This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे त्रयोदशः सर्गः ॥५-१३॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe trayodaśaḥ sargaḥ ..5-13..
विमानात् तु स संक्रम्य प्राकारं हरियूथपः। हनूमान् वेगवानासीद् यथा विद्युद् घनान्तरे॥ १॥
vimānāt tu sa saṃkramya prākāraṃ hariyūthapaḥ. hanūmān vegavānāsīd yathā vidyud ghanāntare.. 1..
सम्परिक्रम्य हनुमान् रावणस्य निवेशनान्। अदृष्ट्वा जानकीं सीतामब्रवीद् वचनं कपिः॥ २॥
samparikramya hanumān rāvaṇasya niveśanān. adṛṣṭvā jānakīṃ sītāmabravīd vacanaṃ kapiḥ.. 2..
भूयिष्ठं लोलिता लंका रामस्य चरता प्रियम्। न हि पश्यामि वैदेहीं सीतां सर्वांगशोभनाम्॥ ३॥
bhūyiṣṭhaṃ lolitā laṃkā rāmasya caratā priyam. na hi paśyāmi vaidehīṃ sītāṃ sarvāṃgaśobhanām.. 3..
पल्वलानि तटाकानि सरांसि सरितस्तथा। नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः॥ ४॥
palvalāni taṭākāni sarāṃsi saritastathā. nadyo'nūpavanāntāśca durgāśca dharaṇīdharāḥ.. 4..
लोलिता वसुधा सर्वा न च पश्यामि जानकीम्। इह सम्पातिना सीता रावणस्य निवेशने। आख्याता गृध्रराजेन न च सा दृश्यते न किम्॥ ५॥
lolitā vasudhā sarvā na ca paśyāmi jānakīm. iha sampātinā sītā rāvaṇasya niveśane. ākhyātā gṛdhrarājena na ca sā dṛśyate na kim.. 5..
किं नु सीताथ वैदेही मैथिली जनकात्मजा। उपतिष्ठेत विवशा रावणेन हृता बलात्॥ ६॥
kiṃ nu sītātha vaidehī maithilī janakātmajā. upatiṣṭheta vivaśā rāvaṇena hṛtā balāt.. 6..
क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः। बिभ्यतो रामबाणानामन्तरा पतिता भवेत्॥ ७॥
kṣipramutpatato manye sītāmādāya rakṣasaḥ. bibhyato rāmabāṇānāmantarā patitā bhavet.. 7..
अथवा ह्रियमाणायाः पथि सिद्धनिषेविते। मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम्॥ ८॥
athavā hriyamāṇāyāḥ pathi siddhaniṣevite. manye patitamāryāyā hṛdayaṃ prekṣya sāgaram.. 8..
रावणस्योरुवेगेन भुजाभ्यां पीडितेन च। तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया॥ ९॥
rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca. tayā manye viśālākṣyā tyaktaṃ jīvitamāryayā.. 9..
उपर्युपरि सा नूनं सागरं क्रमतस्तदा। विचेष्टमाना पतिता समुद्रे जनकात्मजा॥ १०॥
uparyupari sā nūnaṃ sāgaraṃ kramatastadā. viceṣṭamānā patitā samudre janakātmajā.. 10..
आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः। अबन्धुर्भक्षिता सीता रावणेन तपस्विनी॥ ११॥
āho kṣudreṇa cānena rakṣantī śīlamātmanaḥ. abandhurbhakṣitā sītā rāvaṇena tapasvinī.. 11..
अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा। अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति॥ १२॥
athavā rākṣasendrasya patnībhirasitekṣaṇā. aduṣṭā duṣṭabhāvābhirbhakṣitā sā bhaviṣyati.. 12..
सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम्। रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता॥ १३॥
sampūrṇacandrapratimaṃ padmapatranibhekṣaṇam. rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā.. 13..
हा राम लक्ष्मणेत्येवं हायोध्ये चेति मैथिली। विलप्य बहु वैदेही न्यस्तदेहा भविष्यति॥ १४॥
hā rāma lakṣmaṇetyevaṃ hāyodhye ceti maithilī. vilapya bahu vaidehī nyastadehā bhaviṣyati.. 14..
अथवा निहिता मन्ये रावणस्य निवेशने। भृशं लालप्यते बाला पञ्जरस्थेव सारिका॥ १५॥
athavā nihitā manye rāvaṇasya niveśane. bhṛśaṃ lālapyate bālā pañjarastheva sārikā.. 15..
जनकस्य कुले जाता रामपत्नी सुमध्यमा। कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत्॥ १६॥
janakasya kule jātā rāmapatnī sumadhyamā. kathamutpalapatrākṣī rāvaṇasya vaśaṃ vrajet.. 16..
विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा। रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम्॥ १७॥
vinaṣṭā vā praṇaṣṭā vā mṛtā vā janakātmajā. rāmasya priyabhāryasya na nivedayituṃ kṣamam.. 17..
निवेद्यमाने दोषः स्याद् दोषः स्यादनिवेदने। कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे॥ १८॥
nivedyamāne doṣaḥ syād doṣaḥ syādanivedane. kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me.. 18..
अस्मिन् नेवंगते कार्ये प्राप्तकालं क्षमं च किम्। भवेदिति मतिं भूयो हनुमान् प्रविचारयन्॥ १९॥
asmin nevaṃgate kārye prāptakālaṃ kṣamaṃ ca kim. bhavediti matiṃ bhūyo hanumān pravicārayan.. 19..
यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः। गमिष्यामि ततः को मे पुरुषार्थो भविष्यति॥ २०॥
yadi sītāmadṛṣṭvāhaṃ vānarendrapurīmitaḥ. gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati.. 20..
ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति। प्रवेशश्चैव लंकायां राक्षसानां च दर्शनम्॥ २१॥
mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati. praveśaścaiva laṃkāyāṃ rākṣasānāṃ ca darśanam.. 21..
किं वा वक्ष्यति सुग्रीवो हरयो वापि संगताः। किष्किन्धामनुसम्प्राप्तं तौ वा दशरथात्मजौ॥ २२॥
kiṃ vā vakṣyati sugrīvo harayo vāpi saṃgatāḥ. kiṣkindhāmanusamprāptaṃ tau vā daśarathātmajau.. 22..
गत्वा तु यदि काकुत्स्थं वक्ष्यामि परुषं वचः। न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम्॥ २३॥
gatvā tu yadi kākutsthaṃ vakṣyāmi paruṣaṃ vacaḥ. na dṛṣṭeti mayā sītā tatastyakṣyati jīvitam.. 23..
परुषं दारुणं तीक्ष्णं क्रूरमिन्द्रियतापनम्। सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति॥ २४॥
paruṣaṃ dāruṇaṃ tīkṣṇaṃ krūramindriyatāpanam. sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati.. 24..
तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम्। भृशानुरक्तमेधावी न भविष्यति लक्ष्मणः॥ २५॥
taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasam. bhṛśānuraktamedhāvī na bhaviṣyati lakṣmaṇaḥ.. 25..
विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति। भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति॥ २६॥
vinaṣṭau bhrātarau śrutvā bharato'pi mariṣyati. bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati.. 26..
पुत्रान् मृतान् समीक्ष्याथ न भविष्यन्ति मातरः। कौसल्या च सुमित्रा च कैकेयी च न संशयः॥ २७॥
putrān mṛtān samīkṣyātha na bhaviṣyanti mātaraḥ. kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ.. 27..
कृतज्ञः सत्यसंधश्च सुग्रीवः प्लवगाधिपः। रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम्॥ २८॥
kṛtajñaḥ satyasaṃdhaśca sugrīvaḥ plavagādhipaḥ. rāmaṃ tathāgataṃ dṛṣṭvā tatastyakṣyati jīvitam.. 28..
दुर्मना व्यथिता दीना निरानन्दा तपस्विनी। पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम्॥ २९॥
durmanā vyathitā dīnā nirānandā tapasvinī. pīḍitā bhartṛśokena rumā tyakṣyati jīvitam.. 29..
वालिजेन तु दुःखेन पीडिता शोककर्शिता। पञ्चत्वमागता राज्ञी तारापि न भविष्यति॥ ३०॥
vālijena tu duḥkhena pīḍitā śokakarśitā. pañcatvamāgatā rājñī tārāpi na bhaviṣyati.. 30..
मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च। कुमारोऽप्यंगदस्तस्माद् विजहिष्यति जीवितम्॥ ३१॥
mātāpitrorvināśena sugrīvavyasanena ca. kumāro'pyaṃgadastasmād vijahiṣyati jīvitam.. 31..
भर्तृजेन तु दुःखेन अभिभूता वनौकसः। शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च॥ ३२॥
bhartṛjena tu duḥkhena abhibhūtā vanaukasaḥ. śirāṃsyabhihaniṣyanti talairmuṣṭibhireva ca.. 32..
सान्त्वेनानुप्रदानेन मानेन च यशस्विना। लालिताः कपिनाथेन प्राणांस्त्यक्ष्यन्ति वानराः॥ ३३॥
sāntvenānupradānena mānena ca yaśasvinā. lālitāḥ kapināthena prāṇāṃstyakṣyanti vānarāḥ.. 33..
न वनेषु न शैलेषु न निरोधेषु वा पुनः। क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः॥ ३४॥
na vaneṣu na śaileṣu na nirodheṣu vā punaḥ. krīḍāmanubhaviṣyanti sametya kapikuñjarāḥ.. 34..
सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः। शैलाग्रेभ्यः पतिष्यन्ति समेषु विषमेषु च॥ ३५॥
saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ. śailāgrebhyaḥ patiṣyanti sameṣu viṣameṣu ca.. 35..
विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा। उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः॥ ३६॥
viṣamudbandhanaṃ vāpi praveśaṃ jvalanasya vā. upavāsamatho śastraṃ pracariṣyanti vānarāḥ.. 36..
घोरमारोदनं मन्ये गते मयि भविष्यति। इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम्॥ ३७॥
ghoramārodanaṃ manye gate mayi bhaviṣyati. ikṣvākukulanāśaśca nāśaścaiva vanaukasām.. 37..
सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः। नहि शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना॥ ३८॥
so'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīmitaḥ. nahi śakṣyāmyahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā.. 38..
मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ। आशया तौ धरिष्येते वानराश्च तरस्विनः॥ ३९॥
mayyagacchati cehasthe dharmātmānau mahārathau. āśayā tau dhariṣyete vānarāśca tarasvinaḥ.. 39..
हस्तादानो मुखादानो नियतो वृक्षमूलिकः। वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम्॥ ४०॥
hastādāno mukhādāno niyato vṛkṣamūlikaḥ. vānaprastho bhaviṣyāmi hyadṛṣṭvā janakātmajām.. 40..
सागरानूपजे देशे बहुमूलफलोदके। चितिं कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम्॥ ४१॥
sāgarānūpaje deśe bahumūlaphalodake. citiṃ kṛtvā pravekṣyāmi samiddhamaraṇīsutam.. 41..
उपविष्टस्य वा सम्यग् लिंगिनं साधयिष्यतः। शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च॥ ४२॥
upaviṣṭasya vā samyag liṃginaṃ sādhayiṣyataḥ. śarīraṃ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca.. 42..
इदमप्यृषिभिर्दृष्टं निर्याणमिति मे मतिः। सम्यगापः प्रवेक्ष्यामि न चेत् पश्यामि जानकीम्॥ ४३॥
idamapyṛṣibhirdṛṣṭaṃ niryāṇamiti me matiḥ. samyagāpaḥ pravekṣyāmi na cet paśyāmi jānakīm.. 43..
सुजातमूला सुभगा कीर्तिमाला यशस्विनी। प्रभग्ना चिररात्राय मम सीतामपश्यतः॥ ४४॥
sujātamūlā subhagā kīrtimālā yaśasvinī. prabhagnā cirarātrāya mama sītāmapaśyataḥ.. 44..
तापसो वा भविष्यामि नियतो वृक्षमूलिकः। नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम्॥ ४५॥
tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ. netaḥ pratigamiṣyāmi tāmadṛṣṭvāsitekṣaṇām.. 45..
यदि तु प्रतिगच्छामि सीतामनधिगम्य ताम्। अंगदः सहितः सर्वैर्वानरैर्न भविष्यति॥ ४६॥
yadi tu pratigacchāmi sītāmanadhigamya tām. aṃgadaḥ sahitaḥ sarvairvānarairna bhaviṣyati.. 46..
विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम्। तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवति संगमः॥ ४७॥
vināśe bahavo doṣā jīvan prāpnoti bhadrakam. tasmāt prāṇān dhariṣyāmi dhruvo jīvati saṃgamaḥ.. 47..
एवं बहुविधं दुःखं मनसा धारयन् बहु। नाध्यगच्छत् तदा पारं शोकस्य कपिकुञ्जरः॥ ४८॥
evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayan bahu. nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ.. 48..
ततो विक्रममासाद्य धैर्यवान् कपिकुञ्जरः। रावणं वा वधिष्यामि दशग्रीवं महाबलम्। काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति॥ ४९॥
tato vikramamāsādya dhairyavān kapikuñjaraḥ. rāvaṇaṃ vā vadhiṣyāmi daśagrīvaṃ mahābalam. kāmamastu hṛtā sītā pratyācīrṇaṃ bhaviṣyati.. 49..
अथवैनं समुत्क्षिप्य उपर्युपरि सागरम्। रामायोपहरिष्यामि पशुं पशुपतेरिव॥ ५०॥
athavainaṃ samutkṣipya uparyupari sāgaram. rāmāyopahariṣyāmi paśuṃ paśupateriva.. 50..
इति चिन्तासमापन्नः सीतामनधिगम्य ताम्। ध्यानशोकपरीतात्मा चिन्तयामास वानरः॥ ५१॥
iti cintāsamāpannaḥ sītāmanadhigamya tām. dhyānaśokaparītātmā cintayāmāsa vānaraḥ.. 51..
यावत् सीतां न पश्यामि रामपत्नीं यशस्विनीम्। तावदेतां पुरीं लंकां विचिनोमि पुनः पुनः॥ ५२॥
yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm. tāvadetāṃ purīṃ laṃkāṃ vicinomi punaḥ punaḥ.. 52..
सम्पातिवचनाच्चापि रामं यद्यानयाम्यहम्। अपश्यन् राघवो भार्यां निर्दहेत् सर्ववानरान्॥ ५३॥
sampātivacanāccāpi rāmaṃ yadyānayāmyaham. apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān.. 53..
इहैव नियताहारो वत्स्यामि नियतेन्द्रियः। न मत्कृते विनश्येयुः सर्वे ते नरवानराः॥ ५४॥
ihaiva niyatāhāro vatsyāmi niyatendriyaḥ. na matkṛte vinaśyeyuḥ sarve te naravānarāḥ.. 54..
अशोकवनिका चापि महतीयं महाद्रुमा। इमामधिगमिष्यामि नहीयं विचिता मया॥ ५५॥
aśokavanikā cāpi mahatīyaṃ mahādrumā. imāmadhigamiṣyāmi nahīyaṃ vicitā mayā.. 55..
वसून् रुद्रांस्तथाऽऽदित्यानश्विनौ मरुतोऽपि च। नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः॥ ५६॥
vasūn rudrāṃstathā''dityānaśvinau maruto'pi ca. namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ.. 56..
जित्वा तु राक्षसान् देवीमिक्ष्वाकुकुलनन्दिनीम्। सम्प्रदास्यामि रामाय सिद्धीमिव तपस्विने॥ ५७॥
jitvā tu rākṣasān devīmikṣvākukulanandinīm. sampradāsyāmi rāmāya siddhīmiva tapasvine.. 57..
स मुहूर्तमिव ध्यात्वा चिन्ताविग्रथितेन्द्रियः। उदतिष्ठन् महाबाहुर्हनूमान् मारुतात्मजः॥ ५८॥
sa muhūrtamiva dhyātvā cintāvigrathitendriyaḥ. udatiṣṭhan mahābāhurhanūmān mārutātmajaḥ.. 58..
नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै। नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्राग्निमरुद्गणेभ्यः॥ ५९॥
namo'stu rāmāya salakṣmaṇāya devyai ca tasyai janakātmajāyai. namo'stu rudrendrayamānilebhyo namo'stu candrāgnimarudgaṇebhyaḥ.. 59..
स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः। दिशः सर्वाः समालोक्य सोऽशोकवनिकां प्रति॥ ६०॥
sa tebhyastu namaskṛtvā sugrīvāya ca mārutiḥ. diśaḥ sarvāḥ samālokya so'śokavanikāṃ prati.. 60..
स गत्वा मनसा पूर्वमशोकवनिकां शुभाम्। उत्तरं चिन्तयामास वानरो मारुतात्मजः॥ ६१॥
sa gatvā manasā pūrvamaśokavanikāṃ śubhām. uttaraṃ cintayāmāsa vānaro mārutātmajaḥ.. 61..
ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला। अशोकवनिका पुण्या सर्वसंस्कारसंस्कृता॥ ६२॥
dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā. aśokavanikā puṇyā sarvasaṃskārasaṃskṛtā.. 62..
रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान्। भगवानपि विश्वात्मा नातिक्षोभं प्रवायति॥ ६३॥
rakṣiṇaścātra vihitā nūnaṃ rakṣanti pādapān. bhagavānapi viśvātmā nātikṣobhaṃ pravāyati.. 63..
संक्षिप्तोऽयं मयाऽऽत्मा च रामार्थे रावणस्य च। सिद्धिं दिशन्तु मे सर्वे देवाः सर्षिगणास्त्विह॥ ६४॥
saṃkṣipto'yaṃ mayā''tmā ca rāmārthe rāvaṇasya ca. siddhiṃ diśantu me sarve devāḥ sarṣigaṇāstviha.. 64..
ब्रह्मा स्वयम्भूर्भगवान् देवाश्चैव तपस्विनः। सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत्॥ ६५॥
brahmā svayambhūrbhagavān devāścaiva tapasvinaḥ. siddhimagniśca vāyuśca puruhūtaśca vajrabhṛt.. 65..
वरुणः पाशहस्तश्च सोमादित्यौ तथैव च। अश्विनौ च महात्मानौ मरुतः सर्व एव च॥ ६६॥
varuṇaḥ pāśahastaśca somādityau tathaiva ca. aśvinau ca mahātmānau marutaḥ sarva eva ca.. 66..
सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः। दास्यन्ति मम ये चान्येऽप्यदृष्टाः पथि गोचराः॥ ६७॥
siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ. dāsyanti mama ye cānye'pyadṛṣṭāḥ pathi gocarāḥ.. 67..
तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम्। द्रक्ष्ये तदार्यावदनं कदा न्वहं प्रसन्नताराधिपतुल्यवर्चसम्॥ ६८॥
tadunnasaṃ pāṇḍuradantamavraṇaṃ śucismitaṃ padmapalāśalocanam. drakṣye tadāryāvadanaṃ kadā nvahaṃ prasannatārādhipatulyavarcasam.. 68..
क्षुद्रेण हीनेन नृशंसमूर्तिना सुदारुणालंकृतवेषधारिणा। बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत्॥ ६९॥
kṣudreṇa hīnena nṛśaṃsamūrtinā sudāruṇālaṃkṛtaveṣadhāriṇā. balābhibhūtā hyabalā tapasvinī kathaṃ nu me dṛṣṭipathe'dya sā bhavet.. 69..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रयोदशः सर्गः ॥५-१३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe trayodaśaḥ sargaḥ ..5-13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In