This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 17

Hanuman observes different rakshasis guarding the place and decides to stay hidden behind the Simsapa Tree.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे सप्तदशः सर्गः ॥५-१७॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe saptadaśaḥ sargaḥ ||5-17||
ततः कुमुदखण्डाभो निर्मलं निर्मलोदयः। प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम्॥ १॥
tataḥ kumudakhaṇḍābho nirmalaṃ nirmalodayaḥ| prajagāma nabhaścandro haṃso nīlamivodakam|| 1||
साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः। चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम्॥ २॥
sācivyamiva kurvan sa prabhayā nirmalaprabhaḥ| candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam|| 2||
स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम्। शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि॥ ३॥
sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām| śokabhārairiva nyastāṃ bhārairnāvamivāmbhasi|| 3||
दिदृक्षमाणो वैदेहीं हनूमान् मारुतात्मजः। स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः॥ ४॥
didṛkṣamāṇo vaidehīṃ hanūmān mārutātmajaḥ| sa dadarśāvidūrasthā rākṣasīrghoradarśanāḥ|| 4||
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा। अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम्॥ ५॥
ekākṣīmekakarṇāṃ ca karṇaprāvaraṇāṃ tathā| akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām|| 5||
अतिकायोत्तमांगीं च तनुदीर्घशिरोधराम्। ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम्॥ ६॥
atikāyottamāṃgīṃ ca tanudīrghaśirodharām| dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm|| 6||
लम्बकर्णललाटां च लम्बोदरपयोधराम्। लम्बोष्ठीं चिबुकोष्ठीं च लम्बास्यां लम्बजानुकाम्॥ ७॥
lambakarṇalalāṭāṃ ca lambodarapayodharām| lamboṣṭhīṃ cibukoṣṭhīṃ ca lambāsyāṃ lambajānukām|| 7||
ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा। करालां भुग्नवक्त्रां च पिंगाक्षीं विकृताननाम्॥ ८॥
hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā| karālāṃ bhugnavaktrāṃ ca piṃgākṣīṃ vikṛtānanām|| 8||
विकृताः पिंगलाः कालीः क्रोधनाः कलहप्रियाः। कालायसमहाशूलकूटमुद‍्गरधारिणीः॥ ९॥
vikṛtāḥ piṃgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ| kālāyasamahāśūlakūṭamuda‍्garadhāriṇīḥ|| 9||
वराहमृगशार्दूलमहिषाजशिवामुखाः। गजोष्ट्रहयपादाश्च निखातशिरसोऽपराः॥ १०॥
varāhamṛgaśārdūlamahiṣājaśivāmukhāḥ| gajoṣṭrahayapādāśca nikhātaśiraso'parāḥ|| 10||
एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः। गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः॥ ११॥
ekahastaikapādāśca kharakarṇyaśvakarṇikāḥ| gokarṇīrhastikarṇīśca harikarṇīstathāparāḥ|| 11||
अतिनासाश्च काश्चिच्च तिर्यङ्नासा अनासिकाः। गजसंनिभनासाश्च ललाटोच्छ्वासनासिकाः॥ १२॥
atināsāśca kāścicca tiryaṅnāsā anāsikāḥ| gajasaṃnibhanāsāśca lalāṭocchvāsanāsikāḥ|| 12||
हस्तिपादा महापादा गोपादाः पादचूलिकाः। अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः॥ १३॥
hastipādā mahāpādā gopādāḥ pādacūlikāḥ| atimātraśirogrīvā atimātrakucodarīḥ|| 13||
अतिमात्रास्यनेत्राश्च दीर्घजिह्वाननास्तथा। अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः॥ १४॥
atimātrāsyanetrāśca dīrghajihvānanāstathā| ajāmukhīrhastimukhīrgomukhīḥ sūkarīmukhīḥ|| 14||
हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः। शूलमुद‍्गरहस्ताश्च क्रोधनाः कलहप्रियाः॥ १५॥
hayoṣṭrakharavaktrāśca rākṣasīrghoradarśanāḥ| śūlamuda‍्garahastāśca krodhanāḥ kalahapriyāḥ|| 15||
कराला धूम्रकेशिन्यो राक्षसीर्विकृताननाः। पिबन्ति सततं पानं सुरामांससदाप्रियाः॥ १६॥
karālā dhūmrakeśinyo rākṣasīrvikṛtānanāḥ| pibanti satataṃ pānaṃ surāmāṃsasadāpriyāḥ|| 16||
मांसशोणितदिग्धांगीर्मांसशोणितभोजनाः। ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः॥ १७॥
māṃsaśoṇitadigdhāṃgīrmāṃsaśoṇitabhojanāḥ| tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ|| 17||
स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम्। तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम्॥ १८॥
skandhavantamupāsīnāḥ parivārya vanaspatim| tasyādhastācca tāṃ devīṃ rājaputrīmaninditām|| 18||
लक्षयामास लक्ष्मीवान् हनूमाञ्जनकात्मजाम्। निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम्॥ १९॥
lakṣayāmāsa lakṣmīvān hanūmāñjanakātmajām| niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām|| 19||
क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव। चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम्॥ २०॥
kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitāmiva| cāritravyapadeśāḍhyāṃ bhartṛdarśanadurgatām|| 20||
भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषिताम्। राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम्॥ २१॥
bhūṣaṇairuttamairhīnāṃ bhartṛvātsalyabhūṣitām| rākṣasādhipasaṃruddhāṃ bandhubhiśca vinākṛtām|| 21||
वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव। चन्द्ररेखां पयोदान्ते शारदाभ्रैरिवावृताम्॥ २२॥
viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūmiva| candrarekhāṃ payodānte śāradābhrairivāvṛtām|| 22||
क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम्। स तां भर्तृहिते युक्तामयुक्तां रक्षसां वशे॥ २३॥
kliṣṭarūpāmasaṃsparśādayuktāmiva vallakīm| sa tāṃ bhartṛhite yuktāmayuktāṃ rakṣasāṃ vaśe|| 23||
अशोकवनिकामध्ये शोकसागरमाप्लुताम्। ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम्॥ २४॥
aśokavanikāmadhye śokasāgaramāplutām| tābhiḥ parivṛtāṃ tatra sagrahāmiva rohiṇīm|| 24||
ददर्श हनुमांस्तत्र लतामकुसुमामिव। सा मलेन च दिग्धांगी वपुषा चाप्यलंकृता। मृणाली पङ्कदिग्धेव विभाति च न भाति च॥ २५॥
dadarśa hanumāṃstatra latāmakusumāmiva| sā malena ca digdhāṃgī vapuṣā cāpyalaṃkṛtā| mṛṇālī paṅkadigdheva vibhāti ca na bhāti ca|| 25||
मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम्। संवृतां मृगशावाक्षीं ददर्श हनुमान् कपिः॥ २६॥
malinena tu vastreṇa parikliṣṭena bhāminīm| saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ|| 26||
तां देवीं दीनवदनामदीनां भर्तृतेजसा। रक्षितां स्वेन शीलेन सीतामसितलोचनाम्॥ २७॥
tāṃ devīṃ dīnavadanāmadīnāṃ bhartṛtejasā| rakṣitāṃ svena śīlena sītāmasitalocanām|| 27||
तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम्। मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः॥ २८॥
tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām| mṛgakanyāmiva trastāṃ vīkṣamāṇāṃ samantataḥ|| 28||
दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः। संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम्॥ २९॥
dahantīmiva niḥśvāsairvṛkṣān pallavadhāriṇaḥ| saṃghātamiva śokānāṃ duḥkhasyormimivotthitām|| 29||
तां क्षमां सुविभक्तांगीं विनाभरणशोभिनीम्। प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम्॥ ३०॥
tāṃ kṣamāṃ suvibhaktāṃgīṃ vinābharaṇaśobhinīm| praharṣamatulaṃ lebhe mārutiḥ prekṣya maithilīm|| 30||
हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम्। मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम्॥ ३१॥
harṣajāni ca so'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām| mumoca hanumāṃstatra namaścakre ca rāghavam|| 31||
नमस्कृत्वाथ रामाय लक्ष्मणाय च वीर्यवान्। सीतादर्शनसंहृष्टो हनुमान् संवृतोऽभवत्॥ ३२॥
namaskṛtvātha rāmāya lakṣmaṇāya ca vīryavān| sītādarśanasaṃhṛṣṭo hanumān saṃvṛto'bhavat|| 32||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तदशः सर्गः ॥५-१७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe saptadaśaḥ sargaḥ ||5-17||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In