। वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः॥ १९॥
śirobhiḥ pṛthubhirnāgā vyaktasvastikalakṣaṇaiḥ| vamantaḥ pāvakaṃ ghoraṃ dadaṃśurdaśanaiḥ śilāḥ|| 19||
तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः। जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा॥ २०॥
tāstadā saviṣairdaṣṭāḥ kupitaistairmahāśilāḥ| jajvaluḥ pāvakoddīptā bibhiduśca sahasradhā|| 20||
यानि त्वौषधजालानि तस्मिञ्जातानि पर्वते। विषघ्नान्यपि नागानां न शेकुः शमितुं विषम्॥ २१॥
yāni tvauṣadhajālāni tasmiñjātāni parvate| viṣaghnānyapi nāgānāṃ na śekuḥ śamituṃ viṣam|| 21||
भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः। त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह॥ २२॥
bhidyate'yaṃ girirbhūtairiti matvā tapasvinaḥ| trastā vidyādharāstasmādutpetuḥ strīgaṇaiḥ saha|| 22||
पानभूमिगतं हित्वा हैममासवभाजनम्। पात्राणि च महार्हाणि करकांश्च हिरण्मयान्॥ २३॥
pānabhūmigataṃ hitvā haimamāsavabhājanam| pātrāṇi ca mahārhāṇi karakāṃśca hiraṇmayān|| 23||
लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च। आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून्॥ २४॥
lehyānuccāvacān bhakṣyān māṃsāni vividhāni ca| ārṣabhāṇi ca carmāṇi khaḍgāṃśca kanakatsarūn|| 24||
कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः। रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे॥ २५॥
kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ| raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipedire|| 25||
हारनूपुरकेयूरपारिहार्यधराः स्त्रियः। विस्मिताः सस्मितास्तस्थुराकाशे रमणौः सह॥ २६॥
hāranūpurakeyūrapārihāryadharāḥ striyaḥ| vismitāḥ sasmitāstasthurākāśe ramaṇauḥ saha|| 26||
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः। सहितास्तस्थुराकाशे वीक्षांचक्रुश्च पर्वतम्॥ २७॥
darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ| sahitāstasthurākāśe vīkṣāṃcakruśca parvatam|| 27||
शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम्। चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे॥ २८॥
śuśruvuśca tadā śabdamṛṣīṇāṃ bhāvitātmanām| cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale'mbare|| 28||
एष पर्वतसंकाशो हनुमान् मारुतात्मजः। तितीर्षति महावेगः समुद्रं वरुणालयम्॥ २९॥
eṣa parvatasaṃkāśo hanumān mārutātmajaḥ| titīrṣati mahāvegaḥ samudraṃ varuṇālayam|| 29||
रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम्। समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति॥ ३०॥
rāmārthaṃ vānarārthaṃ ca cikīrṣan karma duṣkaram| samudrasya paraṃ pāraṃ duṣprāpaṃ prāptumicchati|| 30||
इति विद्याधरा वाचः श्रुत्वा तेषां तपस्विनाम्। तमप्रमेयं ददृशुः पर्वते वानरर्षभम्॥ ३१॥
iti vidyādharā vācaḥ śrutvā teṣāṃ tapasvinām| tamaprameyaṃ dadṛśuḥ parvate vānararṣabham|| 31||
दुधुवे च स रोमाणि चकम्पे चानलोपमः। ननाद च महानादं सुमहानिव तोयदः॥ ३२॥
dudhuve ca sa romāṇi cakampe cānalopamaḥ| nanāda ca mahānādaṃ sumahāniva toyadaḥ|| 32||
आनुपूर्व्या च वृत्तं तल्लाङ्गूलं रोमभिश्चितम्। उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम्॥ ३३॥
ānupūrvyā ca vṛttaṃ tallāṅgūlaṃ romabhiścitam| utpatiṣyan vicikṣepa pakṣirāja ivoragam|| 33||
तस्य लाङ्गूलमाविद्धमतिवेगस्य पृष्ठतः। ददृशे गरुडेनेव ह्रियमाणो महोरगः॥ ३४॥
tasya lāṅgūlamāviddhamativegasya pṛṣṭhataḥ| dadṛśe garuḍeneva hriyamāṇo mahoragaḥ|| 34||
बाहू संस्तम्भयामास महापरिघसंनिभौ। आससाद कपिः कट्यां चरणौ संचुकोच च॥ ३५॥
bāhū saṃstambhayāmāsa mahāparighasaṃnibhau| āsasāda kapiḥ kaṭyāṃ caraṇau saṃcukoca ca|| 35||
संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम्। तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान्॥ ३६॥
saṃhṛtya ca bhujau śrīmāṃstathaiva ca śirodharām| tejaḥ sattvaṃ tathā vīryamāviveśa sa vīryavān|| 36||
मार्गमालोकयन् दूरादूर्ध्वप्रणिहितेक्षणः। रुरोध हृदये प्राणानाकाशमवलोकयन्॥ ३७॥
mārgamālokayan dūrādūrdhvapraṇihitekṣaṇaḥ| rurodha hṛdaye prāṇānākāśamavalokayan|| 37||
पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः। निकुच्य कर्णौ हनुमानुत्पतिष्यन् महाबलः॥ ३८॥
padbhyāṃ dṛḍhamavasthānaṃ kṛtvā sa kapikuñjaraḥ| nikucya karṇau hanumānutpatiṣyan mahābalaḥ|| 38||
वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत्। यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः॥ ३९॥
vānarān vānaraśreṣṭha idaṃ vacanamabravīt| yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ|| 39||
गच्छेत् तद्वद् गमिष्यामि लंकां रावणपालिताम्। नहि द्रक्ष्यामि यदि तां लंकायां जनकात्मजाम्॥ ४०॥
gacchet tadvad gamiṣyāmi laṃkāṃ rāvaṇapālitām| nahi drakṣyāmi yadi tāṃ laṃkāyāṃ janakātmajām|| 40||
अनेनैव हि वेगेन गमिष्यामि सुरालयम्। यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः॥ ४१॥
anenaiva hi vegena gamiṣyāmi surālayam| yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ|| 41||
बद्ध्वा राक्षसराजानमानयिष्यामि रावणम्। सर्वथा कृतकार्योऽहमेष्यामि सह सीतया॥ ४२॥
baddhvā rākṣasarājānamānayiṣyāmi rāvaṇam| sarvathā kṛtakāryo'hameṣyāmi saha sītayā|| 42||
आनयिष्यामि वा लंकां समुत्पाट्य सरावणाम्। एवमुक्त्वा तु हनुमान् वानरो वानरोत्तमः॥ ४३॥
ānayiṣyāmi vā laṃkāṃ samutpāṭya sarāvaṇām| evamuktvā tu hanumān vānaro vānarottamaḥ|| 43||
उत्पपाताथ वेगेन वेगवानविचारयन्। सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः॥ ४४॥
utpapātātha vegena vegavānavicārayan| suparṇamiva cātmānaṃ mene sa kapikuñjaraḥ|| 44||
समुत्पतति वेगात् तु वेगात् ते नगरोहिणः। संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः॥ ४५॥
samutpatati vegāt tu vegāt te nagarohiṇaḥ| saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ|| 45||
स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः। उद्वहन्नुरुवेगेन जगाम विमलेऽम्बरे॥ ४६॥
sa mattakoyaṣṭibhakān pādapān puṣpaśālinaḥ| udvahannuruvegena jagāma vimale'mbare|| 46||
ऊरुवेगोत्थिता वृक्षा मुहूर्तं कपिमन्वयुः। प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः॥ ४७॥
ūruvegotthitā vṛkṣā muhūrtaṃ kapimanvayuḥ| prasthitaṃ dīrghamadhvānaṃ svabandhumiva bāndhavāḥ|| 47||
तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः। अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम्॥ ४८॥
tamūruvegonmathitāḥ sālāścānye nagottamāḥ| anujagmurhanūmantaṃ sainyā iva mahīpatim|| 48||
सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः। हनूमान् पर्वताकारो बभूवाद्भुतदर्शनः॥ ४९॥
supuṣpitāgrairbahubhiḥ pādapairanvitaḥ kapiḥ| hanūmān parvatākāro babhūvādbhutadarśanaḥ|| 49||
सारवन्तोऽथ ये वृक्षा न्यमज्जँल्लवणाम्भसि। भयादिव महेन्द्रस्य पर्वता वरुणालये॥ ५०॥
sāravanto'tha ye vṛkṣā nyamajjaँllavaṇāmbhasi| bhayādiva mahendrasya parvatā varuṇālaye|| 50||
स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः। शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः॥ ५१॥
sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ| śuśubhe meghasaṃkāśaḥ khadyotairiva parvataḥ|| 51||
विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः। व्यवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा॥ ५२॥
vimuktāstasya vegena muktvā puṣpāṇi te drumāḥ| vyavaśīryanta salile nivṛttāḥ suhṛdo yathā|| 52||
लघुत्वेनोपपन्नं तद् विचित्रं सागरेऽपतत्। द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम्। ताराचितमिवाकाशं प्रबभौ स महार्णवः॥ ५३॥
laghutvenopapannaṃ tad vicitraṃ sāgare'patat| drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam| tārācitamivākāśaṃ prababhau sa mahārṇavaḥ|| 53||
पुष्पौघेण सुगन्धेन नानावर्णेन वानरः। बभौ मेघ इवोद्यन् वै विद्युद्गणविभूषितः॥ ५४॥
puṣpaugheṇa sugandhena nānāvarṇena vānaraḥ| babhau megha ivodyan vai vidyuda्gaṇavibhūṣitaḥ|| 54||
तस्य वेगसमुद्भूतैः पुष्पैस्तोयमदृश्यत। ताराभिरिव रामाभिरुदिताभिरिवाम्बरम्॥ ५५॥
tasya vegasamudbhūtaiḥ puṣpaistoyamadṛśyata| tārābhiriva rāmābhiruditābhirivāmbaram|| 55||
तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ। पर्वताग्राद् विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ॥ ५६॥
tasyāmbaragatau bāhū dadṛśāte prasāritau| parvatāgrād viniṣkrāntau pañcāsyāviva pannagau|| 56||
पिबन्निव बभौ चापि सोर्मिजालं महार्णवम्। पिपासुरिव चाकाशं ददृशे स महाकपिः॥ ५७॥
pibanniva babhau cāpi sormijālaṃ mahārṇavam| pipāsuriva cākāśaṃ dadṛśe sa mahākapiḥ|| 57||
तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः। नयने विप्रकाशेते पर्वतस्थाविवानलौ॥ ५८॥
tasya vidyutprabhākāre vāyumārgānusāriṇaḥ| nayane viprakāśete parvatasthāvivānalau|| 58||
पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले। चक्षुषी सम्प्रकाशेते चन्द्रसूर्याविव स्थितौ॥ ५९॥
piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale| cakṣuṣī samprakāśete candrasūryāviva sthitau|| 59||
मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ। संध्यया समभिस्पृष्टं यथा स्यात् सूर्यमण्डलम्॥ ६०॥
mukhaṃ nāsikayā tasya tāmrayā tāmramābabhau| saṃdhyayā samabhispṛṣṭaṃ yathā syāt sūryamaṇḍalam|| 60||
लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते। अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितम्॥ ६१॥
lāṅgūlaṃ ca samāviddhaṃ plavamānasya śobhate| ambare vāyuputrasya śakradhvaja ivocchritam|| 61||
लाङ्गूलचक्रो हनुमान् शुक्लदंष्ट्रोऽनिलात्मजः। व्यरोचत महाप्राज्ञः परिवेषीव भास्करः॥ ६२॥
lāṅgūlacakro hanumān śukladaṃṣṭro'nilātmajaḥ| vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ|| 62||
स्फिग्देशेनातिताम्रेण रराज स महाकपिः। महता दारितेनेव गिरिर्गैरिकधातुना॥ ६३॥
sphigdeśenātitāmreṇa rarāja sa mahākapiḥ| mahatā dāriteneva girirgairikadhātunā|| 63||
तस्य वानरसिंहस्य प्लवमानस्य सागरम्। कक्षान्तरगतो वायुर्जीमूत इव गर्जति॥ ६४॥
tasya vānarasiṃhasya plavamānasya sāgaram| kakṣāntaragato vāyurjīmūta iva garjati|| 64||
खे यथा निपतत्युल्का उत्तरान्ताद् विनिःसृता। दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः॥ ६५॥
khe yathā nipatatyulkā uttarāntād viniḥsṛtā| dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ|| 65||
पतत्पतङ्गसंकाशो व्यायतः शुशुभे कपिः। प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया॥ ६६॥
patatpataṅgasaṃkāśo vyāyataḥ śuśubhe kapiḥ| pravṛddha iva mātaṅgaḥ kakṣyayā badhyamānayā|| 66||
उपरिष्टाच्छरीरेण च्छायया चावगाढया। सागरे मारुताविष्टा नौरिवासीत् तदा कपिः॥ ६७॥
upariṣṭāccharīreṇa cchāyayā cāvagāḍhayā| sāgare mārutāviṣṭā naurivāsīt tadā kapiḥ|| 67||
यं यं देशं समुद्रस्य जगाम स महाकपिः। स तु तस्याङ्गवेगेन सोन्माद इव लक्ष्यते॥ ६८॥
yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ| sa tu tasyāṅgavegena sonmāda iva lakṣyate|| 68||
सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम्। अभिध्नंस्तु महावेगः पुप्लुवे स महाकपिः॥ ६९॥
sāgarasyormijālānāmurasā śailavarṣmaṇām| abhidhnaṃstu mahāvegaḥ pupluve sa mahākapiḥ|| 69||
कपिवातश्च बलवान् मेघवातश्च निर्गतः। सागरं भीमनिर्ह्रादं कम्पयामासतुर्भृशम्॥ ७०॥
kapivātaśca balavān meghavātaśca nirgataḥ| sāgaraṃ bhīmanirhrādaṃ kampayāmāsaturbhṛśam|| 70||
विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि। पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी॥ ७१॥
vikarṣannūrmijālāni bṛhanti lavaṇāmbhasi| pupluve kapiśārdūlo vikiranniva rodasī|| 71||
मेरुमन्दरसंकाशानुद्गतान् सुमहार्णवे। अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव॥ ७२॥
merumandarasaṃkāśānuda्gatān sumahārṇave| atyakrāmanmahāvegastaraṅgān gaṇayanniva|| 72||
तस्य वेगसमुद्घुष्टं जलं सजलदं तदा। अम्बरस्थं विबभ्राजे शरदभ्रमिवाततम्॥ ७३॥
tasya vegasamuda्ghuṣṭaṃ jalaṃ sajaladaṃ tadā| ambarasthaṃ vibabhrāje śaradabhramivātatam|| 73||
तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा। वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम्॥ ७४॥
timinakrajhaṣāḥ kūrmā dṛśyante vivṛtāstadā| vastrāpakarṣaṇeneva śarīrāṇi śarīriṇām|| 74||
क्रममाणं समीक्ष्याथ भुजगाः सागरंगमाः। व्योम्नि तं कपिशार्दूलं सुपर्णमिव मेनिरे॥ ७५॥
kramamāṇaṃ samīkṣyātha bhujagāḥ sāgaraṃgamāḥ| vyomni taṃ kapiśārdūlaṃ suparṇamiva menire|| 75||
दशयोजनविस्तीर्णा त्रिंशद्योजनमायता। छाया वानरसिंहस्य जवे चारुतराभवत्॥ ७६॥
daśayojanavistīrṇā triṃśadyojanamāyatā| chāyā vānarasiṃhasya jave cārutarābhavat|| 76||
श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी। तस्य सा शुशुभे छाया पतिता लवणाम्भसि॥ ७७॥
śvetābhraghanarājīva vāyuputrānugāminī| tasya sā śuśubhe chāyā patitā lavaṇāmbhasi|| 77||
शुशुभे स महातेजा महाकायो महाकपिः। वायुमार्गे निरालम्बे पक्षवानिव पर्वतः॥ ७८॥
śuśubhe sa mahātejā mahākāyo mahākapiḥ| vāyumārge nirālambe pakṣavāniva parvataḥ|| 78||
येनासौ याति बलवान् वेगेन कपिकुञ्जरः। तेन मार्गेण सहसा द्रोणीकृत इवार्णवः॥ ७९॥
yenāsau yāti balavān vegena kapikuñjaraḥ| tena mārgeṇa sahasā droṇīkṛta ivārṇavaḥ|| 79||
आपाते पक्षिसङ्घानां पक्षिराज इव व्रजन्। हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा॥ ८०॥
āpāte pakṣisaṅghānāṃ pakṣirāja iva vrajan| hanumān meghajālāni prakarṣan māruto yathā|| 80||
पाण्डुरारुणवर्णानि नीलमञ्जिष्ठकानि च। कपिनाऽऽकृष्यमाणानि महाभ्राणि चकाशिरे॥ ८१॥
pāṇḍurāruṇavarṇāni nīlamañjiṣṭhakāni ca| kapinā''kṛṣyamāṇāni mahābhrāṇi cakāśire|| 81||
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः। प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव दृश्यते॥ ८२॥
praviśannabhrajālāni niṣpataṃśca punaḥ punaḥ| pracchannaśca prakāśaśca candramā iva dṛśyate|| 82||
प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा। ववृषुस्तत्र पुष्पाणि देवगन्धर्वचारणाः॥ ८३॥
plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā| vavṛṣustatra puṣpāṇi devagandharvacāraṇāḥ|| 83||
तताप नहि तं सूर्यः प्लवन्तं वानरेश्वरम्। सिषेवे च तदा वायू रामकार्यार्थसिद्धये॥ ८४॥
tatāpa nahi taṃ sūryaḥ plavantaṃ vānareśvaram| siṣeve ca tadā vāyū rāmakāryārthasiddhaye|| 84||
ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा। जगुश्च देवगन्धर्वाः प्रशंसन्तो वनौकसम्॥ ८५॥
ṛṣayastuṣṭuvuścainaṃ plavamānaṃ vihāyasā| jaguśca devagandharvāḥ praśaṃsanto vanaukasam|| 85||
नागाश्च तुष्टुवुर्यक्षा रक्षांसि विविधानि च। प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम्॥ ८६॥
nāgāśca tuṣṭuvuryakṣā rakṣāṃsi vividhāni ca| prekṣya sarve kapivaraṃ sahasā vigataklamam|| 86||
तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति। इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः॥ ८७॥
tasmin plavagaśārdūle plavamāne hanūmati| ikṣvākukulamānārthī cintayāmāsa sāgaraḥ|| 87||
साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः। करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम्॥ ८८॥
sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ| kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām|| 88||
अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः। इक्ष्वाकुसचिवश्चायं तन्नार्हत्यवसादितुम्॥ ८९॥
ahamikṣvākunāthena sagareṇa vivardhitaḥ| ikṣvākusacivaścāyaṃ tannārhatyavasāditum|| 89||
तथा मया विधातव्यं विश्रमेत यथा कपिः। शेषं च मयि विश्रान्तः सुखी सोऽतितरिष्यति॥ ९०॥
tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ| śeṣaṃ ca mayi viśrāntaḥ sukhī so'titariṣyati|| 90||
इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि। हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम्॥ ९१॥
iti kṛtvā matiṃ sādhvīṃ samudraśchannamambhasi| hiraṇyanābhaṃ mainākamuvāca girisattamam|| 91||
त्वमिहासुरसङ्घानां देवराज्ञा महात्मना। पातालनिलयानां हि परिघः संनिवेशितः॥ ९२॥
tvamihāsurasaṅghānāṃ devarājñā mahātmanā| pātālanilayānāṃ hi parighaḥ saṃniveśitaḥ|| 92||
त्वमेषां ज्ञातवीर्याणां पुनरेवोत्पतिष्यताम्। पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि॥ ९३॥
tvameṣāṃ jñātavīryāṇāṃ punarevotpatiṣyatām| pātālasyāprameyasya dvāramāvṛtya tiṣṭhasi|| 93||
तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम्। तस्मात् संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम॥ ९४॥
tiryagūrdhvamadhaścaiva śaktiste śaila vardhitum| tasmāt saṃcodayāmi tvāmuttiṣṭha girisattama|| 94||
स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान्। हनूमान् रामकार्यार्थी भीमकर्मा खमाप्लुतः॥ ९५॥
sa eṣa kapiśārdūlastvāmuparyeti vīryavān| hanūmān rāmakāryārthī bhīmakarmā khamāplutaḥ|| 95||
अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः। मम इक्ष्वाकवः पूज्याः परं पूज्यतमास्तव॥ ९६॥
asya sāhyaṃ mayā kāryamikṣvākukulavartinaḥ| mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamāstava|| 96||
कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत्। कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत्॥ ९७॥
kuru sācivyamasmākaṃ na naḥ kāryamatikramet| kartavyamakṛtaṃ kāryaṃ satāṃ manyumudīrayet|| 97||
सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि। अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः॥ ९८॥
salilādūrdhvamuttiṣṭha tiṣṭhatveṣa kapistvayi| asmākamatithiścaiva pūjyaśca plavatāṃ varaḥ|| 98||
चामीकरमहानाभ देवगन्धर्वसेवित। हनूमाँस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति॥ ९९॥
cāmīkaramahānābha devagandharvasevita| hanūmāँstvayi viśrāntastataḥ śeṣaṃ gamiṣyati|| 99||
काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम्। श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि॥ १००॥
kākutsthasyānṛśaṃsyaṃ ca maithilyāśca vivāsanam| śramaṃ ca plavagendrasya samīkṣyotthātumarhasi|| 100||
हिरण्यगर्भो मैनाको निशम्य लवणाम्भसः। उत्पपात जलात् तूर्णं महाद्रुमलतावृतः॥ १०१॥
hiraṇyagarbho maināko niśamya lavaṇāmbhasaḥ| utpapāta jalāt tūrṇaṃ mahādrumalatāvṛtaḥ|| 101||
स सागरजलं भित्त्वा बभूवात्युच्छ्रितस्तदा। यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः॥ १०२॥
sa sāgarajalaṃ bhittvā babhūvātyucchritastadā| yathā jaladharaṃ bhittvā dīptaraśmirdivākaraḥ|| 102||
स महात्मा मुहूर्तेन पर्वतः सलिलावृतः। दर्शयामास शृङ्गाणि सागरेण नियोजितः॥ १०३॥
sa mahātmā muhūrtena parvataḥ salilāvṛtaḥ| darśayāmāsa śṛṅgāṇi sāgareṇa niyojitaḥ|| 103||
शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः। आदित्योदयसंकाशैरुल्लिखद्भिरिवाम्बरम्॥ १०४॥
śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ| ādityodayasaṃkāśairullikhadbhirivāmbaram|| 104||
तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः। आकाशं शस्त्रसंकाशमभवत् काञ्चनप्रभम्॥ १०५॥
tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ| ākāśaṃ śastrasaṃkāśamabhavat kāñcanaprabham|| 105||
जातरूपमयैः शृङ्गैर्भ्राजमानैर्महाप्रभैः। आदित्यशतसंकाशः सोऽभवद् गिरिसत्तमः॥ १०६॥
jātarūpamayaiḥ śṛṅgairbhrājamānairmahāprabhaiḥ| ādityaśatasaṃkāśaḥ so'bhavad girisattamaḥ|| 106||
समुत्थितमसङ्गेन हनूमानग्रतः स्थितम्। मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः॥ १०७॥
samutthitamasaṅgena hanūmānagrataḥ sthitam| madhye lavaṇatoyasya vighno'yamiti niścitaḥ|| 107||
स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः। उरसा पातयामास जीमूतमिव मारुतः॥ १०८॥
sa tamucchritamatyarthaṃ mahāvego mahākapiḥ| urasā pātayāmāsa jīmūtamiva mārutaḥ|| 108||
स तदासादितस्तेन कपिना पर्वतोत्तमः। बुद्ध्वा तस्य हरेर्वेगं जहर्ष च ननाद च॥ १०९॥
sa tadāsāditastena kapinā parvatottamaḥ| buddhvā tasya harervegaṃ jaharṣa ca nanāda ca|| 109||
तमाकाशगतं वीरमाकाशे समुपस्थितः। प्रीतो हृष्टमना वाक्यमब्रवीत् पर्वतः कपिम्॥ ११०॥
tamākāśagataṃ vīramākāśe samupasthitaḥ| prīto hṛṣṭamanā vākyamabravīt parvataḥ kapim|| 110||
मानुषं धारयन् रूपमात्मनः शिखरे स्थितः। दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम॥ १११॥
mānuṣaṃ dhārayan rūpamātmanaḥ śikhare sthitaḥ| duṣkaraṃ kṛtavān karma tvamidaṃ vānarottama|| 111||
निपत्य मम शृङ्गेषु सुखं विश्रम्य गम्यताम्। राघवस्य कुले जातैरुदधिः परिवर्धितः॥ ११२॥
nipatya mama śṛṅgeṣu sukhaṃ viśramya gamyatām| rāghavasya kule jātairudadhiḥ parivardhitaḥ|| 112||
स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः। कृते च प्रतिकर्तव्यमेष धर्मः सनातनः॥ ११३॥
sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ| kṛte ca pratikartavyameṣa dharmaḥ sanātanaḥ|| 113||
सोऽयं तत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति। त्वन्निमित्तमनेनाहं बहुमानात् प्रचोदितः॥ ११४॥
so'yaṃ tatpratikārārthī tvattaḥ sammānamarhati| tvannimittamanenāhaṃ bahumānāt pracoditaḥ|| 114||
योजनानां शतं चापि कपिरेष खमाप्लुतः। तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति॥ ११५॥
yojanānāṃ śataṃ cāpi kapireṣa khamāplutaḥ| tava sānuṣu viśrāntaḥ śeṣaṃ prakramatāmiti|| 115||
तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम्। तदिदं गन्धवत् स्वादु कन्दमूलफलं बहु॥ ११६॥
tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām| tadidaṃ gandhavat svādu kandamūlaphalaṃ bahu|| 116||
तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽथ गमिष्यसि। अस्माकमपि सम्बन्धः कपिमुख्य त्वयास्ति वै। प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः॥ ११७॥
tadāsvādya hariśreṣṭha viśrānto'tha gamiṣyasi| asmākamapi sambandhaḥ kapimukhya tvayāsti vai| prakhyātastriṣu lokeṣu mahāguṇaparigrahaḥ|| 117||
वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज। तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर॥ ११८॥
vegavantaḥ plavanto ye plavagā mārutātmaja| teṣāṃ mukhyatamaṃ manye tvāmahaṃ kapikuñjara|| 118||
अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता। धर्मं जिज्ञासमानेन किं पुनर्यादृशो भवान्॥ ११९॥
atithiḥ kila pūjārhaḥ prākṛto'pi vijānatā| dharmaṃ jijñāsamānena kiṃ punaryādṛśo bhavān|| 119||
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः। पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर॥ १२०॥
tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ| putrastasyaiva vegena sadṛśaḥ kapikuñjara|| 120||
पूजिते त्वयि धर्मज्ञे पूजां प्राप्नोति मारुतः। तस्मात् त्वं पूजनीयो मे शृणु चाप्यत्र कारणम्॥ १२१॥
pūjite tvayi dharmajñe pūjāṃ prāpnoti mārutaḥ| tasmāt tvaṃ pūjanīyo me śṛṇu cāpyatra kāraṇam|| 121||
पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन्। तेऽपि जग्मुर्दिशः सर्वा गरुडा इव वेगिनः॥ १२२॥
pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo'bhavan| te'pi jagmurdiśaḥ sarvā garuḍā iva veginaḥ|| 122||
ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः। भूतानि च भयं जग्मुस्तेषां पतनशङ्कया॥ १२३॥
tatasteṣu prayāteṣu devasaṅghāḥ saharṣibhiḥ| bhūtāni ca bhayaṃ jagmusteṣāṃ patanaśaṅkayā|| 123||
ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः। पक्षांश्चिच्छेद वज्रेण ततः शतसहस्रशः॥ १२४॥
tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ| pakṣāṃściccheda vajreṇa tataḥ śatasahasraśaḥ|| 124||
स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट्। ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना॥ १२५॥
sa māmupagataḥ kruddho vajramudyamya devarāṭ| tato'haṃ sahasā kṣiptaḥ śvasanena mahātmanā|| 125||
अस्मिँल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम। गुप्तपक्षः समग्रश्च तव पित्राभिरक्षितः॥ १२६॥
asmiँllavaṇatoye ca prakṣiptaḥ plavagottama| guptapakṣaḥ samagraśca tava pitrābhirakṣitaḥ|| 126||
ततोऽहं मानयामि त्वां मान्योऽसि मम मारुते। त्वया ममैष सम्बन्धः कपिमुख्य महागुणः॥ १२७॥
tato'haṃ mānayāmi tvāṃ mānyo'si mama mārute| tvayā mamaiṣa sambandhaḥ kapimukhya mahāguṇaḥ|| 127||
अस्मिन् नेवंगते कार्ये सागरस्य ममैव च। प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महामते॥ १२८॥
asmin nevaṃgate kārye sāgarasya mamaiva ca| prītiṃ prītamanāḥ kartuṃ tvamarhasi mahāmate|| 128||
श्रमं मोक्षय पूजां च गृहाण हरिसत्तम। प्रीतिं च मम मान्यस्य प्रीतोऽस्मि तव दर्शनात्॥ १२९॥
śramaṃ mokṣaya pūjāṃ ca gṛhāṇa harisattama| prītiṃ ca mama mānyasya prīto'smi tava darśanāt|| 129||
एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत्। प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम्॥ १३०॥
evamuktaḥ kapiśreṣṭhastaṃ nagottamamabravīt| prīto'smi kṛtamātithyaṃ manyureṣo'panīyatām|| 130||
त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते। प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरा॥ १३१॥
tvarate kāryakālo me ahaścāpyativartate| pratijñā ca mayā dattā na sthātavyamihāntarā|| 131||
इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः। जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव॥ १३२॥
ityuktvā pāṇinā śailamālabhya haripuṅgavaḥ| jagāmākāśamāviśya vīryavān prahasanniva|| 132||
स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः। पूजितश्चोपपन्नाभिराशीर्भिरभिनन्दितः॥ १३३॥
sa parvatasamudrābhyāṃ bahumānādavekṣitaḥ| pūjitaścopapannābhirāśīrbhirabhinanditaḥ|| 133||
अथोर्ध्वं दूरमागत्य हित्वा शैलमहार्णवौ। पितुः पन्थानमासाद्य जगाम विमलेऽम्बरे॥ १३४॥
athordhvaṃ dūramāgatya hitvā śailamahārṇavau| pituḥ panthānamāsādya jagāma vimale'mbare|| 134||
भूयश्चोर्ध्वं गतिं प्राप्य गिरिं तमवलोकयन्। वायुसूनुर्निरालम्बो जगाम कपिकुञ्जरः॥ १३५॥
bhūyaścordhvaṃ gatiṃ prāpya giriṃ tamavalokayan| vāyusūnurnirālambo jagāma kapikuñjaraḥ|| 135||
तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्। प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः॥ १३६॥
tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram| praśaśaṃsuḥ surāḥ sarve siddhāśca paramarṣayaḥ|| 136||
देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा। काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः॥ १३७॥
devatāścābhavan hṛṣṭāstatrasthāstasya karmaṇā| kāñcanasya sunābhasya sahasrākṣaśca vāsavaḥ|| 137||
उवाच वचनं धीमान् परितोषात् सगद्गदम्। सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः॥ १३८॥
uvāca vacanaṃ dhīmān paritoṣāt sagada्gadam| sunābhaṃ parvataśreṣṭhaṃ svayameva śacīpatiḥ|| 138||
हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम्। अभयं ते प्रयच्छामि गच्छ सौम्य यथासुखम्॥ १३९॥
hiraṇyanābha śailendra parituṣṭo'smi te bhṛśam| abhayaṃ te prayacchāmi gaccha saumya yathāsukham|| 139||
साह्यं कृतं ते सुमहद् विश्रान्तस्य हनूमतः। क्रमतो योजनशतं निर्भयस्य भये सति॥ १४०॥
sāhyaṃ kṛtaṃ te sumahad viśrāntasya hanūmataḥ| kramato yojanaśataṃ nirbhayasya bhaye sati|| 140||
रामस्यैष हितायैव याति दाशरथेः कपिः। सत्क्रियां कुर्वता शक्त्या तोषितोऽस्मि दृढं त्वया॥ १४१॥
rāmasyaiṣa hitāyaiva yāti dāśaratheḥ kapiḥ| satkriyāṃ kurvatā śaktyā toṣito'smi dṛḍhaṃ tvayā|| 141||
स तत् प्रहर्षमलभद् विपुलं पर्वतोत्तमः। देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम्॥ १४२॥
sa tat praharṣamalabhad vipulaṃ parvatottamaḥ| devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum|| 142||
स वै दत्तवरः शैलो बभूवावस्थितस्तदा। हनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम्॥ १४३॥
sa vai dattavaraḥ śailo babhūvāvasthitastadā| hanūmāṃśca muhūrtena vyaticakrāma sāgaram|| 143||
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। अब्रुवन् सूर्यसंकाशां सुरसां नागमातरम्॥ १४४॥
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ| abruvan sūryasaṃkāśāṃ surasāṃ nāgamātaram|| 144||
अयं वातात्मजः श्रीमान् प्लवते सागरोपरि। हनूमान् नाम तस्य त्वं मुहूर्तं विघ्नमाचर॥ १४५॥
ayaṃ vātātmajaḥ śrīmān plavate sāgaropari| hanūmān nāma tasya tvaṃ muhūrtaṃ vighnamācara|| 145||
राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम्। दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम्॥ १४६॥
rākṣasaṃ rūpamāsthāya sughoraṃ parvatopamam| daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam|| 146||
बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम्। त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति॥ १४७॥
balamicchāmahe jñātuṃ bhūyaścāsya parākramam| tvāṃ vijeṣyatyupāyena viṣādaṃ vā gamiṣyati|| 147||
एवमुक्ता तु सा देवी दैवतैरभिसत्कृता। समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः॥ १४८॥
evamuktā tu sā devī daivatairabhisatkṛtā| samudramadhye surasā bibhratī rākṣasaṃ vapuḥ|| 148||
विकृतं च विरूपं च सर्वस्य च भयावहम्। प्लवमानं हनूमन्तमावृत्येदमुवाच ह॥ १४९॥
vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham| plavamānaṃ hanūmantamāvṛtyedamuvāca ha|| 149||
मम भक्ष्यः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ। अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम्॥ १५०॥
mama bhakṣyaḥ pradiṣṭastvamīśvarairvānararṣabha| ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam|| 150||
वर एष पुरा दत्तो मम धात्रेति सत्वरा। व्यादाय वक्त्रं विपुलं स्थिता सा मारुतेः पुरः॥ १५१॥
vara eṣa purā datto mama dhātreti satvarā| vyādāya vaktraṃ vipulaṃ sthitā sā māruteḥ puraḥ|| 151||
एवमुक्तः सुरसया प्रहृष्टवदनोऽब्रवीत्। रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम्। लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया॥ १५२॥
evamuktaḥ surasayā prahṛṣṭavadano'bravīt| rāmo dāśarathirnāma praviṣṭo daṇḍakāvanam| lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā|| 152||
अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः। तस्य सीता हृता भार्या रावणेन यशस्विनी॥ १५३॥
anyakāryaviṣaktasya baddhavairasya rākṣasaiḥ| tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī|| 153||
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्। कर्तुमर्हसि रामस्य साह्यं विषयवासिनि॥ १५४॥
tasyāḥ sakāśaṃ dūto'haṃ gamiṣye rāmaśāsanāt| kartumarhasi rāmasya sāhyaṃ viṣayavāsini|| 154||
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्। आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते॥ १५५॥
athavā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam| āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te|| 155||
एवमुक्ता हनुमता सुरसा कामरूपिणी। अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम॥ १५६॥
evamuktā hanumatā surasā kāmarūpiṇī| abravīnnātivartenmāṃ kaścideṣa varo mama|| 156||
तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत्। बलं जिज्ञासमाना सा नागमाता हनूमतः॥ १५७॥
taṃ prayāntaṃ samudvīkṣya surasā vākyamabravīt| balaṃ jijñāsamānā sā nāgamātā hanūmataḥ|| 157||
निविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम। वर एष पुरा दत्तो मम धात्रेति सत्वरा॥ १५८॥
niviśya vadanaṃ me'dya gantavyaṃ vānarottama| vara eṣa purā datto mama dhātreti satvarā|| 158||
व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेःपुरः। एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः॥ १५९॥
vyādāya vipulaṃ vaktraṃ sthitā sā māruteḥpuraḥ| evamuktaḥ surasayā kruddho vānarapuṃgavaḥ|| 159||
अब्रवीत् कुरु वै वक्त्रं येन मां विषहिष्यसि। इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायताम्॥ १६०॥
abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyasi| ityuktvā surasāṃ kruddho daśayojanamāyatām|| 160||
दशयोजनविस्तारो हनूमानभवत् तदा। तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम्। चकार सुरसाप्यास्यं विंशद् योजनमायतम्॥ १६१॥
daśayojanavistāro hanūmānabhavat tadā| taṃ dṛṣṭvā meghasaṃkāśaṃ daśayojanamāyatam| cakāra surasāpyāsyaṃ viṃśad yojanamāyatam|| 161||
हनूमांस्तु ततः क्रुद्धस्त्रिंशद् योजनमायतः। चकार सुरसा वक्त्रं चत्वारिंशत् तथोच्छ्रितम्॥ १६२॥
hanūmāṃstu tataḥ kruddhastriṃśad yojanamāyataḥ| cakāra surasā vaktraṃ catvāriṃśat tathocchritam|| 162||
बभूव हनुमान् वीरः पञ्चाशद् योजनोच्छ्रितः। चकार सुरसा वक्त्रं षष्टिं योजनमुच्छ्रितम्॥ १६३॥
babhūva hanumān vīraḥ pañcāśad yojanocchritaḥ| cakāra surasā vaktraṃ ṣaṣṭiṃ yojanamucchritam|| 163||
तदैव हनुमान् वीरः सप्ततिं योजनोच्छ्रितः। चकार सुरसा वक्त्रमशीतिं योजनोच्छ्रितम्॥ १६४॥
tadaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ| cakāra surasā vaktramaśītiṃ yojanocchritam|| 164||
हनूमाननलप्रख्यो नवतिं योजनोच्छ्रितः। चकार सुरसा वक्त्रं शतयोजनमायतम्॥ १६५॥
hanūmānanalaprakhyo navatiṃ yojanocchritaḥ| cakāra surasā vaktraṃ śatayojanamāyatam|| 165||
तद् दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः स बुद्धिमान्। दीर्घजिह्वं सुरसया सुभीमं नरकोपमम्॥ १६६॥
tad dṛṣṭvā vyāditaṃ tvāsyaṃ vāyuputraḥ sa buddhimān| dīrghajihvaṃ surasayā subhīmaṃ narakopamam|| 166||
स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः। तस्मिन् मुहूर्ते हनुमान् बभूवाङ्गुष्ठमात्रकः॥ १६७॥
sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ| tasmin muhūrte hanumān babhūvāṅguṣṭhamātrakaḥ|| 167||
सोऽभिपद्याथ तद्वक्त्रं निष्पत्य च महाबलः। अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत्॥ १६८॥
so'bhipadyātha tadvaktraṃ niṣpatya ca mahābalaḥ| antarikṣe sthitaḥ śrīmānidaṃ vacanamabravīt|| 168||
प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तुते। गमिष्ये यत्र वैदेही सत्यश्चासीद् वरस्तव॥ १६९॥
praviṣṭo'smi hi te vaktraṃ dākṣāyaṇi namo'stute| gamiṣye yatra vaidehī satyaścāsīd varastava|| 169||
तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव। अब्रवीत् सुरसा देवी स्वेन रूपेण वानरम्॥ १७०॥
taṃ dṛṣṭvā vadanānmuktaṃ candraṃ rāhumukhādiva| abravīt surasā devī svena rūpeṇa vānaram|| 170||
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्। समानय च वैदेहीं राघवेण महात्मना॥ १७१॥
arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham| samānaya ca vaidehīṃ rāghaveṇa mahātmanā|| 171||
तत् तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्। साधुसाध्विति भूतानि प्रशशंसुस्तदा हरिम्॥ १७२॥
tat tṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram| sādhusādhviti bhūtāni praśaśaṃsustadā harim|| 172||
स सागरमनाधृष्यमभ्येत्य वरुणालयम्। जगामाकाशमाविश्य वेगेन गरुडोपमः॥ १७३॥
sa sāgaramanādhṛṣyamabhyetya varuṇālayam| jagāmākāśamāviśya vegena garuḍopamaḥ|| 173||
सेविते वारिधाराभिः पतगैश्च निषेविते। चरिते कैशिकाचार्यैरैरावतनिषेविते॥ १७४॥
sevite vāridhārābhiḥ patagaiśca niṣevite| carite kaiśikācāryairairāvataniṣevite|| 174||
सिंहकुञ्जरशार्दूलपतगोरगवाहनैः। विमानैः सम्पतद्भिश्च विमलैः समलंकृते॥ १७५॥
siṃhakuñjaraśārdūlapatagoragavāhanaiḥ| vimānaiḥ sampatadbhiśca vimalaiḥ samalaṃkṛte|| 175||
वज्राशनिसमस्पर्शैः पावकैरिव शोभिते। कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरधिष्ठिते॥ १७६॥
vajrāśanisamasparśaiḥ pāvakairiva śobhite| kṛtapuṇyairmahābhāgaiḥ svargajidbhiradhiṣṭhite|| 176||
वहता हव्यमत्यन्तं सेविते चित्रभानुना। ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते॥ १७७॥
vahatā havyamatyantaṃ sevite citrabhānunā| grahanakṣatracandrārkatārāgaṇavibhūṣite|| 177||
महर्षिगणगन्धर्वनागयक्षसमाकुले। विविक्ते विमले विश्वे विश्वावसुनिषेविते॥ १७८॥
maharṣigaṇagandharvanāgayakṣasamākule| vivikte vimale viśve viśvāvasuniṣevite|| 178||
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे। विताने जीवलोकस्य वितते ब्रह्मनिर्मिते॥ १७९॥
devarājagajākrānte candrasūryapathe śive| vitāne jīvalokasya vitate brahmanirmite|| 179||
बहुशः सेविते वीरैर्विद्याधरगणैर्वृते। जगाम वायुमार्गे च गरुत्मानिव मारुतिः॥ १८०॥
bahuśaḥ sevite vīrairvidyādharagaṇairvṛte| jagāma vāyumārge ca garutmāniva mārutiḥ|| 180||
हनुमान् मेघजालानि प्राकर्षन् मारुतो यथा। कालागुरुसवर्णानि रक्तपीतसितानि च॥ १८१॥
hanumān meghajālāni prākarṣan māruto yathā| kālāgurusavarṇāni raktapītasitāni ca|| 181||
कपिना कृष्यमाणानि महाभ्राणि चकाशिरे। प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः॥ १८२॥
kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire| praviśannabhrajālāni niṣpataṃśca punaḥ punaḥ|| 182||
प्रावृषीन्दुरिवाभाति निष्पतन् प्रविशंस्तदा। प्रदृश्यमानः सर्वत्र हनूमान् मारुतात्मजः॥ १८३॥
prāvṛṣīndurivābhāti niṣpatan praviśaṃstadā| pradṛśyamānaḥ sarvatra hanūmān mārutātmajaḥ|| 183||
भेजेऽम्बरं निरालम्बं पक्षयुक्त इवाद्रिराट्। प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी॥ १८४॥
bheje'mbaraṃ nirālambaṃ pakṣayukta ivādrirāṭ| plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī|| 184||
मनसा चिन्तयामास प्रवृद्धा कामरूपिणी। अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता॥ १८५॥
manasā cintayāmāsa pravṛddhā kāmarūpiṇī| adya dīrghasya kālasya bhaviṣyāmyahamāśitā|| 185||
इदं मम महासत्त्वं चिरस्य वशमागतम्। इति संचिन्त्य मनसा च्छायामस्य समाक्षिपत्॥ १८६॥
idaṃ mama mahāsattvaṃ cirasya vaśamāgatam| iti saṃcintya manasā cchāyāmasya samākṣipat|| 186||
छायायां गृह्यमाणायां चिन्तयामास वानरः। समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः॥ १८७॥
chāyāyāṃ gṛhyamāṇāyāṃ cintayāmāsa vānaraḥ| samākṣipto'smi sahasā paṅgūkṛtaparākramaḥ|| 187||
प्रतिलोमेन वातेन महानौरिव सागरे। तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्तदा कपिः॥ १८८॥
pratilomena vātena mahānauriva sāgare| tiryagūrdhvamadhaścaiva vīkṣamāṇastadā kapiḥ|| 188||
ददर्श स महासत्त्वमुत्थितं लवणाम्भसि। तद् दृष्ट्वा चिन्तयामास मारुतिर्विकृताननाम्॥ १८९॥
dadarśa sa mahāsattvamutthitaṃ lavaṇāmbhasi| tad dṛṣṭvā cintayāmāsa mārutirvikṛtānanām|| 189||
कपिराज्ञा यथाख्यातं सत्त्वमद्भुतदर्शनम्। छायाग्राहि महावीर्यं तदिदं नात्र संशयः॥ १९०॥
kapirājñā yathākhyātaṃ sattvamadbhutadarśanam| chāyāgrāhi mahāvīryaṃ tadidaṃ nātra saṃśayaḥ|| 190||
स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान् कपिः। व्यवर्धत महाकायः प्रावृषीव बलाहकः॥ १९१॥
sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ| vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ|| 191||
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः। वक्त्रं प्रसारयामास पातालाम्बरसंनिभम्॥ १९२॥
tasya sā kāyamudvīkṣya vardhamānaṃ mahākapeḥ| vaktraṃ prasārayāmāsa pātālāmbarasaṃnibham|| 192||
घनराजीव गर्जन्ती वानरं समभिद्रवत्। स ददर्श ततस्तस्या विकृतं सुमहन्मुखम्॥ १९३॥
ghanarājīva garjantī vānaraṃ samabhidravat| sa dadarśa tatastasyā vikṛtaṃ sumahanmukham|| 193||
कायमात्रं च मेधावी मर्माणि च महाकपिः। स तस्या विकृते वक्त्रे वज्रसंहननः कपिः॥ १९४॥
kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ| sa tasyā vikṛte vaktre vajrasaṃhananaḥ kapiḥ|| 194||
संक्षिप्य मुहुरात्मानं निपपात महाकपिः। आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः॥ १९५॥
saṃkṣipya muhurātmānaṃ nipapāta mahākapiḥ| āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ|| 195||
ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा। ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः॥ १९६॥
grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā| tatastasyā nakhaistīkṣṇairmarmāṇyutkṛtya vānaraḥ|| 196||
उत्पपाताथ वेगेन मनःसम्पातविक्रमः। तां तु दिष्ट्या च धृत्या च दाक्षिण्येन निपात्य सः॥ १९७॥
utpapātātha vegena manaḥsampātavikramaḥ| tāṃ tu diṣṭyā ca dhṛtyā ca dākṣiṇyena nipātya saḥ|| 197||
कपिप्रवीरो वेगेन ववृधे पुनरात्मवान्। हृतहृत्सा हनुमता पपात विधुराम्भसि। स्वयंभुवैव हनुमान् सृष्टस्तस्या निपातने॥ १९८॥
kapipravīro vegena vavṛdhe punarātmavān| hṛtahṛtsā hanumatā papāta vidhurāmbhasi| svayaṃbhuvaiva hanumān sṛṣṭastasyā nipātane|| 198||
तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम्। भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम्॥ १९९॥
tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām| bhūtānyākāśacārīṇi tamūcuḥ plavagottamam|| 199||
भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम्। साधयार्थमभिप्रेतमरिष्टं प्लवतां वर॥ २००॥
bhīmamadya kṛtaṃ karma mahatsattvaṃ tvayā hatam| sādhayārthamabhipretamariṣṭaṃ plavatāṃ vara|| 200||
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव। धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति॥ २०१॥
yasya tvetāni catvāri vānarendra yathā tava| dhṛtirdṛṣṭirmatirdākṣyaṃ sa karmasu na sīdati|| 201||
स तैः सम्पूजितः पूज्यः प्रतिपन्नप्रयोजनैः। जगामाकाशमाविश्य पन्नगाशनवत् कपिः॥ २०२॥
sa taiḥ sampūjitaḥ pūjyaḥ pratipannaprayojanaiḥ| jagāmākāśamāviśya pannagāśanavat kapiḥ|| 202||
प्राप्तभूयिष्ठपारस्तु सर्वतः परिलोकयन्। योजनानां शतस्यान्ते वनराजीं ददर्श सः॥ २०३॥
prāptabhūyiṣṭhapārastu sarvataḥ parilokayan| yojanānāṃ śatasyānte vanarājīṃ dadarśa saḥ|| 203||
ददर्श च पतन्नेव विविधद्रुमभूषितम्। द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च॥ २०४॥
dadarśa ca patanneva vividhadrumabhūṣitam| dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca|| 204||
सागरं सागरानूपान् सागरानूपजान् द्रुमान्। सागरस्य च पत्नीनां मुखान्यपि विलोकयत्॥ २०५॥
sāgaraṃ sāgarānūpān sāgarānūpajān drumān| sāgarasya ca patnīnāṃ mukhānyapi vilokayat|| 205||
स महामेघसंकाशं समीक्ष्यात्मानमात्मवान्। निरुन्धन्तमिवाकाशं चकार मतिमान् मतिम्॥ २०६॥
sa mahāmeghasaṃkāśaṃ samīkṣyātmānamātmavān| nirundhantamivākāśaṃ cakāra matimān matim|| 206||
कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः। मयि कौतूहलं कुर्युरिति मेने महामतिः॥ २०७॥
kāyavṛddhiṃ pravegaṃ ca mama dṛṣṭvaiva rākṣasāḥ| mayi kautūhalaṃ kuryuriti mene mahāmatiḥ|| 207||
ततः शरीरं संक्षिप्य तन्महीधरसंनिभम्। पुनः प्रकृतिमापेदे वीतमोह इवात्मवान्॥ २०८॥
tataḥ śarīraṃ saṃkṣipya tanmahīdharasaṃnibham| punaḥ prakṛtimāpede vītamoha ivātmavān|| 208||
तद्रूपमतिसंक्षिप्य हनूमान् प्रकृतौ स्थितः। त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः॥ २०९॥
tadrūpamatisaṃkṣipya hanūmān prakṛtau sthitaḥ| trīn kramāniva vikramya balivīryaharo hariḥ|| 209||
स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम्। परैरशक्यं प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः॥ २१०॥
sa cārunānāvidharūpadhārī paraṃ samāsādya samudratīram| parairaśakyaṃ pratipannarūpaḥ samīkṣitātmā samavekṣitārthaḥ|| 210||
ततः स लम्बस्य गिरेः समृद्धे विचित्रकूटे निपपात कूटे। सकेतकोद्दालकनारिकेले महाभ्रकूटप्रतिमो महात्मा॥ २११॥
tataḥ sa lambasya gireḥ samṛddhe vicitrakūṭe nipapāta kūṭe| saketakoddālakanārikele mahābhrakūṭapratimo mahātmā|| 211||
ततस्तु सम्प्राप्य समुद्रतीरं समीक्ष्य लंकां गिरिवर्यमूर्ध्नि। कपिस्तु तस्मिन् निपपात पर्वते विधूय रूपं व्यथयन्मृगद्विजान्॥ २१२॥
tatastu samprāpya samudratīraṃ samīkṣya laṃkāṃ girivaryamūrdhni| kapistu tasmin nipapāta parvate vidhūya rūpaṃ vyathayanmṛgadvijān|| 212||
स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम्। निपत्य तीरे च महोदधेस्तदा ददर्श लंकाममरावतीमिव॥ २१३॥
sa sāgaraṃ dānavapannagāyutaṃ balena vikramya mahormimālinam| nipatya tīre ca mahodadhestadā dadarśa laṃkāmamarāvatīmiva|| 213||
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे प्रथमः सर्गः ॥५-१॥
iti vālmīki rāmāyaṇe ādi kāvye sundarakāṇḍe prathamaḥ sargaḥ ||5-1||