स मुहूर्तमिव ध्यत्वा मनसा चाधिगम्य ताम् । अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ।। १।।
sa muhurtamiva dhyatva manasa cadhigamya tam । avapluto mahatejah prakaram tasya vesmanah ।। 1।।
स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः । पुष्पिताग्रान्वसन्तादौ ददर्श विविधान्द्रुमान् ।। २।।
sa tu samhrstasarvangah prakarastho mahakapih । puspitagranvasantadau dadarsa vividhandruman ।। 2।।
सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान् । उद्दालकान्नागवृक्षांश्चूतान्कपिमुखानपि ।। ३।।
salanasokan bhavyamsca campakamsca supuspitan । uddalakan nagavrksamscutan kapimukhanapi ।। 3।।
अथाम्रवणसञ्चन्नां लताशतसमावृताम् । ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ।। ४।।
athamravanasancannam latasatasamavrtam । jyamukta iva naracah pupluve vrksavatikam ।। 4।।
स प्रविष्य विचित्रां तां विहगैरभिनादिताम् । राजतैः काञ्चनैश्चैव पादपैः सर्वतोवृताम् ।। ५।।
sa pravisya vicitram tam vihagairabhinaditam । rajataih kancanaiscaiva padapaih sarvatovrtam ।। 5।।
विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् । उदितादित्यसङ्काशां ददर्श हनुमान्कपिः ।। ६।।
vihagairmrgasanghaisca vicitram citrakananam । uditadityasankasam dadarsa hanumankapih ।। 6।।
वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः । कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ।। ७।।
vrtam nanavidhairvrksaih puspopagaphalopagaih । kokilairbhrngarajaisca mattairnityanisevitam ।। 7।।
प्रहृष्टमनुजे कले मृगपक्षिसमाकुले । मत्तबर्हिणसङ्घुष्टां नानाद्विजगणायुताम् ।। ८।।
prahrstamanuje kale mrgapaksisamakule । mattabarhinasanghustam nanadvijaganayutam ।। 8।।
मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् । सुखप्रसुप्तान्विहगान्बोधयामास वानरः ।। ९।।
margamano vararoham rajaputrimaninditam । sukhaprasuptan vihagan bodhayamasa vanarah ।। 9।।
उत्पतद्भिर्द्विजगणैः पक्षैः सालाः समाहताः । अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ।। १०।।
utpatadbhirdvijaganaih paksaih salah samahatah । anekavarna vividha mumucuh puspavrstayah ।। 10।।
पुष्पावकीर्णः शुशुभे हनुमान्मारुतात्मजः । अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ।। ११।।
puspavakirnah susubhe hanumanmarutatmajah । asokavanikamadhye yatha puspamayo girih ।। 11।।
दिशः सर्वाभिदावन्तं वृक्षषण्डगतं कपिम् । दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ।। १२।।
disah sarvabhidavantam vrksasandagatam kapim । drstva sarvani bhutani vasanta iti menire ।। 12।।
वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः । रराज वसुधा तत्र प्रमदेव विभूषिता ।। १३।।
vrksebhyah patitaih puspairavakirna prthagvidhaih । raraja vasudha tatra pramadeva vibhusita ।। 13।।
तरस्विना ते तरवस्तरसाभिप्रकम्पिताः । कुसुमानि विचित्राणि ससृजुः कपिना तदा ।। १४।।
tarasvina te taravastarasabhiprakampitah । kusumani vicitrani sasrjuh kapina tada ।। 14।।
निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः । निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ।। १५।।
nirdhutapatrasikharah sirnapuspaphaladrumah । niksiptavastrabharana dhurta iva parajitah ।। 15।।
हनूमता वेगवता कम्पितास्ते नगोत्तमाः । पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ।। १६।।
hanumata vegavata kampitaste nagottamah । puspaparnaphalanyasu mumucuh puspasalinah ।। 16।।
विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः । बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः ।। १७।।
vihangasanghairhinaste skandhamatrasraya drumah । babhuvuragamah sarve maruteneva nirdhutah ।। 17।।
विधूतकेशी युवतिर्यथा मृदितवर्णिका । निष्पीतशुभदन्तौष्ठी नखैर्दन्तैश्च विक्षता ।। १८।।
vidhutakesi yuvatiryatha mrditavarnika । nispitasubhadantausthi nakhairdantaisca viksata ।। 18।।
तथा लाङ्गूलहस्तैश्च चरणाभ्यां च मर्दिता । बभूवाशोकवनिका प्रभग्नवरपादपा ।। १९।।
tatha langulahastaisca caranabhyam ca mardita । babhuvasokavanika prabhagnavarapadapa ।। 19।।
महालतानां दामानि व्यधमत्तरसा कपिः । यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः ।। २०।।
mahalatanam damani vyadhamattarasa kapih । yatha pravrsi vindhyasya meghajalani marutah ।। 20।।
स तत्र मणिभूमीश्च राजतीश्च मनोरमाः । तथा काञ्चनभूमीश्च विचरन्ददृशे कपिः ।। २१।।
sa tatra manibhumisca rajatisca manoramah । tatha kancanabhumisca vicarandadrse kapih ।। 21।।
वापीश्च विविधाकाराः पूर्णाः परमवारिणा । महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ।। २२।।
vapisca vividhakarah purnah paramavarina । maharhairmanisopan airupapannastatastatah ।। 22।।
मुक्ताप्रवालसिकता स्फटिकान्तरकुट्टिमाः । काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ।। २३।।
muktapravalasikata sphatikantarakuttimah । kancanaistarubhiscitraistira jairupasobhitah ।। 23।।
बुध्दपद्मोत्पलवनाश्चक्रवाकोपकूजिताः । नत्यूहरुतसङ्घुष्टा हंससारसनादिताः ।। २४।।
buddhapadmotpalavanas cakravakopakujitah । natyuharutasanghusta hamsasarasanaditah ।। 24।।
दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः । अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः ।। २५।।
dirghabhirdrumayuktabhih saridbhisca samantatah । amrtopamatoyabhih sivabhirupasamskrtah ।। 25।।
लताशतैरवतताः सन्तानकसमावृताः । नानागुल्मावृतवनाः करवीरकृतान्तराः ।। २६।।
latasatairavatatah santanakasamavrtah । nanagulmavrtavanah karavirakrtantarah ।। 26।।
ततोऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम् । विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ।। २७।।
tato- ambudharasankasam pravrddhasikharam girim । vicitrakutam kutaisca sarvatah parivaritam ।। 27।।
शिलागृहैरवततं नानावृक्षैः समावृतम् । ददर्श कपिशार्दूलो रम्यं जगति पर्वतम् ।। २८।।
silagrhairavatatam nanavrksaih samavrtam । dadarsa kapisardulo ramyam jagati parvatam ।। 28।।
ददर्श च नगात्तस्मान्नदीं निपतितां कपिः । अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ।। २९।।
dadarsa ca nagattasmannadim nipatitam kapih । ankadiva samutpatya priyasya patitam priyam ।। 29।।
जले निपतिताग्रैश्च पादपैरुपशोभिताम् । वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः ।। ३०।।
jale nipatitagraisca padapairupasobhitam । varyamanamiva kruddham pramadam priyabandhubhih ।। 30।।
पुनरावृत्ततोयां च ददर्श स महाकपिः । प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ।। ३१।।
punaravrttatoyam ca dadarsa sa mahakapih । prasannamiva kantasya kantam punarupasthitam ।। 31।।
तस्यादूरात्स पद्मिन्यो नानाद्विजगणायुताः । ददर्श कपिशार्दूलो हनुमान्मारुतात्मजः ।। ३२।।
tasyaduratsa padminyo nanadvijaganayutah । dadarsa kapisardulo hanumanmarutatmajah ।। 32।।
कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा । मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ।। ३३।।
krtrimam dirghikam capi purnam sitena varina । manipravarasopanam muktasikatasobhitam ।। 33।।
विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् । प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा ।।३४।।
vividhairmrgasaṅghaisca vicitram citrakananam | prasadaih sumahadbhisca nirmitairvisvakarmana ||34||
काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृताम् । ये के चित्पादपास्तत्र पुष्पोपगफलोपगाः ।।३५।।
kananaih krtrimaiscapi sarvatah samalaṅkrtam | ye ke citpadapastatra puspopagaphalopagah ||35||
सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः ।
लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् ।।३६।।
sacchatrah savitardikah sarve sauvarnavedikah | latapratanairbahubhih parnaisca bahubhirvrtam ||36||
काञ्चनीं शिंशुपामेकां ददर्श स महाकपिः । वृतां हेममयीभिस्तु वेदिकाभिस्समन्ततः।।३७।।
kancanim simsupamekam dadarsa sa mahakapih | vrtam hemamayibhistu vedikabhissamantatah||37||
सोऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि च । सुवर्णवृक्षानपरान्ददर्श शिखिसंनिभान् ।।३८।।
so'pasyadbhumibhagamsca gartaprasravanani ca | suvarnavrksanaparandadarsa sikhisamnibhan ||38||
तेषां द्रुमाणां प्रभया मेरोरिव महाकपिः । अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः ।।३९।।
tesam drumanam prabhaya meroriva mahakapih | amanyata tada virah kancano'smiti vanarah ||39||
तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् । किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत् ।।४०।।
tam kancanaistaruganairmarutena ca vijitam | kiṅkinisatanirghosam drstva vismayamagamat ||40||
सुपुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम् । तामारुह्य महावेगः शिंशपां पर्णसंवृताम् ।।४१।।
supuspitagram ruciram tarunaṅkurapallavam | tamaruhya mahavegah simsapam parnasamvrtam ||41||
इतो द्रक्ष्यामि वैदेहीं राम दर्शनलालसाम् । इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया ।।४२।।
ito draksyami vaidehim rama darsanalalasam | itascetasca duhkhartam sampatantim yadrcchaya ||42||
अशोकवनिका चेयं दृढं रम्या दुरात्मनः । चम्पकैश्चन्दनैश्चापि बकुलैश्च विभूषिता ।।४३।।
asokavanika ceyam drdham ramya duratmanah | campakaiscandanaiscapi bakulaisca vibhusita ||43||
इयं च नलिनी रम्या द्विजसङ्घनिषेविता । इमां सा राममहिषी नूनमेष्यति जानकी ।।४४।।
iyam ca nalini ramya dvijasaṅghanisevita | imam sa ramamahisi nunamesyati janaki ||44||
सा राम राममहिषी राघवस्य प्रिया सदा । वनसञ्चारकुशला नूनमेष्यति जानकी ।।४५।।
sa rama ramamahisi raghavasya priya sada | vanasancarakusala nunamesyati janaki ||45||
अथ वा मृगशावाक्षी वनस्यास्य विचक्षणा । वनमेष्यति सा चेह रामचिन्तानुकर्शिता ।।४६।।
atha va mrgasavaksi vanasyasya vicaksana | vanamesyati sa ceha ramacintanukarsita ||46||
रामशोकाभिसन्तप्ता सा देवी वामलोचना । वनवासरता नित्यमेष्यते वनचारिणी ।।४७।।
ramasokabhisantapta sa devi vamalocana | vanavasarata nityamesyate vanacarini ||47||
वनेचराणां सततं नूनं स्पृहयते पुरा । रामस्य दयिता भार्या जनकस्य सुता सती ।।४८।।
vanecaranam satatam nunam sprhayate pura | ramasya dayita bharya janakasya suta sati ||48||
सन्ध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी । नदीं चेमां शिवजलां सन्ध्यार्थे वरवर्णिनी ।।४९।।
sandhyakalamanah syama dhruvamesyati janaki | nadim cemam sivajalam sandhyarthe varavarnini ||49||
तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा । शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य संमिता ।।५०।।
tasyascapyanurupeyam asokavanika subha | subha ya parthivendrasya patni ramasya sammita ||50||
यदि जिवति सा देवी ताराधिपनिभानना । आगमिष्यति सावश्यमिमां शिवजलां नदीम् ।।५१।।
yadi jivati sa devi taradhipanibhanana | agamisyati savasyamimam sivajalam nadim ||51||
एवं तु मत्वा हनुमान्महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम् । अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः ।।५२।।
evam tu matva hanumanmahatma pratiksamano manujendrapatnim | aveksamanasca dadarsa sarvam supuspite parnaghane nilinah ||52||