श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे षोडशः सर्गः ॥५-१६॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ṣoḍaśaḥ sargaḥ ||5-16||
प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगवः। गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत्॥ १॥
praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ| guṇābhirāmaṃ rāmaṃ ca punaścintāparo'bhavat|| 1||
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः। सीतामाश्रित्य तेजस्वी हनूमान् विललाप ह॥ २॥
sa muhūrtamiva dhyātvā bāṣpaparyākulekṣaṇaḥ| sītāmāśritya tejasvī hanūmān vilalāpa ha|| 2||
मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया। यदि सीता हि दुःखार्ता कालो हि दुरतिक्रमः॥ ३॥
mānyā guruvinītasya lakṣmaṇasya gurupriyā| yadi sītā hi duḥkhārtā kālo hi duratikramaḥ|| 3||
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः। नात्यर्थं क्षुभ्यते देवी गंगेव जलदागमे॥ ४॥
rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ| nātyarthaṃ kṣubhyate devī gaṃgeva jaladāgame|| 4||
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्। राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा॥ ५॥
tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām| rāghavo'rhati vaidehīṃ taṃ ceyamasitekṣaṇā|| 5||
तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम्। जगाम मनसा रामं वचनं चेदमब्रवीत्॥ ६॥
tāṃ dṛṣṭvā navahemābhāṃ lokakāntāmiva śriyam| jagāma manasā rāmaṃ vacanaṃ cedamabravīt|| 6||
अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः। रावणप्रतिमो वीर्ये कबन्धश्च निपातितः॥ ७॥
asyā hetorviśālākṣyā hato vālī mahābalaḥ| rāvaṇapratimo vīrye kabandhaśca nipātitaḥ|| 7||
विराधश्च हतः संख्ये राक्षसो भीमविक्रमः। वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः॥ ८॥
virādhaśca hataḥ saṃkhye rākṣaso bhīmavikramaḥ| vane rāmeṇa vikramya mahendreṇeva śambaraḥ|| 8||
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। निहतानि जनस्थाने शरैरग्निशिखोपमैः॥ ९॥
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām| nihatāni janasthāne śarairagniśikhopamaiḥ|| 9||
खरश्च निहतः संख्ये त्रिशिराश्च निपातितः। दूषणश्च महातेजा रामेण विदितात्मना॥ १०॥
kharaśca nihataḥ saṃkhye triśirāśca nipātitaḥ| dūṣaṇaśca mahātejā rāmeṇa viditātmanā|| 10||
ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम्। अस्या निमित्ते सुग्रीवः प्राप्तवाँल्लोकविश्रुतः॥ ११॥
aiśvaryaṃ vānarāṇāṃ ca durlabhaṃ vālipālitam| asyā nimitte sugrīvaḥ prāptavāँllokaviśrutaḥ|| 11||
सागरश्च मयाऽऽक्रान्तः श्रीमान् नदनदीपतिः। अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता॥ १२॥
sāgaraśca mayā''krāntaḥ śrīmān nadanadīpatiḥ| asyā hetorviśālākṣyāḥ purī ceyaṃ nirīkṣitā|| 12||
यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत्। अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः॥ १३॥
yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet| asyāḥ kṛte jagaccāpi yuktamityeva me matiḥ|| 13||
राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा। त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात् कलाम्॥ १४॥
rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā| trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām|| 14||
इयं सा धर्मशीलस्य जनकस्य महात्मनः। सुता मैथिलराजस्य सीता भर्तृदृढव्रता॥ १५॥
iyaṃ sā dharmaśīlasya janakasya mahātmanaḥ| sutā maithilarājasya sītā bhartṛdṛḍhavratā|| 15||
उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते। पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः॥ १६॥
utthitā medinīṃ bhittvā kṣetre halamukhakṣate| padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ|| 16||
विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः। स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी॥ १७॥
vikrāntasyāryaśīlasya saṃyugeṣvanivartinaḥ| snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī|| 17||
धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः। इयं सा दयिता भार्या राक्षसीवशमागता॥ १८॥
dharmajñasya kṛtajñasya rāmasya viditātmanaḥ| iyaṃ sā dayitā bhāryā rākṣasīvaśamāgatā|| 18||
सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात् कृता। अचिन्तयित्वा कष्टानि प्रविष्टा निर्जनं वनम्॥ १९॥
sarvān bhogān parityajya bhartṛsnehabalāt kṛtā| acintayitvā kaṣṭāni praviṣṭā nirjanaṃ vanam|| 19||
संतुष्टा फलमूलेन भर्तृशुश्रूषणापरा। या परां भजते प्रीतिं वनेऽपि भवने यथा॥ २०॥
saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇāparā| yā parāṃ bhajate prītiṃ vane'pi bhavane yathā|| 20||
सेयं कनकवर्णांगी नित्यं सुस्मितभाषिणी। सहते यातनामेतामनर्थानामभागिनी॥ २१॥
seyaṃ kanakavarṇāṃgī nityaṃ susmitabhāṣiṇī| sahate yātanāmetāmanarthānāmabhāginī|| 21||
इमां तु शीलसम्पन्नां द्रष्टुमिच्छति राघवः। रावणेन प्रमथितां प्रपामिव पिपासितः॥ २२॥
imāṃ tu śīlasampannāṃ draṣṭumicchati rāghavaḥ| rāvaṇena pramathitāṃ prapāmiva pipāsitaḥ|| 22||
अस्या नूनं पुनर्लाभाद् राघवः प्रीतिमेष्यति। राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम्॥ २३॥
asyā nūnaṃ punarlābhād rāghavaḥ prītimeṣyati| rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm|| 23||
कामभोगैः परित्यक्ता हीना बन्धुजनेन च। धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी॥ २४॥
kāmabhogaiḥ parityaktā hīnā bandhujanena ca| dhārayatyātmano dehaṃ tatsamāgamakāṅkṣiṇī|| 24||
नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान्। एकस्थहृदया नूनं राममेवानुपश्यति॥ २५॥
naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān| ekasthahṛdayā nūnaṃ rāmamevānupaśyati|| 25||
भर्ता नाम परं नार्याः शोभनं भूषणादपि। एषा हि रहिता तेन शोभनार्हा न शोभते॥ २६॥
bhartā nāma paraṃ nāryāḥ śobhanaṃ bhūṣaṇādapi| eṣā hi rahitā tena śobhanārhā na śobhate|| 26||
दुष्करं कुरुते रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देहं न दुःखेनावसीदति॥ २७॥
duṣkaraṃ kurute rāmo hīno yadanayā prabhuḥ| dhārayatyātmano dehaṃ na duḥkhenāvasīdati|| 27||
इमामसितकेशान्तां शतपत्रनिभेक्षणाम्। सुखार्हां दुःखितां ज्ञात्वा ममापि व्यथितं मनः॥ २८॥
imāmasitakeśāntāṃ śatapatranibhekṣaṇām| sukhārhāṃ duḥkhitāṃ jñātvā mamāpi vyathitaṃ manaḥ|| 28||
क्षितिक्षमा पुष्करसंनिभेक्षणा या रक्षिता राघवलक्ष्मणाभ्याम्। सा राक्षसीभिर्विकृतेक्षणाभिः संरक्ष्यते सम्प्रति वृक्षमूले॥ २९॥
kṣitikṣamā puṣkarasaṃnibhekṣaṇā yā rakṣitā rāghavalakṣmaṇābhyām| sā rākṣasībhirvikṛtekṣaṇābhiḥ saṃrakṣyate samprati vṛkṣamūle|| 29||
हिमहतनलिनीव नष्टशोभा व्यसनपरम्परया निपीड्यमाना। सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना॥ ३०॥
himahatanalinīva naṣṭaśobhā vyasanaparamparayā nipīḍyamānā| sahacararahiteva cakravākī janakasutā kṛpaṇāṃ daśāṃ prapannā|| 30||
अस्या हि पुष्पावनताग्रशाखाः शोकं दृढं वै जनयन्त्यशोकाः। हिमव्यपायेन च शीतरश्मि- रभ्युत्थितो नैकसहस्ररश्मिः॥ ३१॥
asyā hi puṣpāvanatāgraśākhāḥ śokaṃ dṛḍhaṃ vai janayantyaśokāḥ| himavyapāyena ca śītaraśmi- rabhyutthito naikasahasraraśmiḥ|| 31||
इत्येवमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव तु जातबुद्धिः। संश्रित्य तस्मिन् निषसाद वृक्षे बली हरीणामृषभस्तरस्वी॥ ३२॥
ityevamarthaṃ kapiranvavekṣya sīteyamityeva tu jātabuddhiḥ| saṃśritya tasmin niṣasāda vṛkṣe balī harīṇāmṛṣabhastarasvī|| 32||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षोडशः सर्गः ॥५-१६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ṣoḍaśaḥ sargaḥ ||5-16||