This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 19

Hanuman sees Maa Sita in despair at the sight of Ravana and how Ravana is trying to win her over.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे एकोनविंशः सर्गः ॥५-१९॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ekonaviṃśaḥ sargaḥ ||5-19||
तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता। रूपयौवनसम्पन्नं भूषणोत्तमभूषितम्॥ १॥
tasminneva tataḥ kāle rājaputrī tvaninditā| rūpayauvanasampannaṃ bhūṣaṇottamabhūṣitam|| 1||
ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम्। प्रावेपत वरारोहा प्रवाते कदली यथा॥ २॥
tato dṛṣṭvaiva vaidehī rāvaṇaṃ rākṣasādhipam| prāvepata varārohā pravāte kadalī yathā|| 2||
ऊरुभ्यामुदरं छाद्य बाहुभ्यां च पयोधरौ। उपविष्टा विशालाक्षी रुदती वरवर्णिनी॥ ३॥
ūrubhyāmudaraṃ chādya bāhubhyāṃ ca payodharau| upaviṣṭā viśālākṣī rudatī varavarṇinī|| 3||
दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः। ददर्श दीनां दुःखार्तां नावं सन्नामिवार्णवे॥ ४॥
daśagrīvastu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ| dadarśa dīnāṃ duḥkhārtāṃ nāvaṃ sannāmivārṇave|| 4||
असंवृतायामासीनां धरण्यां संशितव्रताम्। छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः॥ ५॥
asaṃvṛtāyāmāsīnāṃ dharaṇyāṃ saṃśitavratām| chinnāṃ prapatitāṃ bhūmau śākhāmiva vanaspateḥ|| 5||
मलमण्डनदिग्धांगीं मण्डनार्हाममण्डनाम्। मृणाली पङ्कदिग्धेव विभाति न विभाति च॥ ६॥
malamaṇḍanadigdhāṃgīṃ maṇḍanārhāmamaṇḍanām| mṛṇālī paṅkadigdheva vibhāti na vibhāti ca|| 6||
समीपं राजसिंहस्य रामस्य विदितात्मनः। संकल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः॥ ७॥
samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ| saṃkalpahayasaṃyuktairyāntīmiva manorathaiḥ|| 7||
शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम्। दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम्॥ ८॥
śuṣyantīṃ rudatīmekāṃ dhyānaśokaparāyaṇām| duḥkhasyāntamapaśyantīṃ rāmāṃ rāmamanuvratām|| 8||
चेष्टमानामथाविष्टां पन्नगेन्द्रवधूमिव। धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना॥ ९॥
ceṣṭamānāmathāviṣṭāṃ pannagendravadhūmiva| dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā|| 9||
वृत्तशीले कुले जातामाचारवति धार्मिके। पुनः संस्कारमापन्नां जातामिव च दुष्कुले॥ १०॥
vṛttaśīle kule jātāmācāravati dhārmike| punaḥ saṃskāramāpannāṃ jātāmiva ca duṣkule|| 10||
सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम्। प्रज्ञामिव परिक्षीणामाशां प्रतिहतामिव॥ ११॥
sannāmiva mahākīrtiṃ śraddhāmiva vimānitām| prajñāmiva parikṣīṇāmāśāṃ pratihatāmiva|| 11||
आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव। दीप्तामिव दिशं काले पूजामपहतामिव॥ १२॥
āyatīmiva vidhvastāmājñāṃ pratihatāmiva| dīptāmiva diśaṃ kāle pūjāmapahatāmiva|| 12||
पौर्णमासीमिव निशां तमोग्रस्तेन्दुमण्डलाम्। पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव॥ १३॥
paurṇamāsīmiva niśāṃ tamograstendumaṇḍalām| padminīmiva vidhvastāṃ hataśūrāṃ camūmiva|| 13||
प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम्। वेदीमिव परामृष्टां शान्तामग्निशिखामिव॥ १४॥
prabhāmiva tamodhvastāmupakṣīṇāmivāpagām| vedīmiva parāmṛṣṭāṃ śāntāmagniśikhāmiva|| 14||
उत्कृष्टपर्णकमलां वित्रासितविहंगमाम्। हस्तिहस्तपरामृष्टामाकुलामिव पद्मिनीम्॥ १५॥
utkṛṣṭaparṇakamalāṃ vitrāsitavihaṃgamām| hastihastaparāmṛṣṭāmākulāmiva padminīm|| 15||
पतिशोकातुरां शुष्कां नदीं विस्रावितामिव। परया मृजया हीनां कृष्णपक्षे निशामिव॥ १६॥
patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitāmiva| parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśāmiva|| 16||
सुकुमारीं सुजातांगीं रत्नगर्भगृहोचिताम्। तप्यमानामिवोष्णेन मृणालीमचिरोद‍्धृताम्॥ १७॥
sukumārīṃ sujātāṃgīṃ ratnagarbhagṛhocitām| tapyamānāmivoṣṇena mṛṇālīmaciroda‍्dhṛtām|| 17||
गृहीतामालितां स्तम्भे यूथपेन विनाकृताम्। निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव॥ १८॥
gṛhītāmālitāṃ stambhe yūthapena vinākṛtām| niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūmiva|| 18||
एकया दीर्घया वेण्या शोभमानामयत्नतः। नीलया नीरदापाये वनराज्या महीमिव॥ १९॥
ekayā dīrghayā veṇyā śobhamānāmayatnataḥ| nīlayā nīradāpāye vanarājyā mahīmiva|| 19||
उपवासेन शोकेन ध्यानेन च भयेन च। परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम्॥ २०॥
upavāsena śokena dhyānena ca bhayena ca| parikṣīṇāṃ kṛśāṃ dīnāmalpāhārāṃ tapodhanām|| 20||
आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव। भावेन रघुमुख्यस्य दशग्रीवपराभवम्॥ २१॥
āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatāmiva| bhāvena raghumukhyasya daśagrīvaparābhavam|| 21||
समीक्षमाणां रुदतीमनिन्दितां सुपक्ष्मताम्रायतशुक्ललोचनाम्। अनुव्रतां राममतीव मैथिलीं प्रलोभयामास वधाय रावणः॥ २२॥
samīkṣamāṇāṃ rudatīmaninditāṃ supakṣmatāmrāyataśuklalocanām| anuvratāṃ rāmamatīva maithilīṃ pralobhayāmāsa vadhāya rāvaṇaḥ|| 22||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनविंशः सर्गः ॥५-१९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ekonaviṃśaḥ sargaḥ ||5-19||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In