This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे एकोनविंशः सर्गः ॥५-१९॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ekonaviṃśaḥ sargaḥ ..5-19..
तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता। रूपयौवनसम्पन्नं भूषणोत्तमभूषितम्॥ १॥
tasminneva tataḥ kāle rājaputrī tvaninditā. rūpayauvanasampannaṃ bhūṣaṇottamabhūṣitam.. 1..
ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम्। प्रावेपत वरारोहा प्रवाते कदली यथा॥ २॥
tato dṛṣṭvaiva vaidehī rāvaṇaṃ rākṣasādhipam. prāvepata varārohā pravāte kadalī yathā.. 2..
ऊरुभ्यामुदरं छाद्य बाहुभ्यां च पयोधरौ। उपविष्टा विशालाक्षी रुदती वरवर्णिनी॥ ३॥
ūrubhyāmudaraṃ chādya bāhubhyāṃ ca payodharau. upaviṣṭā viśālākṣī rudatī varavarṇinī.. 3..
दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः। ददर्श दीनां दुःखार्तां नावं सन्नामिवार्णवे॥ ४॥
daśagrīvastu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ. dadarśa dīnāṃ duḥkhārtāṃ nāvaṃ sannāmivārṇave.. 4..
असंवृतायामासीनां धरण्यां संशितव्रताम्। छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः॥ ५॥
asaṃvṛtāyāmāsīnāṃ dharaṇyāṃ saṃśitavratām. chinnāṃ prapatitāṃ bhūmau śākhāmiva vanaspateḥ.. 5..
मलमण्डनदिग्धांगीं मण्डनार्हाममण्डनाम्। मृणाली पङ्कदिग्धेव विभाति न विभाति च॥ ६॥
malamaṇḍanadigdhāṃgīṃ maṇḍanārhāmamaṇḍanām. mṛṇālī paṅkadigdheva vibhāti na vibhāti ca.. 6..
समीपं राजसिंहस्य रामस्य विदितात्मनः। संकल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः॥ ७॥
samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ. saṃkalpahayasaṃyuktairyāntīmiva manorathaiḥ.. 7..
शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम्। दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम्॥ ८॥
śuṣyantīṃ rudatīmekāṃ dhyānaśokaparāyaṇām. duḥkhasyāntamapaśyantīṃ rāmāṃ rāmamanuvratām.. 8..
चेष्टमानामथाविष्टां पन्नगेन्द्रवधूमिव। धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना॥ ९॥
ceṣṭamānāmathāviṣṭāṃ pannagendravadhūmiva. dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā.. 9..
वृत्तशीले कुले जातामाचारवति धार्मिके। पुनः संस्कारमापन्नां जातामिव च दुष्कुले॥ १०॥
vṛttaśīle kule jātāmācāravati dhārmike. punaḥ saṃskāramāpannāṃ jātāmiva ca duṣkule.. 10..
सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम्। प्रज्ञामिव परिक्षीणामाशां प्रतिहतामिव॥ ११॥
sannāmiva mahākīrtiṃ śraddhāmiva vimānitām. prajñāmiva parikṣīṇāmāśāṃ pratihatāmiva.. 11..
आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव। दीप्तामिव दिशं काले पूजामपहतामिव॥ १२॥
āyatīmiva vidhvastāmājñāṃ pratihatāmiva. dīptāmiva diśaṃ kāle pūjāmapahatāmiva.. 12..
पौर्णमासीमिव निशां तमोग्रस्तेन्दुमण्डलाम्। पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव॥ १३॥
paurṇamāsīmiva niśāṃ tamograstendumaṇḍalām. padminīmiva vidhvastāṃ hataśūrāṃ camūmiva.. 13..
प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम्। वेदीमिव परामृष्टां शान्तामग्निशिखामिव॥ १४॥
prabhāmiva tamodhvastāmupakṣīṇāmivāpagām. vedīmiva parāmṛṣṭāṃ śāntāmagniśikhāmiva.. 14..
उत्कृष्टपर्णकमलां वित्रासितविहंगमाम्। हस्तिहस्तपरामृष्टामाकुलामिव पद्मिनीम्॥ १५॥
utkṛṣṭaparṇakamalāṃ vitrāsitavihaṃgamām. hastihastaparāmṛṣṭāmākulāmiva padminīm.. 15..
पतिशोकातुरां शुष्कां नदीं विस्रावितामिव। परया मृजया हीनां कृष्णपक्षे निशामिव॥ १६॥
patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitāmiva. parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśāmiva.. 16..
सुकुमारीं सुजातांगीं रत्नगर्भगृहोचिताम्। तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम्॥ १७॥
sukumārīṃ sujātāṃgīṃ ratnagarbhagṛhocitām. tapyamānāmivoṣṇena mṛṇālīmaciroddhṛtām.. 17..
गृहीतामालितां स्तम्भे यूथपेन विनाकृताम्। निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव॥ १८॥
gṛhītāmālitāṃ stambhe yūthapena vinākṛtām. niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūmiva.. 18..
एकया दीर्घया वेण्या शोभमानामयत्नतः। नीलया नीरदापाये वनराज्या महीमिव॥ १९॥
ekayā dīrghayā veṇyā śobhamānāmayatnataḥ. nīlayā nīradāpāye vanarājyā mahīmiva.. 19..
उपवासेन शोकेन ध्यानेन च भयेन च। परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम्॥ २०॥
upavāsena śokena dhyānena ca bhayena ca. parikṣīṇāṃ kṛśāṃ dīnāmalpāhārāṃ tapodhanām.. 20..
आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव। भावेन रघुमुख्यस्य दशग्रीवपराभवम्॥ २१॥
āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatāmiva. bhāvena raghumukhyasya daśagrīvaparābhavam.. 21..
समीक्षमाणां रुदतीमनिन्दितां सुपक्ष्मताम्रायतशुक्ललोचनाम्। अनुव्रतां राममतीव मैथिलीं प्रलोभयामास वधाय रावणः॥ २२॥
samīkṣamāṇāṃ rudatīmaninditāṃ supakṣmatāmrāyataśuklalocanām. anuvratāṃ rāmamatīva maithilīṃ pralobhayāmāsa vadhāya rāvaṇaḥ.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनविंशः सर्गः ॥५-१९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ekonaviṃśaḥ sargaḥ ..5-19..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In