श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे एकादशः सर्गः ॥५-११॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ekādaśaḥ sargaḥ ||5-11||
अवधूय च तां बुद्धिं बभूवावस्थितस्तदा। जगाम चापरां चिन्तां सीतां प्रति महाकपिः॥ १॥
avadhūya ca tāṃ buddhiṃ babhūvāvasthitastadā| jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ|| 1||
न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी। न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम्॥ २॥
na rāmeṇa viyuktā sā svaptumarhati bhāminī| na bhoktuṃ nāpyalaṃkartuṃ na pānamupasevitum|| 2||
नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम्। न हि रामसमः कश्चिद् विद्यते त्रिदशेष्वपि॥ ३॥
nānyaṃ naramupasthātuṃ surāṇāmapi ceśvaram| na hi rāmasamaḥ kaścid vidyate tridaśeṣvapi|| 3||
अन्येयमिति निश्चित्य भूयस्तत्र चचार सः। पानभूमौ हरिश्रेष्ठः सीतासंदर्शनोत्सुकः॥ ४॥
anyeyamiti niścitya bhūyastatra cacāra saḥ| pānabhūmau hariśreṣṭhaḥ sītāsaṃdarśanotsukaḥ|| 4||
क्रीडितेनापराः क्लान्ता गीतेन च तथापराः। नृत्येन चापराः क्लान्ताः पानविप्रहतास्तथा॥ ५॥
krīḍitenāparāḥ klāntā gītena ca tathāparāḥ| nṛtyena cāparāḥ klāntāḥ pānaviprahatāstathā|| 5||
मुरजेषु मृदंगेषु चेलिकासु च संस्थिताः। तथाऽऽस्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः॥ ६॥
murajeṣu mṛdaṃgeṣu celikāsu ca saṃsthitāḥ| tathā''staraṇamukhyeṣu saṃviṣṭāścāparāḥ striyaḥ|| 6||
अंगनानां सहस्रेण भूषितेन विभूषणैः। रूपसंलापशीलेन युक्तगीतार्थभाषिणा॥ ७॥
aṃganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ| rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā|| 7||
देशकालाभियुक्तेन युक्तवाक्याभिधायिना। रताधिकेन संयुक्तां ददर्श हरियूथपः॥ ८॥
deśakālābhiyuktena yuktavākyābhidhāyinā| ratādhikena saṃyuktāṃ dadarśa hariyūthapaḥ|| 8||
अन्यत्रापि वरस्त्रीणां रूपसंलापशायिनाम्। सहस्रं युवतीनां तु प्रसुप्तं स ददर्श ह॥ ९॥
anyatrāpi varastrīṇāṃ rūpasaṃlāpaśāyinām| sahasraṃ yuvatīnāṃ tu prasuptaṃ sa dadarśa ha|| 9||
देशकालाभियुक्तं तु युक्तवाक्याभिधायि तत्। रताविरतसंसुप्तं ददर्श हरियूथपः॥ १०॥
deśakālābhiyuktaṃ tu yuktavākyābhidhāyi tat| ratāviratasaṃsuptaṃ dadarśa hariyūthapaḥ|| 10||
तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः। गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः॥ ११॥
tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ| goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ|| 11||
स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम्। करेणुभिर्यथारण्ये परिकीर्णो महाद्विपः॥ १२॥
sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam| kareṇubhiryathāraṇye parikīrṇo mahādvipaḥ|| 12||
सर्वकामैरुपेतां च पानभूमिं महात्मनः। ददर्श कपिशार्दूलस्तस्य रक्षःपतेर्गृहे॥ १३॥
sarvakāmairupetāṃ ca pānabhūmiṃ mahātmanaḥ| dadarśa kapiśārdūlastasya rakṣaḥpatergṛhe|| 13||
मृगाणां महिषाणां च वराहाणां च भागशः। तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः॥ १४॥
mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ| tatra nyastāni māṃsāni pānabhūmau dadarśa saḥ|| 14||
रौक्मेषु च विशालेषु भाजनेष्वप्यभक्षितान्। ददर्श कपिशार्दूलो मयूरान् कुक्कुटांस्तथा॥ १५॥
raukmeṣu ca viśāleṣu bhājaneṣvapyabhakṣitān| dadarśa kapiśārdūlo mayūrān kukkuṭāṃstathā|| 15||
वराहवाध्रीणसकान् दधिसौवर्चलायुतान्। शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत॥ १६॥
varāhavādhrīṇasakān dadhisauvarcalāyutān| śalyān mṛgamayūrāṃśca hanumānanvavaikṣata|| 16||
कृकलान् विविधांश्छागान् शशकानर्धभक्षितान्। महिषानेकशल्यांश्च मेषांश्च कृतनिष्ठितान्॥ १७॥
kṛkalān vividhāṃśchāgān śaśakānardhabhakṣitān| mahiṣānekaśalyāṃśca meṣāṃśca kṛtaniṣṭhitān|| 17||
लेह्यानुच्चावचान् पेयान् भोज्यान्युच्चावचानि च। तथाम्ललवणोत्तंसैर्विविधै रागखाण्डवैः॥ १८॥
lehyānuccāvacān peyān bhojyānyuccāvacāni ca| tathāmlalavaṇottaṃsairvividhai rāgakhāṇḍavaiḥ|| 18||
महानूपुरकेयूरैरपविद्धैर्महाधनैः। पानभाजनविक्षिप्तैः फलैश्च विविधैरपि॥ १९॥
mahānūpurakeyūrairapaviddhairmahādhanaiḥ| pānabhājanavikṣiptaiḥ phalaiśca vividhairapi|| 19||
कृतपुष्पोपहारा भूरधिकां पुष्यति श्रियम्। तत्र तत्र च विन्यस्तैः सुश्लिष्टशयनासनैः॥ २०॥
kṛtapuṣpopahārā bhūradhikāṃ puṣyati śriyam| tatra tatra ca vinyastaiḥ suśliṣṭaśayanāsanaiḥ|| 20||
पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते। बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः॥ २१॥
pānabhūmirvinā vahniṃ pradīptevopalakṣyate| bahuprakārairvividhairvarasaṃskārasaṃskṛtaiḥ|| 21||
मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक्। दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि॥ २२॥
māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak| divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api|| 22||
शर्करासवमाध्वीकाः पुष्पासवफलासवाः। वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक् पृथक्॥ २३॥
śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ| vāsacūrṇaiśca vividhairmṛṣṭāstaistaiḥ pṛthak pṛthak|| 23||
संतता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः। हिरण्मयैश्च कलशैर्भाजनैः स्फाटिकैरपि॥ २४॥
saṃtatā śuśubhe bhūmirmālyaiśca bahusaṃsthitaiḥ| hiraṇmayaiśca kalaśairbhājanaiḥ sphāṭikairapi|| 24||
जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता। राजतेषु च कुम्भेषु जाम्बूनदमयेषु च॥ २५॥
jāmbūnadamayaiścānyaiḥ karakairabhisaṃvṛtā| rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca|| 25||
पानश्रेष्ठां तथा भूमिं कपिस्तत्र ददर्श सः। सोऽपश्यच्छातकुम्भानि सीधोर्मणिमयानि च॥ २६॥
pānaśreṣṭhāṃ tathā bhūmiṃ kapistatra dadarśa saḥ| so'paśyacchātakumbhāni sīdhormaṇimayāni ca|| 26||
तानि तानि च पूर्णानि भाजनानि महाकपिः। क्वचिदर्धावशेषाणि क्वचित् पीतान्यशेषतः॥ २७॥
tāni tāni ca pūrṇāni bhājanāni mahākapiḥ| kvacidardhāvaśeṣāṇi kvacit pītānyaśeṣataḥ|| 27||
क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह। क्वचिद् भक्ष्यांश्च विविधान् क्वचित् पानानि भागशः॥ २८॥
kvacinnaiva prapītāni pānāni sa dadarśa ha| kvacid bhakṣyāṃśca vividhān kvacit pānāni bhāgaśaḥ|| 28||
क्वचिदर्धावशेषाणि पश्यन् वै विचचार ह। शयनान्यत्र नारीणां शून्यानि बहुधा पुनः। परस्परं समाश्लिष्य काश्चित् सुप्ता वरांगनाः॥ २९॥
kvacidardhāvaśeṣāṇi paśyan vai vicacāra ha| śayanānyatra nārīṇāṃ śūnyāni bahudhā punaḥ| parasparaṃ samāśliṣya kāścit suptā varāṃganāḥ|| 29||
काचिच्च वस्त्रमन्यस्या अपहृत्योपगुह्य च। उपगम्याबला सुप्ता निद्राबलपराजिता॥ ३०॥
kācicca vastramanyasyā apahṛtyopaguhya ca| upagamyābalā suptā nidrābalaparājitā|| 30||
तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम्। नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम्॥ ३१॥
tāsāmucchvāsavātena vastraṃ mālyaṃ ca gātrajam| nātyarthaṃ spandate citraṃ prāpya mandamivānilam|| 31||
चन्दनस्य च शीतस्य सीधोर्मधुरसस्य च। विविधस्य च माल्यस्य पुष्पस्य विविधस्य च॥ ३२॥
candanasya ca śītasya sīdhormadhurasasya ca| vividhasya ca mālyasya puṣpasya vividhasya ca|| 32||
बहुधा मारुतस्तस्य गन्धं विविधमुद्वहन्। स्नानानां चन्दनानां च धूपानां चैव मूर्च्छितः॥ ३३॥
bahudhā mārutastasya gandhaṃ vividhamudvahan| snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrcchitaḥ|| 33||
प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा। श्यामावदातास्तत्रान्याः काश्चित् कृष्णा वरांगनाः॥ ३४॥
pravavau surabhirgandho vimāne puṣpake tadā| śyāmāvadātāstatrānyāḥ kāścit kṛṣṇā varāṃganāḥ|| 34||
काश्चित् काञ्चनवर्णांग््यः प्रमदा राक्षसालये। तासां निद्रावशत्वाच्च मदनेन विमूर्च्छितम्॥ ३५॥
kāścit kāñcanavarṇāṃg्yaḥ pramadā rākṣasālaye| tāsāṃ nidrāvaśatvācca madanena vimūrcchitam|| 35||
पद्मिनीनां प्रसुप्तानां रूपमासीद् यथैव हि। एवं सर्वमशेषेण रावणान्तःपुरं कपिः। ददर्श स महातेजा न ददर्श च जानकीम्॥ ३६॥
padminīnāṃ prasuptānāṃ rūpamāsīd yathaiva hi| evaṃ sarvamaśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ| dadarśa sa mahātejā na dadarśa ca jānakīm|| 36||
निरीक्षमाणश्च ततस्ताः स्त्रियः स महाकपिः। जगाम महतीं शंकां धर्मसाध्वसशंकितः॥ ३७॥
nirīkṣamāṇaśca tatastāḥ striyaḥ sa mahākapiḥ| jagāma mahatīṃ śaṃkāṃ dharmasādhvasaśaṃkitaḥ|| 37||
परदारावरोधस्य प्रसुप्तस्य निरीक्षणम्। इदं खलु ममात्यर्थं धर्मलोपं करिष्यति॥ ३८॥
paradārāvarodhasya prasuptasya nirīkṣaṇam| idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati|| 38||
न हि मे परदाराणां दृष्टिर्विषयवर्तिनी। अयं चात्र मया दृष्टः परदारपरिग्रहः॥ ३९॥
na hi me paradārāṇāṃ dṛṣṭirviṣayavartinī| ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ|| 39||
तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः। निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी॥ ४०॥
tasya prādurabhūccintā punaranyā manasvinaḥ| niścitaikāntacittasya kāryaniścayadarśinī|| 40||
कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः। न तु मे मनसा किंचिद् वैकृत्यमुपपद्यते॥ ४१॥
kāmaṃ dṛṣṭā mayā sarvā viśvastā rāvaṇastriyaḥ| na tu me manasā kiṃcid vaikṛtyamupapadyate|| 41||
मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने। शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम्॥ ४२॥
mano hi hetuḥ sarveṣāmindriyāṇāṃ pravartane| śubhāśubhāsvavasthāsu tacca me suvyavasthitam|| 42||
नान्यत्र हि मया शक्या वैदेही परिमार्गितुम्। स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे॥ ४३॥
nānyatra hi mayā śakyā vaidehī parimārgitum| striyo hi strīṣu dṛśyante sadā samparimārgaṇe|| 43||
यस्य सत्त्वस्य या योनिस्तस्यां तत् परिमार्गते। न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम्॥ ४४॥
yasya sattvasya yā yonistasyāṃ tat parimārgate| na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum|| 44||
तदिदं मार्गितं तावच्छुद्धेन मनसा मया। रावणान्तःपुरं सर्वं दृश्यते न च जानकी॥ ४५॥
tadidaṃ mārgitaṃ tāvacchuddhena manasā mayā| rāvaṇāntaḥpuraṃ sarvaṃ dṛśyate na ca jānakī|| 45||
देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान्। अवेक्षमाणो हनुमान् नैवापश्यत जानकीम्॥ ४६॥
devagandharvakanyāśca nāgakanyāśca vīryavān| avekṣamāṇo hanumān naivāpaśyata jānakīm|| 46||
तामपश्यन् कपिस्तत्र पश्यंश्चान्या वरस्त्रियः। अपक्रम्य तदा वीरः प्रस्थातुमुपचक्रमे॥ ४७॥
tāmapaśyan kapistatra paśyaṃścānyā varastriyaḥ| apakramya tadā vīraḥ prasthātumupacakrame|| 47||
स भूयः सर्वतः श्रीमान् मारुतिर्यत्नमाश्रितः। आपानभूमिमुत्सृज्य तां विचेतुं प्रचक्रमे॥ ४८॥
sa bhūyaḥ sarvataḥ śrīmān mārutiryatnamāśritaḥ| āpānabhūmimutsṛjya tāṃ vicetuṃ pracakrame|| 48||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकादशः सर्गः ॥५-११॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ekādaśaḥ sargaḥ ||5-11||