This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे पञ्चदशः सर्गः ॥५-१५॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe pañcadaśaḥ sargaḥ ..5-15..
स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम्। अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत॥ १॥
sa vīkṣamāṇastatrastho mārgamāṇaśca maithilīm. avekṣamāṇaśca mahīṃ sarvāṃ tāmanvavaikṣata.. 1..
संतानकलताभिश्च पादपैरुपशोभिताम्। दिव्यगन्धरसोपेतां सर्वतः समलंकृताम्॥ २॥
saṃtānakalatābhiśca pādapairupaśobhitām. divyagandharasopetāṃ sarvataḥ samalaṃkṛtām.. 2..
तां स नन्दनसंकाशां मृगपक्षिभिरावृताम्। हर्म्यप्रासादसम्बाधां कोकिलाकुलनिःस्वनाम्॥ ३॥
tāṃ sa nandanasaṃkāśāṃ mṛgapakṣibhirāvṛtām. harmyaprāsādasambādhāṃ kokilākulaniḥsvanām.. 3..
काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम्। बह्वासनकुथोपेतां बहुभूमिगृहायुताम्॥ ४॥
kāñcanotpalapadmābhirvāpībhirupaśobhitām. bahvāsanakuthopetāṃ bahubhūmigṛhāyutām.. 4..
सर्वर्तुकुसुमै रम्यैः फलवद्भिश्च पादपैः। पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम्॥ ५॥
sarvartukusumai ramyaiḥ phalavadbhiśca pādapaiḥ. puṣpitānāmaśokānāṃ śriyā sūryodayaprabhām.. 5..
प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत। निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत्॥ ६॥
pradīptāmiva tatrastho mārutiḥ samudaikṣata. niṣpatraśākhāṃ vihagaiḥ kriyamāṇāmivāsakṛt.. 6..
विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः। समूलपुष्परचितैरशोकैः शोकनाशनैः॥ ७॥
viniṣpatadbhiḥ śataśaścitraiḥ puṣpāvataṃsakaiḥ. samūlapuṣparacitairaśokaiḥ śokanāśanaiḥ.. 7..
पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम्। कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः॥ ८॥
puṣpabhārātibhāraiśca spṛśadbhiriva medinīm. karṇikāraiḥ kusumitaiḥ kiṃśukaiśca supuṣpitaiḥ.. 8..
स देशः प्रभया तेषां प्रदीप्त इव सर्वतः। पुंनागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा॥ ९॥
sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ. puṃnāgāḥ saptaparṇāśca campakoddālakāstathā.. 9..
विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः। शातकुम्भनिभाः केचित् केचिदग्निशिखप्रभाः॥ १०॥
vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ. śātakumbhanibhāḥ kecit kecidagniśikhaprabhāḥ.. 10..
नीलाञ्जननिभाः केचित् तत्राशोकाः सहस्रशः। नन्दनं विबुधोद्यानं चित्रं चैत्ररथं यथा॥ ११॥
nīlāñjananibhāḥ kecit tatrāśokāḥ sahasraśaḥ. nandanaṃ vibudhodyānaṃ citraṃ caitrarathaṃ yathā.. 11..
अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यश्रियायुतम्। द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम्॥ १२॥
ativṛttamivācintyaṃ divyaṃ ramyaśriyāyutam. dvitīyamiva cākāśaṃ puṣpajyotirgaṇāyutam.. 12..
पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा। सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः॥ १३॥
puṣparatnaśataiścitraṃ pañcamaṃ sāgaraṃ yathā. sarvartupuṣpairnicitaṃ pādapairmadhugandhibhiḥ.. 13..
नानानिनादैरुद्यानं रम्यं मृगगणद्विजैः। अनेकगन्धप्रवहं पुण्यगन्धं मनोहरम्॥ १४॥
nānāninādairudyānaṃ ramyaṃ mṛgagaṇadvijaiḥ. anekagandhapravahaṃ puṇyagandhaṃ manoharam.. 14..
शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम्। अशोकवनिकायां तु तस्यां वानरपुंगवः॥ १५॥
śailendramiva gandhāḍhyaṃ dvitīyaṃ gandhamādanam. aśokavanikāyāṃ tu tasyāṃ vānarapuṃgavaḥ.. 15..
स ददर्शाविदूरस्थं चैत्यप्रासादमूर्जितम्। मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम्॥ १६॥
sa dadarśāvidūrasthaṃ caityaprāsādamūrjitam. madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram.. 16..
प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम्। मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया॥ १७॥
pravālakṛtasopānaṃ taptakāñcanavedikam. muṣṇantamiva cakṣūṃṣi dyotamānamiva śriyā.. 17..
निर्मलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम्। ततो मलिनसंवीतां राक्षसीभिः समावृताम्॥ १८॥
nirmalaṃ prāṃśubhāvatvādullikhantamivāmbaram. tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām.. 18..
उपवासकृशां दीनां निःश्वसन्तीं पुनः पुनः। ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम्॥ १९॥
upavāsakṛśāṃ dīnāṃ niḥśvasantīṃ punaḥ punaḥ. dadarśa śuklapakṣādau candrarekhāmivāmalām.. 19..
मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम्। पिनद्धां धूमजालेन शिखामिव विभावसोः॥ २०॥
mandaprakhyāyamānena rūpeṇa ruciraprabhām. pinaddhāṃ dhūmajālena śikhāmiva vibhāvasoḥ.. 20..
पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा। सपङ्कामनलंकारां विपद्मामिव पद्मिनीम्॥ २१॥
pītenaikena saṃvītāṃ kliṣṭenottamavāsasā. sapaṅkāmanalaṃkārāṃ vipadmāmiva padminīm.. 21..
पीडितां दुःखसंतप्तां परिक्षीणां तपस्विनीम्। ग्रहेणांगारकेणेव पीडितामिव रोहिणीम्॥ २२॥
pīḍitāṃ duḥkhasaṃtaptāṃ parikṣīṇāṃ tapasvinīm. graheṇāṃgārakeṇeva pīḍitāmiva rohiṇīm.. 22..
अश्रुपूर्णमुखीं दीनां कृशामनशनेन च। शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्॥ २३॥
aśrupūrṇamukhīṃ dīnāṃ kṛśāmanaśanena ca. śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām.. 23..
प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम्। स्वगणेन मृगीं हीनां श्वगणेनावृतामिव॥ २४॥
priyaṃ janamapaśyantīṃ paśyantīṃ rākṣasīgaṇam. svagaṇena mṛgīṃ hīnāṃ śvagaṇenāvṛtāmiva.. 24..
नीलनागाभया वेण्या जघनं गतयैकया। नीलया नीरदापाये वनराज्या महीमिव॥ २५॥
nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā. nīlayā nīradāpāye vanarājyā mahīmiva.. 25..
सुखार्हां दुःखसंतप्तां व्यसनानामकोविदाम्। तां विलोक्य विशालाक्षीमधिकं मलिनां कृशाम्॥ २६॥
sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānāmakovidām. tāṃ vilokya viśālākṣīmadhikaṃ malināṃ kṛśām.. 26..
तर्कयामास सीतेति कारणैरुपपादिभिः। ह्रियमाणा तदा तेन रक्षसा कामरूपिणा॥ २७॥
tarkayāmāsa sīteti kāraṇairupapādibhiḥ. hriyamāṇā tadā tena rakṣasā kāmarūpiṇā.. 27..
यथारूपा हि दृष्टा सा तथारूपेयमंगना। पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम्॥ २८॥
yathārūpā hi dṛṣṭā sā tathārūpeyamaṃganā. pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām.. 28..
कुर्वतीं प्रभया देवीं सर्वा वितिमिरा दिशः। तां नीलकण्ठीं बिम्बोष्ठीं सुमध्यां सुप्रतिष्ठिताम्॥ २९॥
kurvatīṃ prabhayā devīṃ sarvā vitimirā diśaḥ. tāṃ nīlakaṇṭhīṃ bimboṣṭhīṃ sumadhyāṃ supratiṣṭhitām.. 29..
सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा। इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव॥ ३०॥
sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā. iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhāmiva.. 30..
भूमौ सुतनुमासीनां नियतामिव तापसीम्। निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव॥ ३१॥
bhūmau sutanumāsīnāṃ niyatāmiva tāpasīm. niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūmiva.. 31..
शोकजालेन महता विततेन न राजतीम्। संसक्तां धूमजालेन शिखामिव विभावसोः॥ ३२॥
śokajālena mahatā vitatena na rājatīm. saṃsaktāṃ dhūmajālena śikhāmiva vibhāvasoḥ.. 32..
तां स्मृतीमिव संदिग्धामृद्धिं निपतितामिव। विहतामिव च श्रद्धामाशां प्रतिहतामिव॥ ३३॥
tāṃ smṛtīmiva saṃdigdhāmṛddhiṃ nipatitāmiva. vihatāmiva ca śraddhāmāśāṃ pratihatāmiva.. 33..
सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव। अभूतेनापवादेन कीर्तिं निपतितामिव॥ ३४॥
sopasargāṃ yathā siddhiṃ buddhiṃ sakaluṣāmiva. abhūtenāpavādena kīrtiṃ nipatitāmiva.. 34..
रामोपरोधव्यथितां रक्षोगणनिपीडिताम्। अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः॥ ३५॥
rāmoparodhavyathitāṃ rakṣogaṇanipīḍitām. abalāṃ mṛgaśāvākṣīṃ vīkṣamāṇāṃ tatastataḥ.. 35..
बाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा। वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः॥ ३६॥
bāṣpāmbuparipūrṇena kṛṣṇavakrākṣipakṣmaṇā. vadanenāprasannena niḥśvasantīṃ punaḥ punaḥ.. 36..
मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम्। प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम्॥ ३७॥
malapaṅkadharāṃ dīnāṃ maṇḍanārhāmamaṇḍitām. prabhāṃ nakṣatrarājasya kālameghairivāvṛtām.. 37..
तस्य संदिदिहे बुद्धिस्तथा सीतां निरीक्ष्य च। आम्नायानामयोगेन विद्यां प्रशिथिलामिव॥ ३८॥
tasya saṃdidihe buddhistathā sītāṃ nirīkṣya ca. āmnāyānāmayogena vidyāṃ praśithilāmiva.. 38..
दुःखेन बुबुधे सीतां हनुमाननलंकृताम्। संस्कारेण यथा हीनां वाचमर्थान्तरं गताम्॥ ३९॥
duḥkhena bubudhe sītāṃ hanumānanalaṃkṛtām. saṃskāreṇa yathā hīnāṃ vācamarthāntaraṃ gatām.. 39..
तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम्। तर्कयामास सीतेति कारणैरुपपादयन्॥ ४०॥
tāṃ samīkṣya viśālākṣīṃ rājaputrīmaninditām. tarkayāmāsa sīteti kāraṇairupapādayan.. 40..
वैदेह्या यानि चांगेषु तदा रामोऽन्वकीर्तयत्। तान्याभरणजालानि गात्रशोभीन्यलक्षयत्॥ ४१॥
vaidehyā yāni cāṃgeṣu tadā rāmo'nvakīrtayat. tānyābharaṇajālāni gātraśobhīnyalakṣayat.. 41..
सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ। मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च॥ ४२॥
sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau. maṇividrumacitrāṇi hasteṣvābharaṇāni ca.. 42..
श्यामानि चिरयुक्तत्वात् तथा संस्थानवन्ति च। तान्येवैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत्॥ ४३॥
śyāmāni cirayuktatvāt tathā saṃsthānavanti ca. tānyevaitāni manye'haṃ yāni rāmo'nvakīrtayat.. 43..
तत्र यान्यवहीनानि तान्यहं नोपलक्षये। यान्यस्या नावहीनानि तानीमानि न संशयः॥ ४४॥
tatra yānyavahīnāni tānyahaṃ nopalakṣaye. yānyasyā nāvahīnāni tānīmāni na saṃśayaḥ.. 44..
पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम्। उत्तरीयं नगासक्तं तदा दृष्टं प्लवंगमैः॥ ४५॥
pītaṃ kanakapaṭṭābhaṃ srastaṃ tadvasanaṃ śubham. uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṃgamaiḥ.. 45..
भूषणानि च मुख्यानि दृष्टानि धरणीतले। अनयैवापविद्धानि स्वनवन्ति महान्ति च॥ ४६॥
bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale. anayaivāpaviddhāni svanavanti mahānti ca.. 46..
इदं चिरगृहीतत्वाद् वसनं क्लिष्टवत्तरम्। तथाप्यनूनं तद्वर्णं तथा श्रीमद्यथेतरत्॥ ४७॥
idaṃ ciragṛhītatvād vasanaṃ kliṣṭavattaram. tathāpyanūnaṃ tadvarṇaṃ tathā śrīmadyathetarat.. 47..
इयं कनकवर्णांगी रामस्य महिषी प्रिया। प्रणष्टापि सती यस्य मनसो न प्रणश्यति॥ ४८॥
iyaṃ kanakavarṇāṃgī rāmasya mahiṣī priyā. praṇaṣṭāpi satī yasya manaso na praṇaśyati.. 48..
इयं सा यत्कृते रामश्चतुर्भिरिह तप्यते। कारुण्येनानृशंस्येन शोकेन मदनेन च॥ ४९॥
iyaṃ sā yatkṛte rāmaścaturbhiriha tapyate. kāruṇyenānṛśaṃsyena śokena madanena ca.. 49..
स्त्री प्रणष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः। पत्नी नष्टेति शोकेन प्रियेति मदनेन च॥ ५०॥
strī praṇaṣṭeti kāruṇyādāśritetyānṛśaṃsyataḥ. patnī naṣṭeti śokena priyeti madanena ca.. 50..
अस्या देव्या यथारूपमंगप्रत्यंगसौष्ठवम्। रामस्य च यथारूपं तस्येयमसितेक्षणा॥ ५१॥
asyā devyā yathārūpamaṃgapratyaṃgasauṣṭhavam. rāmasya ca yathārūpaṃ tasyeyamasitekṣaṇā.. 51..
अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्। तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति॥ ५२॥
asyā devyā manastasmiṃstasya cāsyāṃ pratiṣṭhitam. teneyaṃ sa ca dharmātmā muhūrtamapi jīvati.. 52..
दुष्करं कृतवान् रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देहं न शोकेनावसीदति॥ ५३॥
duṣkaraṃ kṛtavān rāmo hīno yadanayā prabhuḥ. dhārayatyātmano dehaṃ na śokenāvasīdati.. 53..
एवं सीतां तथा दृष्ट्वा हृष्टः पवनसम्भवः। जगाम मनसा रामं प्रशशंस च तं प्रभुम्॥ ५४॥
evaṃ sītāṃ tathā dṛṣṭvā hṛṣṭaḥ pavanasambhavaḥ. jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum.. 54..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चदशः सर्गः ॥५-१५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe pañcadaśaḥ sargaḥ ..5-15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In