This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे चतुर्दशः सर्गः ॥५-१४॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe caturdaśaḥ sargaḥ ..5-14..
स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम्। अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः॥ १॥
sa muhūrtamiva dhyātvā manasā cādhigamya tām. avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ.. 1..
स तु संहृष्टसर्वांगः प्राकारस्थो महाकपिः। पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान्॥ २॥
sa tu saṃhṛṣṭasarvāṃgaḥ prākārastho mahākapiḥ. puṣpitāgrān vasantādau dadarśa vividhān drumān.. 2..
सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान्। उद्दालकान् नागवृक्षांश्चूतान् कपिमुखानपि॥ ३॥
sālānaśokān bhavyāṃśca campakāṃśca supuṣpitān. uddālakān nāgavṛkṣāṃścūtān kapimukhānapi.. 3..
तथाऽऽम्रवणसम्पन्नाँल्लताशतसमन्वितान्। ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम्॥ ४॥
tathā''mravaṇasampannām̐llatāśatasamanvitān. jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām.. 4..
स प्रविश्य विचित्रां तां विहगैरभिनादिताम्। राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम्॥ ५॥
sa praviśya vicitrāṃ tāṃ vihagairabhināditām. rājataiḥ kāñcanaiścaiva pādapaiḥ sarvato vṛtām.. 5..
विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम्। उदितादित्यसंकाशां ददर्श हनुमान् बली॥ ६॥
vihagairmṛgasaṅghaiśca vicitrāṃ citrakānanām. uditādityasaṃkāśāṃ dadarśa hanumān balī.. 6..
वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः। कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम्॥ ७॥
vṛtāṃ nānāvidhairvṛkṣaiḥ puṣpopagaphalopagaiḥ. kokilairbhṛṅgarājaiśca mattairnityaniṣevitām.. 7..
प्रहृष्टमनुजां काले मृगपक्षिमदाकुलाम्। मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम्॥ ८॥
prahṛṣṭamanujāṃ kāle mṛgapakṣimadākulām. mattabarhiṇasaṃghuṣṭāṃ nānādvijagaṇāyutām.. 8..
मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम्। सुखप्रसुप्तान् विहगान् बोधयामास वानरः॥ ९॥
mārgamāṇo varārohāṃ rājaputrīmaninditām. sukhaprasuptān vihagān bodhayāmāsa vānaraḥ.. 9..
उत्पतद्भिर्द्विजगणैः पक्षैर्वातैः समाहताः। अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः॥ १०॥
utpatadbhirdvijagaṇaiḥ pakṣairvātaiḥ samāhatāḥ. anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ.. 10..
पुष्पावकीर्णः शुशुभे हनूमान् मारुतात्मजः। अशोकवनिकामध्ये यथा पुष्पमयो गिरिः॥ ११॥
puṣpāvakīrṇaḥ śuśubhe hanūmān mārutātmajaḥ. aśokavanikāmadhye yathā puṣpamayo giriḥ.. 11..
दिशः सर्वाभिधावन्तं वृक्षखण्डगतं कपिम्। दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे॥ १२॥
diśaḥ sarvābhidhāvantaṃ vṛkṣakhaṇḍagataṃ kapim. dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire.. 12..
वृक्षेभ्यः पतितैः पुष्पैरवकीर्णाः पृथग्विधैः। रराज वसुधा तत्र प्रमदेव विभूषिता॥ १३॥
vṛkṣebhyaḥ patitaiḥ puṣpairavakīrṇāḥ pṛthagvidhaiḥ. rarāja vasudhā tatra pramadeva vibhūṣitā.. 13..
तरस्विना ते तरवस्तरसा बहु कम्पिताः। कुसुमानि विचित्राणि ससृजुः कपिना तदा॥ १४॥
tarasvinā te taravastarasā bahu kampitāḥ. kusumāni vicitrāṇi sasṛjuḥ kapinā tadā.. 14..
निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः। निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः॥ १५॥
nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ. nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ.. 15..
हनूमता वेगवता कम्पितास्ते नगोत्तमाः। पुष्पपत्रफलान्याशु मुमुचुः फलशालिनः॥ १६॥
hanūmatā vegavatā kampitāste nagottamāḥ. puṣpapatraphalānyāśu mumucuḥ phalaśālinaḥ.. 16..
विहंगसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः। बभूवुरगमाः सर्वे मारुतेन विनिर्धुताः॥ १७॥
vihaṃgasaṅghairhīnāste skandhamātrāśrayā drumāḥ. babhūvuragamāḥ sarve mārutena vinirdhutāḥ.. 17..
विधूतकेशी युवतिर्यथा मृदितवर्णका। निपीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता॥ १८॥
vidhūtakeśī yuvatiryathā mṛditavarṇakā. nipītaśubhadantoṣṭhī nakhairdantaiśca vikṣatā.. 18..
तथा लांगूलहस्तैस्तु चरणाभ्यां च मर्दिता। तथैवाशोकवनिका प्रभग्नवनपादपा॥ १९॥
tathā lāṃgūlahastaistu caraṇābhyāṃ ca marditā. tathaivāśokavanikā prabhagnavanapādapā.. 19..
महालतानां दामानि व्यधमत् तरसा कपिः। यथा प्रावृषि वेगेन मेघजालानि मारुतः॥ २०॥
mahālatānāṃ dāmāni vyadhamat tarasā kapiḥ. yathā prāvṛṣi vegena meghajālāni mārutaḥ.. 20..
स तत्र मणिभूमीश्च राजतीश्च मनोरमाः। तथा काञ्चनभूमीश्च विचरन् ददृशे कपिः॥ २१॥
sa tatra maṇibhūmīśca rājatīśca manoramāḥ. tathā kāñcanabhūmīśca vicaran dadṛśe kapiḥ.. 21..
वापीश्च विविधाकाराः पूर्णाः परमवारिणा। महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः॥ २२॥
vāpīśca vividhākārāḥ pūrṇāḥ paramavāriṇā. mahārhairmaṇisopānairupapannāstatastataḥ.. 22..
मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः। काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः॥ २३॥
muktāpravālasikatāḥ sphāṭikāntarakuṭṭimāḥ. kāñcanaistarubhiścitraistīrajairupaśobhitāḥ.. 23..
बुद्धपद्मोत्पलवनाश्चक्रवाकोपशोभिताः। नत्यूहरुतसंघुष्टा हंससारसनादिताः॥ २४॥
buddhapadmotpalavanāścakravākopaśobhitāḥ. natyūharutasaṃghuṣṭā haṃsasārasanāditāḥ.. 24..
दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः। अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः॥ २५॥
dīrghābhirdrumayuktābhiḥ saridbhiśca samantataḥ. amṛtopamatoyābhiḥ śivābhirupasaṃskṛtāḥ.. 25..
लताशतैरवतताः संतानकुसुमावृताः। नानागुल्मावृतवनाः करवीरकृतान्तराः॥ २६॥
latāśatairavatatāḥ saṃtānakusumāvṛtāḥ. nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ.. 26..
ततोऽम्बुधरसंकाशं प्रवृद्धशिखरं गिरिम्। विचित्रकूटं कूटैश्च सर्वतः परिवारितम्॥ २७॥
tato'mbudharasaṃkāśaṃ pravṛddhaśikharaṃ girim. vicitrakūṭaṃ kūṭaiśca sarvataḥ parivāritam.. 27..
शिलागृहैरवततं नानावृक्षसमावृतम्। ददर्श कपिशार्दूलो रम्यं जगति पर्वतम्॥ २८॥
śilāgṛhairavatataṃ nānāvṛkṣasamāvṛtam. dadarśa kapiśārdūlo ramyaṃ jagati parvatam.. 28..
ददर्श च नगात् तस्मान्नदीं निपतितां कपिः। अंकादिव समुत्पत्य प्रियस्य पतितां प्रियाम्॥ २९॥
dadarśa ca nagāt tasmānnadīṃ nipatitāṃ kapiḥ. aṃkādiva samutpatya priyasya patitāṃ priyām.. 29..
जले निपतिताग्रैश्च पादपैरुपशोभिताम्। वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः॥ ३०॥
jale nipatitāgraiśca pādapairupaśobhitām. vāryamāṇāmiva kruddhāṃ pramadāṃ priyabandhubhiḥ.. 30..
पुनरावृत्ततोयां च ददर्श स महाकपिः। प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम्॥ ३१॥
punarāvṛttatoyāṃ ca dadarśa sa mahākapiḥ. prasannāmiva kāntasya kāntāṃ punarupasthitām.. 31..
तस्यादूरात् स पद्मिन्यो नानाद्विजगणायुताः। ददर्श कपिशार्दूलो हनूमान् मारुतात्मजः॥ ३२॥
tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ. dadarśa kapiśārdūlo hanūmān mārutātmajaḥ.. 32..
कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा। मणिप्रवरसोपानां मुक्तासिकतशोभिताम्॥ ३३॥
kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā. maṇipravarasopānāṃ muktāsikataśobhitām.. 33..
विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम्। प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा॥ ३४॥
vividhairmṛgasaṅghaiśca vicitrāṃ citrakānanām. prāsādaiḥ sumahadbhiśca nirmitairviśvakarmaṇā.. 34..
काननैः कृत्रिमैश्चापि सर्वतः समलंकृताम्। ये केचित् पादपास्तत्र पुष्पोपगफलोपगाः॥ ३५॥
kānanaiḥ kṛtrimaiścāpi sarvataḥ samalaṃkṛtām. ye kecit pādapāstatra puṣpopagaphalopagāḥ.. 35..
सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः। लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम्॥ ३६॥
sacchatrāḥ savitardīkāḥ sarve sauvarṇavedikāḥ. latāpratānairbahubhiḥ parṇaiśca bahubhirvṛtām.. 36..
काञ्चनीं शिंशपामेकां ददर्श स महाकपिः। वृतां हेममयीभिस्तु वेदिकाभिः समन्ततः॥ ३७॥
kāñcanīṃ śiṃśapāmekāṃ dadarśa sa mahākapiḥ. vṛtāṃ hemamayībhistu vedikābhiḥ samantataḥ.. 37..
सोऽपश्यद् भूमिभागांश्च नगप्रस्रवणानि च। सुवर्णवृक्षानपरान् ददर्श शिखिसंनिभान्॥ ३८॥
so'paśyad bhūmibhāgāṃśca nagaprasravaṇāni ca. suvarṇavṛkṣānaparān dadarśa śikhisaṃnibhān.. 38..
तेषां द्रुमाणां प्रभया मेरोरिव महाकपिः। अमन्यत तदा वीरः काञ्चनोऽस्मीति सर्वतः॥ ३९॥
teṣāṃ drumāṇāṃ prabhayā meroriva mahākapiḥ. amanyata tadā vīraḥ kāñcano'smīti sarvataḥ.. 39..
तान् काञ्चनान् वृक्षगणान् मारुतेन प्रकम्पितान्। किङ्किणीशतनिर्घोषान् दृष्ट्वा विस्मयमागमत्॥ ४०॥
tān kāñcanān vṛkṣagaṇān mārutena prakampitān. kiṅkiṇīśatanirghoṣān dṛṣṭvā vismayamāgamat.. 40..
सुपुष्पिताग्रान् रुचिरांस्तरुणाङ्कुरपल्लवान्। तामारुह्य महावेगः शिंशपां पर्णसंवृताम्॥ ४१॥
supuṣpitāgrān rucirāṃstaruṇāṅkurapallavān. tāmāruhya mahāvegaḥ śiṃśapāṃ parṇasaṃvṛtām.. 41..
इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम्। इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया॥ ४२॥
ito drakṣyāmi vaidehīṃ rāmadarśanalālasām. itaścetaśca duḥkhārtāṃ sampatantīṃ yadṛcchayā.. 42..
अशोकवनिका चेयं दृढं रम्या दुरात्मनः। चन्दनैश्चम्पकैश्चापि बकुलैश्च विभूषिता॥ ४३॥
aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ. candanaiścampakaiścāpi bakulaiśca vibhūṣitā.. 43..
इयं च नलिनी रम्या द्विजसङ्घनिषेविता। इमां सा राजमहिषी नूनमेष्यति जानकी॥ ४४॥
iyaṃ ca nalinī ramyā dvijasaṅghaniṣevitā. imāṃ sā rājamahiṣī nūnameṣyati jānakī.. 44..
सा रामा राजमहिषी राघवस्य प्रिया सती। वनसंचारकुशला ध्रुवमेष्यति जानकी॥ ४५॥
sā rāmā rājamahiṣī rāghavasya priyā satī. vanasaṃcārakuśalā dhruvameṣyati jānakī.. 45..
अथवा मृगशावाक्षी वनस्यास्य विचक्षणा। वनमेष्यति साद्येह रामचिन्तासुकर्शिता॥ ४६॥
athavā mṛgaśāvākṣī vanasyāsya vicakṣaṇā. vanameṣyati sādyeha rāmacintāsukarśitā.. 46..
रामशोकाभिसंतप्ता सा देवी वामलोचना। वनवासरता नित्यमेष्यते वनचारिणी॥ ४७॥
rāmaśokābhisaṃtaptā sā devī vāmalocanā. vanavāsaratā nityameṣyate vanacāriṇī.. 47..
वनेचराणां सततं नूनं स्पृहयते पुरा। रामस्य दयिता चार्या जनकस्य सुता सती॥ ४८॥
vanecarāṇāṃ satataṃ nūnaṃ spṛhayate purā. rāmasya dayitā cāryā janakasya sutā satī.. 48..
संध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी। नदीं चेमां शुभजलां संध्यार्थे वरवर्णिनी॥ ४९॥
saṃdhyākālamanāḥ śyāmā dhruvameṣyati jānakī. nadīṃ cemāṃ śubhajalāṃ saṃdhyārthe varavarṇinī.. 49..
तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा। शुभायाः पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता॥ ५०॥
tasyāścāpyanurūpeyamaśokavanikā śubhā. śubhāyāḥ pārthivendrasya patnī rāmasya sammatā.. 50..
यदि जीवति सा देवी ताराधिपनिभानना। आगमिष्यति सावश्यमिमां शीतजलां नदीम्॥ ५१॥
yadi jīvati sā devī tārādhipanibhānanā. āgamiṣyati sāvaśyamimāṃ śītajalāṃ nadīm.. 51..
एवं तु मत्वा हनुमान् महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम्। अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः॥ ५२॥
evaṃ tu matvā hanumān mahātmā pratīkṣamāṇo manujendrapatnīm. avekṣamāṇaśca dadarśa sarvaṃ supuṣpite parṇaghane nilīnaḥ.. 52..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्दशः सर्गः ॥५-१४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe caturdaśaḥ sargaḥ ..5-14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In