This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे दशमः सर्गः ॥५-१०॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe daśamaḥ sargaḥ ..5-10..
तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम्। अवेक्षमाणो हनुमान् ददर्श शयनासनम्॥ १॥
tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam. avekṣamāṇo hanumān dadarśa śayanāsanam.. 1..
दान्तकाञ्चनचित्रांगैर्वैदूर्यैश्च वरासनैः। महार्हास्तरणोपेतैरुपपन्नं महाधनैः॥ २॥
dāntakāñcanacitrāṃgairvaidūryaiśca varāsanaiḥ. mahārhāstaraṇopetairupapannaṃ mahādhanaiḥ.. 2..
तस्य चैकतमे देशे दिव्यमालोपशोभितम्। ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम्॥ ३॥
tasya caikatame deśe divyamālopaśobhitam. dadarśa pāṇḍuraṃ chatraṃ tārādhipatisaṃnibham.. 3..
जातरूपपरिक्षिप्तं चित्रभानोः समप्रभम्। अशोकमालाविततं ददर्श परमासनम्॥ ४॥
jātarūpaparikṣiptaṃ citrabhānoḥ samaprabham. aśokamālāvitataṃ dadarśa paramāsanam.. 4..
वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः। गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम्॥ ५॥
vālavyajanahastābhirvījyamānaṃ samantataḥ. gandhaiśca vividhairjuṣṭaṃ varadhūpena dhūpitam.. 5..
परमास्तरणास्तीर्णमाविकाजिनसंवृतम्। दामभिर्वरमाल्यानां समन्तादुपशोभितम्॥ ६॥
paramāstaraṇāstīrṇamāvikājinasaṃvṛtam. dāmabhirvaramālyānāṃ samantādupaśobhitam.. 6..
तस्मिञ्जीमूतसंकाशं प्रदीप्तोज्ज्वलकुण्डलम्। लोहिताक्षं महाबाहुं महारजतवाससम्॥ ७॥
tasmiñjīmūtasaṃkāśaṃ pradīptojjvalakuṇḍalam. lohitākṣaṃ mahābāhuṃ mahārajatavāsasam.. 7..
लोहितेनानुलिप्तांगं चन्दनेन सुगन्धिना। संध्यारक्तमिवाकाशे तोयदं सतडिद्गुणम्॥ ८॥
lohitenānuliptāṃgaṃ candanena sugandhinā. saṃdhyāraktamivākāśe toyadaṃ sataḍidguṇam.. 8..
वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम्। सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम्॥ ९॥
vṛtamābharaṇairdivyaiḥ surūpaṃ kāmarūpiṇam. savṛkṣavanagulmāḍhyaṃ prasuptamiva mandaram.. 9..
क्रीडित्वोपरतं रात्रौ वराभरणभूषितम्। प्रियं राक्षसकन्यानां राक्षसानां सुखावहम्॥ १०॥
krīḍitvoparataṃ rātrau varābharaṇabhūṣitam. priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham.. 10..
पीत्वाप्युपरतं चापि ददर्श स महाकपिः। भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम्॥ ११॥
pītvāpyuparataṃ cāpi dadarśa sa mahākapiḥ. bhāsvare śayane vīraṃ prasuptaṃ rākṣasādhipam.. 11..
निःश्वसन्तं यथा नागं रावणं वानरोत्तमः। आसाद्य परमोद्विग्नः सोपासर्पत् सुभीतवत्॥ १२॥
niḥśvasantaṃ yathā nāgaṃ rāvaṇaṃ vānarottamaḥ. āsādya paramodvignaḥ sopāsarpat subhītavat.. 12..
अथारोहणमासाद्य वेदिकान्तरमाश्रितः। क्षीबं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः॥ १३॥
athārohaṇamāsādya vedikāntaramāśritaḥ. kṣībaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ.. 13..
शुशुभे राक्षसेन्द्रस्य स्वपतः शयनं शुभम्। गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत्॥ १४॥
śuśubhe rākṣasendrasya svapataḥ śayanaṃ śubham. gandhahastini saṃviṣṭe yathā prasravaṇaṃ mahat.. 14..
काञ्चनांगदसंनद्धौ ददर्श स महात्मनः। विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ॥ १५॥
kāñcanāṃgadasaṃnaddhau dadarśa sa mahātmanaḥ. vikṣiptau rākṣasendrasya bhujāvindradhvajopamau.. 15..
ऐरावतविषाणाग्रैरापीडनकृतव्रणौ। वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ॥ १६॥
airāvataviṣāṇāgrairāpīḍanakṛtavraṇau. vajrollikhitapīnāṃsau viṣṇucakraparikṣatau.. 16..
पीनौ समसुजातांसौ संगतौ बलसंयुतौ। सुलक्षणनखांगुष्ठौ स्वंगुलीयकलक्षितौ॥ १७॥
pīnau samasujātāṃsau saṃgatau balasaṃyutau. sulakṣaṇanakhāṃguṣṭhau svaṃgulīyakalakṣitau.. 17..
संहतौ परिघाकारौ वृत्तौ करिकरोपमौ। विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ॥ १८॥
saṃhatau parighākārau vṛttau karikaropamau. vikṣiptau śayane śubhre pañcaśīrṣāvivoragau.. 18..
शशक्षतजकल्पेन सुशीतेन सुगन्धिना। चन्दनेन परार्घ्येन स्वनुलिप्तौ स्वलंकृतौ॥ १९॥
śaśakṣatajakalpena suśītena sugandhinā. candanena parārghyena svanuliptau svalaṃkṛtau.. 19..
उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ। यक्षपन्नगगन्धर्वदेवदानवराविणौ॥ २०॥
uttamastrīvimṛditau gandhottamaniṣevitau. yakṣapannagagandharvadevadānavarāviṇau.. 20..
ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ। मन्दरस्यान्तरे सुप्तौ महाही रुषिताविव॥ २१॥
dadarśa sa kapistasya bāhū śayanasaṃsthitau. mandarasyāntare suptau mahāhī ruṣitāviva.. 21..
ताभ्यां स परिपूर्णाभ्यामुभाभ्यां राक्षसेश्वरः। शुशुभेऽचलसंकाशः शृंगाभ्यामिव मन्दरः॥ २२॥
tābhyāṃ sa paripūrṇābhyāmubhābhyāṃ rākṣaseśvaraḥ. śuśubhe'calasaṃkāśaḥ śṛṃgābhyāmiva mandaraḥ.. 22..
चूतपुंनागसुरभिर्बकुलोत्तमसंयुतः। मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः॥ २३॥
cūtapuṃnāgasurabhirbakulottamasaṃyutaḥ. mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ.. 23..
तस्य राक्षसराजस्य निश्चक्राम महामुखात्। शयानस्य विनिःश्वासः पूरयन्निव तद् गृहम्॥ २४॥
tasya rākṣasarājasya niścakrāma mahāmukhāt. śayānasya viniḥśvāsaḥ pūrayanniva tad gṛham.. 24..
मुक्तामणिविचित्रेण काञ्चनेन विराजिता। मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम्॥ २५॥
muktāmaṇivicitreṇa kāñcanena virājitā. mukuṭenāpavṛttena kuṇḍalojjvalitānanam.. 25..
रक्तचन्दनदिग्धेन तथा हारेण शोभिना। पीनायतविशालेन वक्षसाभिविराजिता॥ २६॥
raktacandanadigdhena tathā hāreṇa śobhinā. pīnāyataviśālena vakṣasābhivirājitā.. 26..
पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम्। महार्हेण सुसंवीतं पीतेनोत्तरवाससा॥ २७॥
pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam. mahārheṇa susaṃvītaṃ pītenottaravāsasā.. 27..
माषराशिप्रतीकाशं निःश्वसन्तं भुजंगवत्। गांगे महति तोयान्ते प्रसुप्तमिव कुञ्जरम्॥ २८॥
māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṃgavat. gāṃge mahati toyānte prasuptamiva kuñjaram.. 28..
चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानं चतुर्दिशम्। प्रकाशीकृतसर्वांगं मेघं विद्युद्गणैरिव॥ २९॥
caturbhiḥ kāñcanairdīpairdīpyamānaṃ caturdiśam. prakāśīkṛtasarvāṃgaṃ meghaṃ vidyudgaṇairiva.. 29..
पादमूलगताश्चापि ददर्श सुमहात्मनः। पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे॥ ३०॥
pādamūlagatāścāpi dadarśa sumahātmanaḥ. patnīḥ sa priyabhāryasya tasya rakṣaḥpatergṛhe.. 30..
शशिप्रकाशवदना वरकुण्डलभूषणाः। अम्लानमाल्याभरणा ददर्श हरियूथपः॥ ३१॥
śaśiprakāśavadanā varakuṇḍalabhūṣaṇāḥ. amlānamālyābharaṇā dadarśa hariyūthapaḥ.. 31..
नृत्यवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः। वराभरणधारिण्यो निषण्णा ददृशे कपिः॥ ३२॥
nṛtyavāditrakuśalā rākṣasendrabhujāṅkagāḥ. varābharaṇadhāriṇyo niṣaṇṇā dadṛśe kapiḥ.. 32..
वज्रवैदूर्यगर्भाणि श्रवणान्तेषु योषिताम्। ददर्श तापनीयानि कुण्डलान्यंगदानि च॥ ३३॥
vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām. dadarśa tāpanīyāni kuṇḍalānyaṃgadāni ca.. 33..
तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः। विरराज विमानं तन्नभस्तारागणैरिव॥ ३४॥
tāsāṃ candropamairvaktraiḥ śubhairlalitakuṇḍalaiḥ. virarāja vimānaṃ tannabhastārāgaṇairiva.. 34..
मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः। तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः॥ ३५॥
madavyāyāmakhinnāstā rākṣasendrasya yoṣitaḥ. teṣu teṣvavakāśeṣu prasuptāstanumadhyamāḥ.. 35..
अंगहारैस्तथैवान्या कोमलैर्नृत्यशालिनी। विन्यस्तशुभसर्वांगी प्रसुप्ता वरवर्णिनी॥ ३६॥
aṃgahāraistathaivānyā komalairnṛtyaśālinī. vinyastaśubhasarvāṃgī prasuptā varavarṇinī.. 36..
काचिद् वीणां परिष्वज्य प्रसुप्ता सम्प्रकाशते। महानदीप्रकीर्णेव नलिनी पोतमाश्रिता॥ ३७॥
kācid vīṇāṃ pariṣvajya prasuptā samprakāśate. mahānadīprakīrṇeva nalinī potamāśritā.. 37..
अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा। प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला॥ ३८॥
anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā. prasuptā bhāminī bhāti bālaputreva vatsalā.. 38..
पटहं चारुसर्वांगी न्यस्य शेते शुभस्तनी। चिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी॥ ३९॥
paṭahaṃ cārusarvāṃgī nyasya śete śubhastanī. cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī.. 39..
काचिद् वीणां परिष्वज्य सुप्ता कमललोचना। वरं प्रियतमं गृह्य सकामेव हि कामिनी॥ ४०॥
kācid vīṇāṃ pariṣvajya suptā kamalalocanā. varaṃ priyatamaṃ gṛhya sakāmeva hi kāminī.. 40..
विपञ्चीं परिगृह्यान्या नियता नृत्यशालिनी। निद्रावशमनुप्राप्ता सहकान्तेव भामिनी॥ ४१॥
vipañcīṃ parigṛhyānyā niyatā nṛtyaśālinī. nidrāvaśamanuprāptā sahakānteva bhāminī.. 41..
अन्या कनकसंकाशैर्मृदुपीनैर्मनोरमैः। मृदंगं परिविद्ध्यांगैः प्रसुप्ता मत्तलोचना॥ ४२॥
anyā kanakasaṃkāśairmṛdupīnairmanoramaiḥ. mṛdaṃgaṃ parividdhyāṃgaiḥ prasuptā mattalocanā.. 42..
भुजपाशान्तरस्थेन कक्षगेन कृशोदरी। पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा॥ ४३॥
bhujapāśāntarasthena kakṣagena kṛśodarī. paṇavena sahānindyā suptā madakṛtaśramā.. 43..
डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा। प्रसुप्ता तरुणं वत्समुपगुह्येव भामिनी॥ ४४॥
ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā. prasuptā taruṇaṃ vatsamupaguhyeva bhāminī.. 44..
काचिदाडम्बरं नारी भुजसम्भोगपीडितम्। कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता॥ ४५॥
kācidāḍambaraṃ nārī bhujasambhogapīḍitam. kṛtvā kamalapatrākṣī prasuptā madamohitā.. 45..
कलशीमपविद्ध्यान्या प्रसुप्ता भाति भामिनी। वसन्ते पुष्पशबला मालेव परिमार्जिता॥ ४६॥
kalaśīmapaviddhyānyā prasuptā bhāti bhāminī. vasante puṣpaśabalā māleva parimārjitā.. 46..
पाणिभ्यां च कुचौ काचित् सुवर्णकलशोपमौ। उपगुह्याबला सुप्ता निद्राबलपराजिता॥ ४७॥
pāṇibhyāṃ ca kucau kācit suvarṇakalaśopamau. upaguhyābalā suptā nidrābalaparājitā.. 47..
अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना। अन्यामालिंग्य सुश्रोणीं प्रसुप्ता मदविह्वला॥ ४८॥
anyā kamalapatrākṣī pūrṇendusadṛśānanā. anyāmāliṃgya suśroṇīṃ prasuptā madavihvalā.. 48..
आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः। निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव॥ ४९॥
ātodyāni vicitrāṇi pariṣvajya varastriyaḥ. nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukāniva.. 49..
तासामेकान्तविन्यस्ते शयानां शयने शुभे। ददर्श रूपसम्पन्नामथ तां स कपिः स्त्रियम्॥ ५०॥
tāsāmekāntavinyaste śayānāṃ śayane śubhe. dadarśa rūpasampannāmatha tāṃ sa kapiḥ striyam.. 50..
मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम्। विभूषयन्तीमिव च स्वश्रिया भवनोत्तमम्॥ ५१॥
muktāmaṇisamāyuktairbhūṣaṇaiḥ suvibhūṣitām. vibhūṣayantīmiva ca svaśriyā bhavanottamam.. 51..
गौरीं कनकवर्णाभामिष्टामन्तःपुरेश्वरीम्। कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम्॥ ५२॥
gaurīṃ kanakavarṇābhāmiṣṭāmantaḥpureśvarīm. kapirmandodarīṃ tatra śayānāṃ cārurūpiṇīm.. 52..
स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः। तर्कयामास सीतेति रूपयौवनसम्पदा। हर्षेण महता युक्तो ननन्द हरियूथपः॥ ५३॥
sa tāṃ dṛṣṭvā mahābāhurbhūṣitāṃ mārutātmajaḥ. tarkayāmāsa sīteti rūpayauvanasampadā. harṣeṇa mahatā yukto nananda hariyūthapaḥ.. 53..
आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम। स्तम्भानरोहन्निपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम्॥ ५४॥
āsphoṭayāmāsa cucumba pucchaṃ nananda cikrīḍa jagau jagāma. stambhānarohannipapāta bhūmau nidarśayan svāṃ prakṛtiṃ kapīnām.. 54..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे दशमः सर्गः ॥५-१०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe daśamaḥ sargaḥ ..5-10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In