This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 10

Hanuman sees Ravana and his queen Mandodari for the first time bedecked in Jewels

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे दशमः सर्गः ॥५-१०॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe daśamaḥ sargaḥ ||5-10||
तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम्। अवेक्षमाणो हनुमान् ददर्श शयनासनम्॥ १॥
tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam| avekṣamāṇo hanumān dadarśa śayanāsanam|| 1||
दान्तकाञ्चनचित्रांगैर्वैदूर्यैश्च वरासनैः। महार्हास्तरणोपेतैरुपपन्नं महाधनैः॥ २॥
dāntakāñcanacitrāṃgairvaidūryaiśca varāsanaiḥ| mahārhāstaraṇopetairupapannaṃ mahādhanaiḥ|| 2||
तस्य चैकतमे देशे दिव्यमालोपशोभितम्। ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम्॥ ३॥
tasya caikatame deśe divyamālopaśobhitam| dadarśa pāṇḍuraṃ chatraṃ tārādhipatisaṃnibham|| 3||
जातरूपपरिक्षिप्तं चित्रभानोः समप्रभम्। अशोकमालाविततं ददर्श परमासनम्॥ ४॥
jātarūpaparikṣiptaṃ citrabhānoḥ samaprabham| aśokamālāvitataṃ dadarśa paramāsanam|| 4||
वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः। गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम्॥ ५॥
vālavyajanahastābhirvījyamānaṃ samantataḥ| gandhaiśca vividhairjuṣṭaṃ varadhūpena dhūpitam|| 5||
परमास्तरणास्तीर्णमाविकाजिनसंवृतम्। दामभिर्वरमाल्यानां समन्तादुपशोभितम्॥ ६॥
paramāstaraṇāstīrṇamāvikājinasaṃvṛtam| dāmabhirvaramālyānāṃ samantādupaśobhitam|| 6||
तस्मिञ्जीमूतसंकाशं प्रदीप्तोज्ज्वलकुण्डलम्। लोहिताक्षं महाबाहुं महारजतवाससम्॥ ७॥
tasmiñjīmūtasaṃkāśaṃ pradīptojjvalakuṇḍalam| lohitākṣaṃ mahābāhuṃ mahārajatavāsasam|| 7||
लोहितेनानुलिप्तांगं चन्दनेन सुगन्धिना। संध्यारक्तमिवाकाशे तोयदं सतडिद्गुणम्॥ ८॥
lohitenānuliptāṃgaṃ candanena sugandhinā| saṃdhyāraktamivākāśe toyadaṃ sataḍidguṇam|| 8||
वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम्। सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम्॥ ९॥
vṛtamābharaṇairdivyaiḥ surūpaṃ kāmarūpiṇam| savṛkṣavanagulmāḍhyaṃ prasuptamiva mandaram|| 9||
क्रीडित्वोपरतं रात्रौ वराभरणभूषितम्। प्रियं राक्षसकन्यानां राक्षसानां सुखावहम्॥ १०॥
krīḍitvoparataṃ rātrau varābharaṇabhūṣitam| priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham|| 10||
पीत्वाप्युपरतं चापि ददर्श स महाकपिः। भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम्॥ ११॥
pītvāpyuparataṃ cāpi dadarśa sa mahākapiḥ| bhāsvare śayane vīraṃ prasuptaṃ rākṣasādhipam|| 11||
निःश्वसन्तं यथा नागं रावणं वानरोत्तमः। आसाद्य परमोद्विग्नः सोपासर्पत् सुभीतवत्॥ १२॥
niḥśvasantaṃ yathā nāgaṃ rāvaṇaṃ vānarottamaḥ| āsādya paramodvignaḥ sopāsarpat subhītavat|| 12||
अथारोहणमासाद्य वेदिकान्तरमाश्रितः। क्षीबं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः॥ १३॥
athārohaṇamāsādya vedikāntaramāśritaḥ| kṣībaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ|| 13||
शुशुभे राक्षसेन्द्रस्य स्वपतः शयनं शुभम्। गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत्॥ १४॥
śuśubhe rākṣasendrasya svapataḥ śayanaṃ śubham| gandhahastini saṃviṣṭe yathā prasravaṇaṃ mahat|| 14||
काञ्चनांगदसंनद्धौ ददर्श स महात्मनः। विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ॥ १५॥
kāñcanāṃgadasaṃnaddhau dadarśa sa mahātmanaḥ| vikṣiptau rākṣasendrasya bhujāvindradhvajopamau|| 15||
ऐरावतविषाणाग्रैरापीडनकृतव्रणौ। वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ॥ १६॥
airāvataviṣāṇāgrairāpīḍanakṛtavraṇau| vajrollikhitapīnāṃsau viṣṇucakraparikṣatau|| 16||
पीनौ समसुजातांसौ संगतौ बलसंयुतौ। सुलक्षणनखांगुष्ठौ स्वंगुलीयकलक्षितौ॥ १७॥
pīnau samasujātāṃsau saṃgatau balasaṃyutau| sulakṣaṇanakhāṃguṣṭhau svaṃgulīyakalakṣitau|| 17||
संहतौ परिघाकारौ वृत्तौ करिकरोपमौ। विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ॥ १८॥
saṃhatau parighākārau vṛttau karikaropamau| vikṣiptau śayane śubhre pañcaśīrṣāvivoragau|| 18||
शशक्षतजकल्पेन सुशीतेन सुगन्धिना। चन्दनेन परार्घ्येन स्वनुलिप्तौ स्वलंकृतौ॥ १९॥
śaśakṣatajakalpena suśītena sugandhinā| candanena parārghyena svanuliptau svalaṃkṛtau|| 19||
उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ। यक्षपन्नगगन्धर्वदेवदानवराविणौ॥ २०॥
uttamastrīvimṛditau gandhottamaniṣevitau| yakṣapannagagandharvadevadānavarāviṇau|| 20||
ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ। मन्दरस्यान्तरे सुप्तौ महाही रुषिताविव॥ २१॥
dadarśa sa kapistasya bāhū śayanasaṃsthitau| mandarasyāntare suptau mahāhī ruṣitāviva|| 21||
ताभ्यां स परिपूर्णाभ्यामुभाभ्यां राक्षसेश्वरः। शुशुभेऽचलसंकाशः शृंगाभ्यामिव मन्दरः॥ २२॥
tābhyāṃ sa paripūrṇābhyāmubhābhyāṃ rākṣaseśvaraḥ| śuśubhe'calasaṃkāśaḥ śṛṃgābhyāmiva mandaraḥ|| 22||
चूतपुंनागसुरभिर्बकुलोत्तमसंयुतः। मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः॥ २३॥
cūtapuṃnāgasurabhirbakulottamasaṃyutaḥ| mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ|| 23||
तस्य राक्षसराजस्य निश्चक्राम महामुखात्। शयानस्य विनिःश्वासः पूरयन्निव तद् गृहम्॥ २४॥
tasya rākṣasarājasya niścakrāma mahāmukhāt| śayānasya viniḥśvāsaḥ pūrayanniva tad gṛham|| 24||
मुक्तामणिविचित्रेण काञ्चनेन विराजिता। मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम्॥ २५॥
muktāmaṇivicitreṇa kāñcanena virājitā| mukuṭenāpavṛttena kuṇḍalojjvalitānanam|| 25||
रक्तचन्दनदिग्धेन तथा हारेण शोभिना। पीनायतविशालेन वक्षसाभिविराजिता॥ २६॥
raktacandanadigdhena tathā hāreṇa śobhinā| pīnāyataviśālena vakṣasābhivirājitā|| 26||
पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम्। महार्हेण सुसंवीतं पीतेनोत्तरवाससा॥ २७॥
pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam| mahārheṇa susaṃvītaṃ pītenottaravāsasā|| 27||
माषराशिप्रतीकाशं निःश्वसन्तं भुजंगवत्। गांगे महति तोयान्ते प्रसुप्तमिव कुञ्जरम्॥ २८॥
māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṃgavat| gāṃge mahati toyānte prasuptamiva kuñjaram|| 28||
चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानं चतुर्दिशम्। प्रकाशीकृतसर्वांगं मेघं विद्युद‍्गणैरिव॥ २९॥
caturbhiḥ kāñcanairdīpairdīpyamānaṃ caturdiśam| prakāśīkṛtasarvāṃgaṃ meghaṃ vidyuda‍्gaṇairiva|| 29||
पादमूलगताश्चापि ददर्श सुमहात्मनः। पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे॥ ३०॥
pādamūlagatāścāpi dadarśa sumahātmanaḥ| patnīḥ sa priyabhāryasya tasya rakṣaḥpatergṛhe|| 30||
शशिप्रकाशवदना वरकुण्डलभूषणाः। अम्लानमाल्याभरणा ददर्श हरियूथपः॥ ३१॥
śaśiprakāśavadanā varakuṇḍalabhūṣaṇāḥ| amlānamālyābharaṇā dadarśa hariyūthapaḥ|| 31||
नृत्यवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः। वराभरणधारिण्यो निषण्णा ददृशे कपिः॥ ३२॥
nṛtyavāditrakuśalā rākṣasendrabhujāṅkagāḥ| varābharaṇadhāriṇyo niṣaṇṇā dadṛśe kapiḥ|| 32||
वज्रवैदूर्यगर्भाणि श्रवणान्तेषु योषिताम्। ददर्श तापनीयानि कुण्डलान्यंगदानि च॥ ३३॥
vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām| dadarśa tāpanīyāni kuṇḍalānyaṃgadāni ca|| 33||
तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः। विरराज विमानं तन्नभस्तारागणैरिव॥ ३४॥
tāsāṃ candropamairvaktraiḥ śubhairlalitakuṇḍalaiḥ| virarāja vimānaṃ tannabhastārāgaṇairiva|| 34||
मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः। तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः॥ ३५॥
madavyāyāmakhinnāstā rākṣasendrasya yoṣitaḥ| teṣu teṣvavakāśeṣu prasuptāstanumadhyamāḥ|| 35||
अंगहारैस्तथैवान्या कोमलैर्नृत्यशालिनी। विन्यस्तशुभसर्वांगी प्रसुप्ता वरवर्णिनी॥ ३६॥
aṃgahāraistathaivānyā komalairnṛtyaśālinī| vinyastaśubhasarvāṃgī prasuptā varavarṇinī|| 36||
काचिद् वीणां परिष्वज्य प्रसुप्ता सम्प्रकाशते। महानदीप्रकीर्णेव नलिनी पोतमाश्रिता॥ ३७॥
kācid vīṇāṃ pariṣvajya prasuptā samprakāśate| mahānadīprakīrṇeva nalinī potamāśritā|| 37||
अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा। प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला॥ ३८॥
anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā| prasuptā bhāminī bhāti bālaputreva vatsalā|| 38||
पटहं चारुसर्वांगी न्यस्य शेते शुभस्तनी। चिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी॥ ३९॥
paṭahaṃ cārusarvāṃgī nyasya śete śubhastanī| cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī|| 39||
काचिद् वीणां परिष्वज्य सुप्ता कमललोचना। वरं प्रियतमं गृह्य सकामेव हि कामिनी॥ ४०॥
kācid vīṇāṃ pariṣvajya suptā kamalalocanā| varaṃ priyatamaṃ gṛhya sakāmeva hi kāminī|| 40||
विपञ्चीं परिगृह्यान्या नियता नृत्यशालिनी। निद्रावशमनुप्राप्ता सहकान्तेव भामिनी॥ ४१॥
vipañcīṃ parigṛhyānyā niyatā nṛtyaśālinī| nidrāvaśamanuprāptā sahakānteva bhāminī|| 41||
अन्या कनकसंकाशैर्मृदुपीनैर्मनोरमैः। मृदंगं परिविद्‍‍ध्यांगैः प्रसुप्ता मत्तलोचना॥ ४२॥
anyā kanakasaṃkāśairmṛdupīnairmanoramaiḥ| mṛdaṃgaṃ parivid‍‍dhyāṃgaiḥ prasuptā mattalocanā|| 42||
भुजपाशान्तरस्थेन कक्षगेन कृशोदरी। पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा॥ ४३॥
bhujapāśāntarasthena kakṣagena kṛśodarī| paṇavena sahānindyā suptā madakṛtaśramā|| 43||
डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा। प्रसुप्ता तरुणं वत्समुपगुह्येव भामिनी॥ ४४॥
ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā| prasuptā taruṇaṃ vatsamupaguhyeva bhāminī|| 44||
काचिदाडम्बरं नारी भुजसम्भोगपीडितम्। कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता॥ ४५॥
kācidāḍambaraṃ nārī bhujasambhogapīḍitam| kṛtvā kamalapatrākṣī prasuptā madamohitā|| 45||
कलशीमपविद्ध्यान्या प्रसुप्ता भाति भामिनी। वसन्ते पुष्पशबला मालेव परिमार्जिता॥ ४६॥
kalaśīmapaviddhyānyā prasuptā bhāti bhāminī| vasante puṣpaśabalā māleva parimārjitā|| 46||
पाणिभ्यां च कुचौ काचित् सुवर्णकलशोपमौ। उपगुह्याबला सुप्ता निद्राबलपराजिता॥ ४७॥
pāṇibhyāṃ ca kucau kācit suvarṇakalaśopamau| upaguhyābalā suptā nidrābalaparājitā|| 47||
अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना। अन्यामालिंग्य सुश्रोणीं प्रसुप्ता मदविह्वला॥ ४८॥
anyā kamalapatrākṣī pūrṇendusadṛśānanā| anyāmāliṃgya suśroṇīṃ prasuptā madavihvalā|| 48||
आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः। निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव॥ ४९॥
ātodyāni vicitrāṇi pariṣvajya varastriyaḥ| nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukāniva|| 49||
तासामेकान्तविन्यस्ते शयानां शयने शुभे। ददर्श रूपसम्पन्नामथ तां स कपिः स्त्रियम्॥ ५०॥
tāsāmekāntavinyaste śayānāṃ śayane śubhe| dadarśa rūpasampannāmatha tāṃ sa kapiḥ striyam|| 50||
मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम्। विभूषयन्तीमिव च स्वश्रिया भवनोत्तमम्॥ ५१॥
muktāmaṇisamāyuktairbhūṣaṇaiḥ suvibhūṣitām| vibhūṣayantīmiva ca svaśriyā bhavanottamam|| 51||
गौरीं कनकवर्णाभामिष्टामन्तःपुरेश्वरीम्। कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम्॥ ५२॥
gaurīṃ kanakavarṇābhāmiṣṭāmantaḥpureśvarīm| kapirmandodarīṃ tatra śayānāṃ cārurūpiṇīm|| 52||
स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः। तर्कयामास सीतेति रूपयौवनसम्पदा। हर्षेण महता युक्तो ननन्द हरियूथपः॥ ५३॥
sa tāṃ dṛṣṭvā mahābāhurbhūṣitāṃ mārutātmajaḥ| tarkayāmāsa sīteti rūpayauvanasampadā| harṣeṇa mahatā yukto nananda hariyūthapaḥ|| 53||
आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम। स्तम्भानरोहन्निपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम्॥ ५४॥
āsphoṭayāmāsa cucumba pucchaṃ nananda cikrīḍa jagau jagāma| stambhānarohannipapāta bhūmau nidarśayan svāṃ prakṛtiṃ kapīnām|| 54||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे दशमः सर्गः ॥५-१०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe daśamaḥ sargaḥ ||5-10||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In