This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे सप्तदशः सर्गः ॥५-१७॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe saptadaśaḥ sargaḥ ..5-17..
ततः कुमुदखण्डाभो निर्मलं निर्मलोदयः। प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम्॥ १॥
tataḥ kumudakhaṇḍābho nirmalaṃ nirmalodayaḥ. prajagāma nabhaścandro haṃso nīlamivodakam.. 1..
साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः। चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम्॥ २॥
sācivyamiva kurvan sa prabhayā nirmalaprabhaḥ. candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam.. 2..
स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम्। शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि॥ ३॥
sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām. śokabhārairiva nyastāṃ bhārairnāvamivāmbhasi.. 3..
दिदृक्षमाणो वैदेहीं हनूमान् मारुतात्मजः। स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः॥ ४॥
didṛkṣamāṇo vaidehīṃ hanūmān mārutātmajaḥ. sa dadarśāvidūrasthā rākṣasīrghoradarśanāḥ.. 4..
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा। अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम्॥ ५॥
ekākṣīmekakarṇāṃ ca karṇaprāvaraṇāṃ tathā. akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām.. 5..
अतिकायोत्तमांगीं च तनुदीर्घशिरोधराम्। ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम्॥ ६॥
atikāyottamāṃgīṃ ca tanudīrghaśirodharām. dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm.. 6..
लम्बकर्णललाटां च लम्बोदरपयोधराम्। लम्बोष्ठीं चिबुकोष्ठीं च लम्बास्यां लम्बजानुकाम्॥ ७॥
lambakarṇalalāṭāṃ ca lambodarapayodharām. lamboṣṭhīṃ cibukoṣṭhīṃ ca lambāsyāṃ lambajānukām.. 7..
ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा। करालां भुग्नवक्त्रां च पिंगाक्षीं विकृताननाम्॥ ८॥
hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā. karālāṃ bhugnavaktrāṃ ca piṃgākṣīṃ vikṛtānanām.. 8..
विकृताः पिंगलाः कालीः क्रोधनाः कलहप्रियाः। कालायसमहाशूलकूटमुद्गरधारिणीः॥ ९॥
vikṛtāḥ piṃgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ. kālāyasamahāśūlakūṭamudgaradhāriṇīḥ.. 9..
वराहमृगशार्दूलमहिषाजशिवामुखाः। गजोष्ट्रहयपादाश्च निखातशिरसोऽपराः॥ १०॥
varāhamṛgaśārdūlamahiṣājaśivāmukhāḥ. gajoṣṭrahayapādāśca nikhātaśiraso'parāḥ.. 10..
एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः। गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः॥ ११॥
ekahastaikapādāśca kharakarṇyaśvakarṇikāḥ. gokarṇīrhastikarṇīśca harikarṇīstathāparāḥ.. 11..
अतिनासाश्च काश्चिच्च तिर्यङ्नासा अनासिकाः। गजसंनिभनासाश्च ललाटोच्छ्वासनासिकाः॥ १२॥
atināsāśca kāścicca tiryaṅnāsā anāsikāḥ. gajasaṃnibhanāsāśca lalāṭocchvāsanāsikāḥ.. 12..
हस्तिपादा महापादा गोपादाः पादचूलिकाः। अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः॥ १३॥
hastipādā mahāpādā gopādāḥ pādacūlikāḥ. atimātraśirogrīvā atimātrakucodarīḥ.. 13..
अतिमात्रास्यनेत्राश्च दीर्घजिह्वाननास्तथा। अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः॥ १४॥
atimātrāsyanetrāśca dīrghajihvānanāstathā. ajāmukhīrhastimukhīrgomukhīḥ sūkarīmukhīḥ.. 14..
हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः। शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः॥ १५॥
hayoṣṭrakharavaktrāśca rākṣasīrghoradarśanāḥ. śūlamudgarahastāśca krodhanāḥ kalahapriyāḥ.. 15..
कराला धूम्रकेशिन्यो राक्षसीर्विकृताननाः। पिबन्ति सततं पानं सुरामांससदाप्रियाः॥ १६॥
karālā dhūmrakeśinyo rākṣasīrvikṛtānanāḥ. pibanti satataṃ pānaṃ surāmāṃsasadāpriyāḥ.. 16..
मांसशोणितदिग्धांगीर्मांसशोणितभोजनाः। ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः॥ १७॥
māṃsaśoṇitadigdhāṃgīrmāṃsaśoṇitabhojanāḥ. tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ.. 17..
स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम्। तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम्॥ १८॥
skandhavantamupāsīnāḥ parivārya vanaspatim. tasyādhastācca tāṃ devīṃ rājaputrīmaninditām.. 18..
लक्षयामास लक्ष्मीवान् हनूमाञ्जनकात्मजाम्। निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम्॥ १९॥
lakṣayāmāsa lakṣmīvān hanūmāñjanakātmajām. niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām.. 19..
क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव। चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम्॥ २०॥
kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitāmiva. cāritravyapadeśāḍhyāṃ bhartṛdarśanadurgatām.. 20..
भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषिताम्। राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम्॥ २१॥
bhūṣaṇairuttamairhīnāṃ bhartṛvātsalyabhūṣitām. rākṣasādhipasaṃruddhāṃ bandhubhiśca vinākṛtām.. 21..
वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव। चन्द्ररेखां पयोदान्ते शारदाभ्रैरिवावृताम्॥ २२॥
viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūmiva. candrarekhāṃ payodānte śāradābhrairivāvṛtām.. 22..
क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम्। स तां भर्तृहिते युक्तामयुक्तां रक्षसां वशे॥ २३॥
kliṣṭarūpāmasaṃsparśādayuktāmiva vallakīm. sa tāṃ bhartṛhite yuktāmayuktāṃ rakṣasāṃ vaśe.. 23..
अशोकवनिकामध्ये शोकसागरमाप्लुताम्। ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम्॥ २४॥
aśokavanikāmadhye śokasāgaramāplutām. tābhiḥ parivṛtāṃ tatra sagrahāmiva rohiṇīm.. 24..
ददर्श हनुमांस्तत्र लतामकुसुमामिव। सा मलेन च दिग्धांगी वपुषा चाप्यलंकृता। मृणाली पङ्कदिग्धेव विभाति च न भाति च॥ २५॥
dadarśa hanumāṃstatra latāmakusumāmiva. sā malena ca digdhāṃgī vapuṣā cāpyalaṃkṛtā. mṛṇālī paṅkadigdheva vibhāti ca na bhāti ca.. 25..
मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम्। संवृतां मृगशावाक्षीं ददर्श हनुमान् कपिः॥ २६॥
malinena tu vastreṇa parikliṣṭena bhāminīm. saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ.. 26..
तां देवीं दीनवदनामदीनां भर्तृतेजसा। रक्षितां स्वेन शीलेन सीतामसितलोचनाम्॥ २७॥
tāṃ devīṃ dīnavadanāmadīnāṃ bhartṛtejasā. rakṣitāṃ svena śīlena sītāmasitalocanām.. 27..
तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम्। मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः॥ २८॥
tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām. mṛgakanyāmiva trastāṃ vīkṣamāṇāṃ samantataḥ.. 28..
दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः। संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम्॥ २९॥
dahantīmiva niḥśvāsairvṛkṣān pallavadhāriṇaḥ. saṃghātamiva śokānāṃ duḥkhasyormimivotthitām.. 29..
तां क्षमां सुविभक्तांगीं विनाभरणशोभिनीम्। प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम्॥ ३०॥
tāṃ kṣamāṃ suvibhaktāṃgīṃ vinābharaṇaśobhinīm. praharṣamatulaṃ lebhe mārutiḥ prekṣya maithilīm.. 30..
हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम्। मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम्॥ ३१॥
harṣajāni ca so'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām. mumoca hanumāṃstatra namaścakre ca rāghavam.. 31..
नमस्कृत्वाथ रामाय लक्ष्मणाय च वीर्यवान्। सीतादर्शनसंहृष्टो हनुमान् संवृतोऽभवत्॥ ३२॥
namaskṛtvātha rāmāya lakṣmaṇāya ca vīryavān. sītādarśanasaṃhṛṣṭo hanumān saṃvṛto'bhavat.. 32..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तदशः सर्गः ॥५-१७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe saptadaśaḥ sargaḥ ..5-17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In