This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 18

Hanuman sees Ravana approaching Maa Sita with his guards and further reduces in size to scan the figure of Ravana.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे अष्टादशः सर्गः ॥५-१८॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe aṣṭādaśaḥ sargaḥ ||5-18||
तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम्। विचिन्वतश्च वैदेहीं किञ्चिच्छेषा निशाभवत्॥ १॥
tathā viprekṣamāṇasya vanaṃ puṣpitapādapam| vicinvataśca vaidehīṃ kiñciccheṣā niśābhavat|| 1||
षडंगवेदविदुषां क्रतुप्रवरयाजिनाम्। शुश्राव ब्रह्मघोषान् स विरात्रे ब्रह्मरक्षसाम्॥ २॥
ṣaḍaṃgavedaviduṣāṃ kratupravarayājinām| śuśrāva brahmaghoṣān sa virātre brahmarakṣasām|| 2||
अथ मंगलवादित्रैः शब्दैः श्रोत्रमनोहरैः। प्राबोध्यत महाबाहुर्दशग्रीवो महाबलः॥ ३॥
atha maṃgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ| prābodhyata mahābāhurdaśagrīvo mahābalaḥ|| 3||
विबुध्य तु महाभागो राक्षसेन्द्रः प्रतापवान्। स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत्॥ ४॥
vibudhya tu mahābhāgo rākṣasendraḥ pratāpavān| srastamālyāmbaradharo vaidehīmanvacintayat|| 4||
भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः। न तु तं राक्षसः कामं शशाकात्मनि गूहितुम्॥ ५॥
bhṛśaṃ niyuktastasyāṃ ca madanena madotkaṭaḥ| na tu taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum|| 5||
स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम्। तां नगैर्विविधैर्जुष्टां सर्वपुष्पफलोपगैः॥ ६॥
sa sarvābharaṇairyukto bibhracchriyamanuttamām| tāṃ nagairvividhairjuṣṭāṃ sarvapuṣpaphalopagaiḥ|| 6||
वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम्। सदा मत्तैश्च विहगैर्विचित्रां परमाद्भुतैः॥ ७॥
vṛtāṃ puṣkariṇībhiśca nānāpuṣpopaśobhitām| sadā mattaiśca vihagairvicitrāṃ paramādbhutaiḥ|| 7||
ईहामृगैश्च विविधैर्वृतां दृष्टिमनोहरैः। वीथीः सम्प्रेक्षमाणश्च मणिकाञ्चनतोरणाम्॥ ८॥
īhāmṛgaiśca vividhairvṛtāṃ dṛṣṭimanoharaiḥ| vīthīḥ samprekṣamāṇaśca maṇikāñcanatoraṇām|| 8||
नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम्। अशोकवनिकामेव प्राविशत् संततद्रुमाम्॥ ९॥
nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitairvṛtām| aśokavanikāmeva prāviśat saṃtatadrumām|| 9||
अंगनाः शतमात्रं तु तं व्रजन्तमनुव्रजन्। महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः॥ १०॥
aṃganāḥ śatamātraṃ tu taṃ vrajantamanuvrajan| mahendramiva paulastyaṃ devagandharvayoṣitaḥ|| 10||
दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः। वालव्यजनहस्ताश्च तालवृन्तानि चापराः॥ ११॥
dīpikāḥ kāñcanīḥ kāścijjagṛhustatra yoṣitaḥ| vālavyajanahastāśca tālavṛntāni cāparāḥ|| 11||
काञ्चनैश्चैव भृंगारैर्जह्रुः सलिलमग्रतः। मण्डलाग्रा बृसीश्चैव गृह्यान्याः पृष्ठतो ययुः॥ १२॥
kāñcanaiścaiva bhṛṃgārairjahruḥ salilamagrataḥ| maṇḍalāgrā bṛsīścaiva gṛhyānyāḥ pṛṣṭhato yayuḥ|| 12||
काचिद् रत्नमयीं पात्रीं पूर्णां पानस्य भ्राजतीम्। दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना॥ १३॥
kācid ratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhrājatīm| dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā|| 13||
राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम्। सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ॥ १४॥
rājahaṃsapratīkāśaṃ chatraṃ pūrṇaśaśiprabham| sauvarṇadaṇḍamaparā gṛhītvā pṛṣṭhato yayau|| 14||
निद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः। अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव॥ १५॥
nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ| anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva|| 15||
व्याविद्धहारकेयूराः समामृदितवर्णकाः। समागलितकेशान्ताः सस्वेदवदनास्तथा॥ १६॥
vyāviddhahārakeyūrāḥ samāmṛditavarṇakāḥ| samāgalitakeśāntāḥ sasvedavadanāstathā|| 16||
घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः। स्वेदक्लिष्टांगकुसुमाः समाल्याकुलमूर्धजाः॥ १७॥
ghūrṇantyo madaśeṣeṇa nidrayā ca śubhānanāḥ| svedakliṣṭāṃgakusumāḥ samālyākulamūrdhajāḥ|| 17||
प्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः। बहुमानाच्च कामाच्च प्रियभार्यास्तमन्वयुः॥ १८॥
prayāntaṃ nairṛtapatiṃ nāryo madiralocanāḥ| bahumānācca kāmācca priyabhāryāstamanvayuḥ|| 18||
स च कामपराधीनः पतिस्तासां महाबलः। सीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ॥ १९॥
sa ca kāmaparādhīnaḥ patistāsāṃ mahābalaḥ| sītāsaktamanā mando mandāñcitagatirbabhau|| 19||
ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम्। शुश्राव परमस्त्रीणां कपिर्मारुतनन्दनः॥ २०॥
tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca niḥsvanam| śuśrāva paramastrīṇāṃ kapirmārutanandanaḥ|| 20||
तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम्। द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः॥ २१॥
taṃ cāpratimakarmāṇamacintyabalapauruṣam| dvāradeśamanuprāptaṃ dadarśa hanumān kapiḥ|| 21||
दीपिकाभिरनेकाभिः समन्तादवभासितम्। गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः॥ २२॥
dīpikābhiranekābhiḥ samantādavabhāsitam| gandhatailāvasiktābhirdhriyamāṇābhiragrataḥ|| 22||
कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम्। समक्षमिव कंदर्पमपविद्धशरासनम्॥ २३॥
kāmadarpamadairyuktaṃ jihmatāmrāyatekṣaṇam| samakṣamiva kaṃdarpamapaviddhaśarāsanam|| 23||
मथितामृतफेनाभमरजोवस्त्रमुत्तमम्। सपुष्पमवकर्षन्तं विमुक्तं सक्तमंगदे॥ २४॥
mathitāmṛtaphenābhamarajovastramuttamam| sapuṣpamavakarṣantaṃ vimuktaṃ saktamaṃgade|| 24||
तं पत्रविटपे लीनः पत्रपुष्पशतावृतः। समीपमुपसंक्रान्तं विज्ञातुमुपचक्रमे॥ २५॥
taṃ patraviṭape līnaḥ patrapuṣpaśatāvṛtaḥ| samīpamupasaṃkrāntaṃ vijñātumupacakrame|| 25||
अवेक्षमाणस्तु तदा ददर्श कपिकुञ्जरः। रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः॥ २६॥
avekṣamāṇastu tadā dadarśa kapikuñjaraḥ| rūpayauvanasampannā rāvaṇasya varastriyaḥ|| 26||
ताभिः परिवृतो राजा सुरूपाभिर्महायशाः। तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम्॥ २७॥
tābhiḥ parivṛto rājā surūpābhirmahāyaśāḥ| tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam|| 27||
क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः। तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः॥ २८॥
kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ| tena viśravasaḥ putraḥ sa dṛṣṭo rākṣasādhipaḥ|| 28||
वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः। तं ददर्श महातेजास्तेजोवन्तं महाकपिः॥ २९॥
vṛtaḥ paramanārībhistārābhiriva candramāḥ| taṃ dadarśa mahātejāstejovantaṃ mahākapiḥ|| 29||
रावणोऽयं महाबाहुरिति संचिन्त्य वानरः। सोऽयमेव पुरा शेते पुरमध्ये गृहोत्तमे। अवप्लुतो महातेजा हनूमान् मारुतात्मजः॥ ३०॥
rāvaṇo'yaṃ mahābāhuriti saṃcintya vānaraḥ| so'yameva purā śete puramadhye gṛhottame| avapluto mahātejā hanūmān mārutātmajaḥ|| 30||
स तथाप्युग्रतेजाः स निर्धूतस्तस्य तेजसा। पत्रे गुह्यान्तरे सक्तो मतिमान् संवृतोऽभवत्॥ ३१॥
sa tathāpyugratejāḥ sa nirdhūtastasya tejasā| patre guhyāntare sakto matimān saṃvṛto'bhavat|| 31||
स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम्। दिदृक्षुरसितापांगीमुपावर्तत रावणः॥ ३२॥
sa tāmasitakeśāntāṃ suśroṇīṃ saṃhatastanīm| didṛkṣurasitāpāṃgīmupāvartata rāvaṇaḥ|| 32||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टादशः सर्गः ॥५-१८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe aṣṭādaśaḥ sargaḥ ||5-18||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In