This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे षोडशः सर्गः ॥५-१६॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ṣoḍaśaḥ sargaḥ ..5-16..
प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगवः। गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत्॥ १॥
praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ. guṇābhirāmaṃ rāmaṃ ca punaścintāparo'bhavat.. 1..
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः। सीतामाश्रित्य तेजस्वी हनूमान् विललाप ह॥ २॥
sa muhūrtamiva dhyātvā bāṣpaparyākulekṣaṇaḥ. sītāmāśritya tejasvī hanūmān vilalāpa ha.. 2..
मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया। यदि सीता हि दुःखार्ता कालो हि दुरतिक्रमः॥ ३॥
mānyā guruvinītasya lakṣmaṇasya gurupriyā. yadi sītā hi duḥkhārtā kālo hi duratikramaḥ.. 3..
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः। नात्यर्थं क्षुभ्यते देवी गंगेव जलदागमे॥ ४॥
rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ. nātyarthaṃ kṣubhyate devī gaṃgeva jaladāgame.. 4..
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्। राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा॥ ५॥
tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām. rāghavo'rhati vaidehīṃ taṃ ceyamasitekṣaṇā.. 5..
तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम्। जगाम मनसा रामं वचनं चेदमब्रवीत्॥ ६॥
tāṃ dṛṣṭvā navahemābhāṃ lokakāntāmiva śriyam. jagāma manasā rāmaṃ vacanaṃ cedamabravīt.. 6..
अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः। रावणप्रतिमो वीर्ये कबन्धश्च निपातितः॥ ७॥
asyā hetorviśālākṣyā hato vālī mahābalaḥ. rāvaṇapratimo vīrye kabandhaśca nipātitaḥ.. 7..
विराधश्च हतः संख्ये राक्षसो भीमविक्रमः। वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः॥ ८॥
virādhaśca hataḥ saṃkhye rākṣaso bhīmavikramaḥ. vane rāmeṇa vikramya mahendreṇeva śambaraḥ.. 8..
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। निहतानि जनस्थाने शरैरग्निशिखोपमैः॥ ९॥
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām. nihatāni janasthāne śarairagniśikhopamaiḥ.. 9..
खरश्च निहतः संख्ये त्रिशिराश्च निपातितः। दूषणश्च महातेजा रामेण विदितात्मना॥ १०॥
kharaśca nihataḥ saṃkhye triśirāśca nipātitaḥ. dūṣaṇaśca mahātejā rāmeṇa viditātmanā.. 10..
ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम्। अस्या निमित्ते सुग्रीवः प्राप्तवाँल्लोकविश्रुतः॥ ११॥
aiśvaryaṃ vānarāṇāṃ ca durlabhaṃ vālipālitam. asyā nimitte sugrīvaḥ prāptavām̐llokaviśrutaḥ.. 11..
सागरश्च मयाऽऽक्रान्तः श्रीमान् नदनदीपतिः। अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता॥ १२॥
sāgaraśca mayā''krāntaḥ śrīmān nadanadīpatiḥ. asyā hetorviśālākṣyāḥ purī ceyaṃ nirīkṣitā.. 12..
यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत्। अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः॥ १३॥
yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet. asyāḥ kṛte jagaccāpi yuktamityeva me matiḥ.. 13..
राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा। त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात् कलाम्॥ १४॥
rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā. trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām.. 14..
इयं सा धर्मशीलस्य जनकस्य महात्मनः। सुता मैथिलराजस्य सीता भर्तृदृढव्रता॥ १५॥
iyaṃ sā dharmaśīlasya janakasya mahātmanaḥ. sutā maithilarājasya sītā bhartṛdṛḍhavratā.. 15..
उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते। पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः॥ १६॥
utthitā medinīṃ bhittvā kṣetre halamukhakṣate. padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ.. 16..
विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः। स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी॥ १७॥
vikrāntasyāryaśīlasya saṃyugeṣvanivartinaḥ. snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī.. 17..
धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः। इयं सा दयिता भार्या राक्षसीवशमागता॥ १८॥
dharmajñasya kṛtajñasya rāmasya viditātmanaḥ. iyaṃ sā dayitā bhāryā rākṣasīvaśamāgatā.. 18..
सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात् कृता। अचिन्तयित्वा कष्टानि प्रविष्टा निर्जनं वनम्॥ १९॥
sarvān bhogān parityajya bhartṛsnehabalāt kṛtā. acintayitvā kaṣṭāni praviṣṭā nirjanaṃ vanam.. 19..
संतुष्टा फलमूलेन भर्तृशुश्रूषणापरा। या परां भजते प्रीतिं वनेऽपि भवने यथा॥ २०॥
saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇāparā. yā parāṃ bhajate prītiṃ vane'pi bhavane yathā.. 20..
सेयं कनकवर्णांगी नित्यं सुस्मितभाषिणी। सहते यातनामेतामनर्थानामभागिनी॥ २१॥
seyaṃ kanakavarṇāṃgī nityaṃ susmitabhāṣiṇī. sahate yātanāmetāmanarthānāmabhāginī.. 21..
इमां तु शीलसम्पन्नां द्रष्टुमिच्छति राघवः। रावणेन प्रमथितां प्रपामिव पिपासितः॥ २२॥
imāṃ tu śīlasampannāṃ draṣṭumicchati rāghavaḥ. rāvaṇena pramathitāṃ prapāmiva pipāsitaḥ.. 22..
अस्या नूनं पुनर्लाभाद् राघवः प्रीतिमेष्यति। राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम्॥ २३॥
asyā nūnaṃ punarlābhād rāghavaḥ prītimeṣyati. rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm.. 23..
कामभोगैः परित्यक्ता हीना बन्धुजनेन च। धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी॥ २४॥
kāmabhogaiḥ parityaktā hīnā bandhujanena ca. dhārayatyātmano dehaṃ tatsamāgamakāṅkṣiṇī.. 24..
नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान्। एकस्थहृदया नूनं राममेवानुपश्यति॥ २५॥
naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān. ekasthahṛdayā nūnaṃ rāmamevānupaśyati.. 25..
भर्ता नाम परं नार्याः शोभनं भूषणादपि। एषा हि रहिता तेन शोभनार्हा न शोभते॥ २६॥
bhartā nāma paraṃ nāryāḥ śobhanaṃ bhūṣaṇādapi. eṣā hi rahitā tena śobhanārhā na śobhate.. 26..
दुष्करं कुरुते रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देहं न दुःखेनावसीदति॥ २७॥
duṣkaraṃ kurute rāmo hīno yadanayā prabhuḥ. dhārayatyātmano dehaṃ na duḥkhenāvasīdati.. 27..
इमामसितकेशान्तां शतपत्रनिभेक्षणाम्। सुखार्हां दुःखितां ज्ञात्वा ममापि व्यथितं मनः॥ २८॥
imāmasitakeśāntāṃ śatapatranibhekṣaṇām. sukhārhāṃ duḥkhitāṃ jñātvā mamāpi vyathitaṃ manaḥ.. 28..
क्षितिक्षमा पुष्करसंनिभेक्षणा या रक्षिता राघवलक्ष्मणाभ्याम्। सा राक्षसीभिर्विकृतेक्षणाभिः संरक्ष्यते सम्प्रति वृक्षमूले॥ २९॥
kṣitikṣamā puṣkarasaṃnibhekṣaṇā yā rakṣitā rāghavalakṣmaṇābhyām. sā rākṣasībhirvikṛtekṣaṇābhiḥ saṃrakṣyate samprati vṛkṣamūle.. 29..
हिमहतनलिनीव नष्टशोभा व्यसनपरम्परया निपीड्यमाना। सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना॥ ३०॥
himahatanalinīva naṣṭaśobhā vyasanaparamparayā nipīḍyamānā. sahacararahiteva cakravākī janakasutā kṛpaṇāṃ daśāṃ prapannā.. 30..
अस्या हि पुष्पावनताग्रशाखाः शोकं दृढं वै जनयन्त्यशोकाः। हिमव्यपायेन च शीतरश्मि- रभ्युत्थितो नैकसहस्ररश्मिः॥ ३१॥
asyā hi puṣpāvanatāgraśākhāḥ śokaṃ dṛḍhaṃ vai janayantyaśokāḥ. himavyapāyena ca śītaraśmi- rabhyutthito naikasahasraraśmiḥ.. 31..
इत्येवमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव तु जातबुद्धिः। संश्रित्य तस्मिन् निषसाद वृक्षे बली हरीणामृषभस्तरस्वी॥ ३२॥
ityevamarthaṃ kapiranvavekṣya sīteyamityeva tu jātabuddhiḥ. saṃśritya tasmin niṣasāda vṛkṣe balī harīṇāmṛṣabhastarasvī.. 32..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षोडशः सर्गः ॥५-१६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ṣoḍaśaḥ sargaḥ ..5-16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In