This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे एकादशः सर्गः ॥५-११॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ekādaśaḥ sargaḥ ..5-11..
अवधूय च तां बुद्धिं बभूवावस्थितस्तदा। जगाम चापरां चिन्तां सीतां प्रति महाकपिः॥ १॥
avadhūya ca tāṃ buddhiṃ babhūvāvasthitastadā. jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ.. 1..
न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी। न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम्॥ २॥
na rāmeṇa viyuktā sā svaptumarhati bhāminī. na bhoktuṃ nāpyalaṃkartuṃ na pānamupasevitum.. 2..
नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम्। न हि रामसमः कश्चिद् विद्यते त्रिदशेष्वपि॥ ३॥
nānyaṃ naramupasthātuṃ surāṇāmapi ceśvaram. na hi rāmasamaḥ kaścid vidyate tridaśeṣvapi.. 3..
अन्येयमिति निश्चित्य भूयस्तत्र चचार सः। पानभूमौ हरिश्रेष्ठः सीतासंदर्शनोत्सुकः॥ ४॥
anyeyamiti niścitya bhūyastatra cacāra saḥ. pānabhūmau hariśreṣṭhaḥ sītāsaṃdarśanotsukaḥ.. 4..
क्रीडितेनापराः क्लान्ता गीतेन च तथापराः। नृत्येन चापराः क्लान्ताः पानविप्रहतास्तथा॥ ५॥
krīḍitenāparāḥ klāntā gītena ca tathāparāḥ. nṛtyena cāparāḥ klāntāḥ pānaviprahatāstathā.. 5..
मुरजेषु मृदंगेषु चेलिकासु च संस्थिताः। तथाऽऽस्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः॥ ६॥
murajeṣu mṛdaṃgeṣu celikāsu ca saṃsthitāḥ. tathā''staraṇamukhyeṣu saṃviṣṭāścāparāḥ striyaḥ.. 6..
अंगनानां सहस्रेण भूषितेन विभूषणैः। रूपसंलापशीलेन युक्तगीतार्थभाषिणा॥ ७॥
aṃganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ. rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā.. 7..
देशकालाभियुक्तेन युक्तवाक्याभिधायिना। रताधिकेन संयुक्तां ददर्श हरियूथपः॥ ८॥
deśakālābhiyuktena yuktavākyābhidhāyinā. ratādhikena saṃyuktāṃ dadarśa hariyūthapaḥ.. 8..
अन्यत्रापि वरस्त्रीणां रूपसंलापशायिनाम्। सहस्रं युवतीनां तु प्रसुप्तं स ददर्श ह॥ ९॥
anyatrāpi varastrīṇāṃ rūpasaṃlāpaśāyinām. sahasraṃ yuvatīnāṃ tu prasuptaṃ sa dadarśa ha.. 9..
देशकालाभियुक्तं तु युक्तवाक्याभिधायि तत्। रताविरतसंसुप्तं ददर्श हरियूथपः॥ १०॥
deśakālābhiyuktaṃ tu yuktavākyābhidhāyi tat. ratāviratasaṃsuptaṃ dadarśa hariyūthapaḥ.. 10..
तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः। गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः॥ ११॥
tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ. goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ.. 11..
स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम्। करेणुभिर्यथारण्ये परिकीर्णो महाद्विपः॥ १२॥
sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam. kareṇubhiryathāraṇye parikīrṇo mahādvipaḥ.. 12..
सर्वकामैरुपेतां च पानभूमिं महात्मनः। ददर्श कपिशार्दूलस्तस्य रक्षःपतेर्गृहे॥ १३॥
sarvakāmairupetāṃ ca pānabhūmiṃ mahātmanaḥ. dadarśa kapiśārdūlastasya rakṣaḥpatergṛhe.. 13..
मृगाणां महिषाणां च वराहाणां च भागशः। तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः॥ १४॥
mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ. tatra nyastāni māṃsāni pānabhūmau dadarśa saḥ.. 14..
रौक्मेषु च विशालेषु भाजनेष्वप्यभक्षितान्। ददर्श कपिशार्दूलो मयूरान् कुक्कुटांस्तथा॥ १५॥
raukmeṣu ca viśāleṣu bhājaneṣvapyabhakṣitān. dadarśa kapiśārdūlo mayūrān kukkuṭāṃstathā.. 15..
वराहवाध्रीणसकान् दधिसौवर्चलायुतान्। शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत॥ १६॥
varāhavādhrīṇasakān dadhisauvarcalāyutān. śalyān mṛgamayūrāṃśca hanumānanvavaikṣata.. 16..
कृकलान् विविधांश्छागान् शशकानर्धभक्षितान्। महिषानेकशल्यांश्च मेषांश्च कृतनिष्ठितान्॥ १७॥
kṛkalān vividhāṃśchāgān śaśakānardhabhakṣitān. mahiṣānekaśalyāṃśca meṣāṃśca kṛtaniṣṭhitān.. 17..
लेह्यानुच्चावचान् पेयान् भोज्यान्युच्चावचानि च। तथाम्ललवणोत्तंसैर्विविधै रागखाण्डवैः॥ १८॥
lehyānuccāvacān peyān bhojyānyuccāvacāni ca. tathāmlalavaṇottaṃsairvividhai rāgakhāṇḍavaiḥ.. 18..
महानूपुरकेयूरैरपविद्धैर्महाधनैः। पानभाजनविक्षिप्तैः फलैश्च विविधैरपि॥ १९॥
mahānūpurakeyūrairapaviddhairmahādhanaiḥ. pānabhājanavikṣiptaiḥ phalaiśca vividhairapi.. 19..
कृतपुष्पोपहारा भूरधिकां पुष्यति श्रियम्। तत्र तत्र च विन्यस्तैः सुश्लिष्टशयनासनैः॥ २०॥
kṛtapuṣpopahārā bhūradhikāṃ puṣyati śriyam. tatra tatra ca vinyastaiḥ suśliṣṭaśayanāsanaiḥ.. 20..
पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते। बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः॥ २१॥
pānabhūmirvinā vahniṃ pradīptevopalakṣyate. bahuprakārairvividhairvarasaṃskārasaṃskṛtaiḥ.. 21..
मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक्। दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि॥ २२॥
māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak. divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api.. 22..
शर्करासवमाध्वीकाः पुष्पासवफलासवाः। वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक् पृथक्॥ २३॥
śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ. vāsacūrṇaiśca vividhairmṛṣṭāstaistaiḥ pṛthak pṛthak.. 23..
संतता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः। हिरण्मयैश्च कलशैर्भाजनैः स्फाटिकैरपि॥ २४॥
saṃtatā śuśubhe bhūmirmālyaiśca bahusaṃsthitaiḥ. hiraṇmayaiśca kalaśairbhājanaiḥ sphāṭikairapi.. 24..
जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता। राजतेषु च कुम्भेषु जाम्बूनदमयेषु च॥ २५॥
jāmbūnadamayaiścānyaiḥ karakairabhisaṃvṛtā. rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca.. 25..
पानश्रेष्ठां तथा भूमिं कपिस्तत्र ददर्श सः। सोऽपश्यच्छातकुम्भानि सीधोर्मणिमयानि च॥ २६॥
pānaśreṣṭhāṃ tathā bhūmiṃ kapistatra dadarśa saḥ. so'paśyacchātakumbhāni sīdhormaṇimayāni ca.. 26..
तानि तानि च पूर्णानि भाजनानि महाकपिः। क्वचिदर्धावशेषाणि क्वचित् पीतान्यशेषतः॥ २७॥
tāni tāni ca pūrṇāni bhājanāni mahākapiḥ. kvacidardhāvaśeṣāṇi kvacit pītānyaśeṣataḥ.. 27..
क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह। क्वचिद् भक्ष्यांश्च विविधान् क्वचित् पानानि भागशः॥ २८॥
kvacinnaiva prapītāni pānāni sa dadarśa ha. kvacid bhakṣyāṃśca vividhān kvacit pānāni bhāgaśaḥ.. 28..
क्वचिदर्धावशेषाणि पश्यन् वै विचचार ह। शयनान्यत्र नारीणां शून्यानि बहुधा पुनः। परस्परं समाश्लिष्य काश्चित् सुप्ता वरांगनाः॥ २९॥
kvacidardhāvaśeṣāṇi paśyan vai vicacāra ha. śayanānyatra nārīṇāṃ śūnyāni bahudhā punaḥ. parasparaṃ samāśliṣya kāścit suptā varāṃganāḥ.. 29..
काचिच्च वस्त्रमन्यस्या अपहृत्योपगुह्य च। उपगम्याबला सुप्ता निद्राबलपराजिता॥ ३०॥
kācicca vastramanyasyā apahṛtyopaguhya ca. upagamyābalā suptā nidrābalaparājitā.. 30..
तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम्। नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम्॥ ३१॥
tāsāmucchvāsavātena vastraṃ mālyaṃ ca gātrajam. nātyarthaṃ spandate citraṃ prāpya mandamivānilam.. 31..
चन्दनस्य च शीतस्य सीधोर्मधुरसस्य च। विविधस्य च माल्यस्य पुष्पस्य विविधस्य च॥ ३२॥
candanasya ca śītasya sīdhormadhurasasya ca. vividhasya ca mālyasya puṣpasya vividhasya ca.. 32..
बहुधा मारुतस्तस्य गन्धं विविधमुद्वहन्। स्नानानां चन्दनानां च धूपानां चैव मूर्च्छितः॥ ३३॥
bahudhā mārutastasya gandhaṃ vividhamudvahan. snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrcchitaḥ.. 33..
प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा। श्यामावदातास्तत्रान्याः काश्चित् कृष्णा वरांगनाः॥ ३४॥
pravavau surabhirgandho vimāne puṣpake tadā. śyāmāvadātāstatrānyāḥ kāścit kṛṣṇā varāṃganāḥ.. 34..
काश्चित् काञ्चनवर्णांग््यः प्रमदा राक्षसालये। तासां निद्रावशत्वाच्च मदनेन विमूर्च्छितम्॥ ३५॥
kāścit kāñcanavarṇāṃgyaḥ pramadā rākṣasālaye. tāsāṃ nidrāvaśatvācca madanena vimūrcchitam.. 35..
पद्मिनीनां प्रसुप्तानां रूपमासीद् यथैव हि। एवं सर्वमशेषेण रावणान्तःपुरं कपिः। ददर्श स महातेजा न ददर्श च जानकीम्॥ ३६॥
padminīnāṃ prasuptānāṃ rūpamāsīd yathaiva hi. evaṃ sarvamaśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ. dadarśa sa mahātejā na dadarśa ca jānakīm.. 36..
निरीक्षमाणश्च ततस्ताः स्त्रियः स महाकपिः। जगाम महतीं शंकां धर्मसाध्वसशंकितः॥ ३७॥
nirīkṣamāṇaśca tatastāḥ striyaḥ sa mahākapiḥ. jagāma mahatīṃ śaṃkāṃ dharmasādhvasaśaṃkitaḥ.. 37..
परदारावरोधस्य प्रसुप्तस्य निरीक्षणम्। इदं खलु ममात्यर्थं धर्मलोपं करिष्यति॥ ३८॥
paradārāvarodhasya prasuptasya nirīkṣaṇam. idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati.. 38..
न हि मे परदाराणां दृष्टिर्विषयवर्तिनी। अयं चात्र मया दृष्टः परदारपरिग्रहः॥ ३९॥
na hi me paradārāṇāṃ dṛṣṭirviṣayavartinī. ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ.. 39..
तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः। निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी॥ ४०॥
tasya prādurabhūccintā punaranyā manasvinaḥ. niścitaikāntacittasya kāryaniścayadarśinī.. 40..
कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः। न तु मे मनसा किंचिद् वैकृत्यमुपपद्यते॥ ४१॥
kāmaṃ dṛṣṭā mayā sarvā viśvastā rāvaṇastriyaḥ. na tu me manasā kiṃcid vaikṛtyamupapadyate.. 41..
मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने। शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम्॥ ४२॥
mano hi hetuḥ sarveṣāmindriyāṇāṃ pravartane. śubhāśubhāsvavasthāsu tacca me suvyavasthitam.. 42..
नान्यत्र हि मया शक्या वैदेही परिमार्गितुम्। स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे॥ ४३॥
nānyatra hi mayā śakyā vaidehī parimārgitum. striyo hi strīṣu dṛśyante sadā samparimārgaṇe.. 43..
यस्य सत्त्वस्य या योनिस्तस्यां तत् परिमार्गते। न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम्॥ ४४॥
yasya sattvasya yā yonistasyāṃ tat parimārgate. na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum.. 44..
तदिदं मार्गितं तावच्छुद्धेन मनसा मया। रावणान्तःपुरं सर्वं दृश्यते न च जानकी॥ ४५॥
tadidaṃ mārgitaṃ tāvacchuddhena manasā mayā. rāvaṇāntaḥpuraṃ sarvaṃ dṛśyate na ca jānakī.. 45..
देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान्। अवेक्षमाणो हनुमान् नैवापश्यत जानकीम्॥ ४६॥
devagandharvakanyāśca nāgakanyāśca vīryavān. avekṣamāṇo hanumān naivāpaśyata jānakīm.. 46..
तामपश्यन् कपिस्तत्र पश्यंश्चान्या वरस्त्रियः। अपक्रम्य तदा वीरः प्रस्थातुमुपचक्रमे॥ ४७॥
tāmapaśyan kapistatra paśyaṃścānyā varastriyaḥ. apakramya tadā vīraḥ prasthātumupacakrame.. 47..
स भूयः सर्वतः श्रीमान् मारुतिर्यत्नमाश्रितः। आपानभूमिमुत्सृज्य तां विचेतुं प्रचक्रमे॥ ४८॥
sa bhūyaḥ sarvataḥ śrīmān mārutiryatnamāśritaḥ. āpānabhūmimutsṛjya tāṃ vicetuṃ pracakrame.. 48..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकादशः सर्गः ॥५-११॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ekādaśaḥ sargaḥ ..5-11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In