श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe dvitīyaḥ sargaḥ ||5-2||
स सागरमनाधृष्यमतिक्रम्य महाबलः। त्रिकूटस्य तटे लंकां स्थितः स्वस्थो ददर्श ह॥ १॥
sa sāgaramanādhṛṣyamatikramya mahābalaḥ| trikūṭasya taṭe laṃkāṃ sthitaḥ svastho dadarśa ha|| 1||
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान्। अभिवृष्टस्ततस्तत्र बभौ पुष्पमयो हरिः॥ २॥
tataḥ pādapamuktena puṣpavarṣeṇa vīryavān| abhivṛṣṭastatastatra babhau puṣpamayo hariḥ|| 2||
योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः। अनिःश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति॥ ३॥
yojanānāṃ śataṃ śrīmāṃstīrtvāpyuttamavikramaḥ| aniḥśvasan kapistatra na glānimadhigacchati|| 3||
शतान्यहं योजनानां क्रमेयं सुबहून्यपि। किं पुनः सागरस्यान्तं संख्यातं शतयोजनम्॥ ४॥
śatānyahaṃ yojanānāṃ krameyaṃ subahūnyapi| kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam|| 4||
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः। जगाम वेगवाँल्लंकां लङ्घयित्वा महोदधिम्॥ ५॥
sa tu vīryavatāṃ śreṣṭhaḥ plavatāmapi cottamaḥ| jagāma vegavāँllaṃkāṃ laṅghayitvā mahodadhim|| 5||
शाद्वलानि च नीलानि गन्धवन्ति वनानि च। मधुमन्ति च मध्येन जगाम नगवन्ति च॥ ६॥
śādvalāni ca nīlāni gandhavanti vanāni ca| madhumanti ca madhyena jagāma nagavanti ca|| 6||
शैलांश्च तरुसंछन्नान् वनराजीश्च पुष्पिताः। अभिचक्राम तेजस्वी हनूमान् प्लवगर्षभः॥ ७॥
śailāṃśca tarusaṃchannān vanarājīśca puṣpitāḥ| abhicakrāma tejasvī hanūmān plavagarṣabhaḥ|| 7||
स तस्मिन्नचले तिष्ठन् वनान्युपवनानि च। स नगाग्रे स्थितां लंकां ददर्श पवनात्मजः॥ ८॥
sa tasminnacale tiṣṭhan vanānyupavanāni ca| sa nagāgre sthitāṃ laṃkāṃ dadarśa pavanātmajaḥ|| 8||
सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान्। प्रियालान् मुचुलिन्दांश्च कुटजान् केतकानपि॥ ९॥
saralān karṇikārāṃśca kharjūrāṃśca supuṣpitān| priyālān muculindāṃśca kuṭajān ketakānapi|| 9||
प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा। असनान् कोविदारांश्च करवीरांश्च पुष्पितान्॥ १०॥
priyaṅgūn gandhapūrṇāṃśca nīpān saptacchadāṃstathā| asanān kovidārāṃśca karavīrāṃśca puṣpitān|| 10||
पुष्पभारनिबद्धांश्च तथा मुकुलितानपि। पादपान् विहगाकीर्णान् पवनाधूतमस्तकान्॥ ११॥
puṣpabhāranibaddhāṃśca tathā mukulitānapi| pādapān vihagākīrṇān pavanādhūtamastakān|| 11||
हंसकारण्डवाकीर्णा वापीः पद्मोत्पलावृताः। आक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान्॥ १२॥
haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāvṛtāḥ| ākrīḍān vividhān ramyān vividhāṃśca jalāśayān|| 12||
संततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः। उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः॥ १३॥
saṃtatān vividhairvṛkṣaiḥ sarvartuphalapuṣpitaiḥ| udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ|| 13||
समासाद्य च लक्ष्मीवाँल्लंकां रावणपालिताम्। परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम्॥ १४॥
samāsādya ca lakṣmīvāँllaṃkāṃ rāvaṇapālitām| parikhābhiḥ sapadmābhiḥ sotpalābhiralaṃkṛtām|| 14||
सीतापहरणात् तेन रावणेन सुरक्षिताम्। समन्ताद् विचरद्भिश्च राक्षसैरुग्रधन्वभिः॥ १५॥
sītāpaharaṇāt tena rāvaṇena surakṣitām| samantād vicaradbhiśca rākṣasairugradhanvabhiḥ|| 15||
काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम्। गृहैश्च गिरिसंकाशैः शारदाम्बुदसंनिभैः॥ १६॥
kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm| gṛhaiśca girisaṃkāśaiḥ śāradāmbudasaṃnibhaiḥ|| 16||
पाण्डुराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम्। अट्टालकशताकीर्णां पताकाध्वजशोभिताम्॥ १७॥
pāṇḍurābhiḥ pratolībhiruccābhirabhisaṃvṛtām| aṭṭālakaśatākīrṇāṃ patākādhvajaśobhitām|| 17||
तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविराजितैः। ददर्श हनुमाँल्लंकां देवो देवपुरीमिव॥ १८॥
toraṇaiḥ kāñcanairdivyairlatāpaṅktivirājitaiḥ| dadarśa hanumāँllaṃkāṃ devo devapurīmiva|| 18||
गिरिमूर्ध्नि स्थितां लंकां पाण्डुरैर्भवनैः शुभैः। ददर्श स कपिः श्रीमान् पुरीमाकाशगामिव॥ १९॥
girimūrdhni sthitāṃ laṃkāṃ pāṇḍurairbhavanaiḥ śubhaiḥ| dadarśa sa kapiḥ śrīmān purīmākāśagāmiva|| 19||
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा। प्लवमानामिवाकाशे ददर्श हनुमान् कपिः॥ २०॥
pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā| plavamānāmivākāśe dadarśa hanumān kapiḥ|| 20||
वप्रप्राकारजघनां विपुलाम्बुवनाम्बराम्। शतघ्नीशूलकेशान्तामट्टालकावतंसकाम्॥ २१॥
vapraprākārajaghanāṃ vipulāmbuvanāmbarām| śataghnīśūlakeśāntāmaṭṭālakāvataṃsakām|| 21||
मनसेव कृतां लंकां निर्मितां विश्वकर्मणा। द्वारमुत्तरमासाद्य चिन्तयामास वानरः॥ २२॥
manaseva kṛtāṃ laṃkāṃ nirmitāṃ viśvakarmaṇā| dvāramuttaramāsādya cintayāmāsa vānaraḥ|| 22||
कैलासनिलयप्रख्यमालिखन्तमिवाम्बरम्। ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः॥ २३॥
kailāsanilayaprakhyamālikhantamivāmbaram| dhriyamāṇamivākāśamucchritairbhavanottamaiḥ|| 23||
सम्पूर्णा राक्षसैर्घोरैर्नागैर्भोगवतीमिव। अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा॥ २४॥
sampūrṇā rākṣasairghorairnāgairbhogavatīmiva| acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā|| 24||
दंष्ट्राभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः। रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव॥ २५॥
daṃṣṭrābhirbahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ| rakṣitāṃ rākṣasairghorairguhāmāśīviṣairiva|| 25||
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः। रावणं च रिपुं घोरं चिन्तयामास वानरः॥ २६॥
tasyāśca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ| rāvaṇaṃ ca ripuṃ ghoraṃ cintayāmāsa vānaraḥ|| 26||
आगत्यापीह हरयो भविष्यन्ति निरर्थकाः। नहि युद्धेन वै लंका शक्या जेतुं सुरैरपि॥ २७॥
āgatyāpīha harayo bhaviṣyanti nirarthakāḥ| nahi yuddhena vai laṃkā śakyā jetuṃ surairapi|| 27||
इमां त्वविषमां लंकां दुर्गां रावणपालिताम्। प्राप्यापि सुमहाबाहुः किं करिष्यति राघवः॥ २८॥
imāṃ tvaviṣamāṃ laṃkāṃ durgāṃ rāvaṇapālitām| prāpyāpi sumahābāhuḥ kiṃ kariṣyati rāghavaḥ|| 28||
अवकाशो न साम्नस्तु राक्षसेष्वभिगम्यते। न दानस्य न भेदस्य नैव युद्धस्य दृश्यते॥ २९॥
avakāśo na sāmnastu rākṣaseṣvabhigamyate| na dānasya na bhedasya naiva yuddhasya dṛśyate|| 29||
चतुर्णामेव हि गतिर्वानराणां तरस्विनाम्। वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः॥ ३०॥
caturṇāmeva hi gatirvānarāṇāṃ tarasvinām| vāliputrasya nīlasya mama rājñaśca dhīmataḥ|| 30||
यावज्जानामि वैदेहीं यदि जीवति वा न वा। तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम्॥ ३१॥
yāvajjānāmi vaidehīṃ yadi jīvati vā na vā| tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām|| 31||
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः। गिरेः शृङ्गे स्थितस्तस्मिन् रामस्याभ्युदयं ततः॥ ३२॥
tataḥ sa cintayāmāsa muhūrtaṃ kapikuñjaraḥ| gireḥ śṛṅge sthitastasmin rāmasyābhyudayaṃ tataḥ|| 32||
अनेन रूपेण मया न शक्या रक्षसां पुरी। प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः॥ ३३॥
anena rūpeṇa mayā na śakyā rakṣasāṃ purī| praveṣṭuṃ rākṣasairguptā krūrairbalasamanvitaiḥ|| 33||
महौजसो महावीर्या बलवन्तश्च राक्षसाः। वञ्चनीया मया सर्वे जानकीं परिमार्गता॥ ३४॥
mahaujaso mahāvīryā balavantaśca rākṣasāḥ| vañcanīyā mayā sarve jānakīṃ parimārgatā|| 34||
लक्ष्यालक्ष्येण रूपेण रात्रौ लंकापुरी मया। प्राप्तकालं प्रवेष्टुं मे कृत्यं साधयितुं महत्॥ ३५॥
lakṣyālakṣyeṇa rūpeṇa rātrau laṃkāpurī mayā| prāptakālaṃ praveṣṭuṃ me kṛtyaṃ sādhayituṃ mahat|| 35||
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः। हनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः॥ ३६॥
tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ| hanūmāṃścintayāmāsa viniḥśvasya muhurmuhuḥ|| 36||
केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्। अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना॥ ३७॥
kenopāyena paśyeyaṃ maithilīṃ janakātmajām| adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā|| 37||
न विनश्येत् कथं कार्यं रामस्य विदितात्मनः। एकामेकस्तु पश्येयं रहिते जनकात्मजाम्॥ ३८॥
na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ| ekāmekastu paśyeyaṃ rahite janakātmajām|| 38||
भूताश्चार्था विनश्यन्ति देशकालविरोधिताः। विक्लवं दूतमासाद्य तमः सूर्योदये यथा॥ ३९॥
bhūtāścārthā vinaśyanti deśakālavirodhitāḥ| viklavaṃ dūtamāsādya tamaḥ sūryodaye yathā|| 39||
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते। घातयन्तीह कार्याणि दूताः पण्डितमानिनः॥ ४०॥
arthānarthāntare buddhirniścitāpi na śobhate| ghātayantīha kāryāṇi dūtāḥ paṇḍitamāninaḥ|| 40||
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत्। लङ्घनं च समुद्रस्य कथं नु न भवेद् वृथा॥ ४१॥
na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet| laṅghanaṃ ca samudrasya kathaṃ nu na bhaved vṛthā|| 41||
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः। भवेद् व्यर्थमिदं कार्यं रावणानर्थमिच्छतः॥ ४२॥
mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ| bhaved vyarthamidaṃ kāryaṃ rāvaṇānarthamicchataḥ|| 42||
नहि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः। अपि राक्षसरूपेण किमुतान्येन केनचित्॥ ४३॥
nahi śakyaṃ kvacit sthātumavijñātena rākṣasaiḥ| api rākṣasarūpeṇa kimutānyena kenacit|| 43||
वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम। नह्यत्राविदितं किंचिद् रक्षसां भीमकर्मणाम्॥ ४४॥
vāyurapyatra nājñātaścarediti matirmama| nahyatrāviditaṃ kiṃcid rakṣasāṃ bhīmakarmaṇām|| 44||
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः। विनाशमुपयास्यामि भर्तुरर्थश्च हास्यति॥ ४५॥
ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ| vināśamupayāsyāmi bharturarthaśca hāsyati|| 45||
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः। लंकामभिपतिष्यामि राघवस्यार्थसिद्धये॥ ४६॥
tadahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ| laṃkāmabhipatiṣyāmi rāghavasyārthasiddhaye|| 46||
रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम्। प्रविश्य भवनं सर्वं द्रक्ष्यामि जनकात्मजाम्॥ ४७॥
rāvaṇasya purīṃ rātrau praviśya sudurāsadām| praviśya bhavanaṃ sarvaṃ drakṣyāmi janakātmajām|| 47||
इति निश्चित्य हनुमान् सूर्यस्यास्तमयं कपिः। आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः॥ ४८॥
iti niścitya hanumān sūryasyāstamayaṃ kapiḥ| ācakāṅkṣe tadā vīro vaidehyā darśanotsukaḥ|| 48||
सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः। वृषदंशकमात्रोऽथ बभूवाद्भुतदर्शनः॥ ४९॥
sūrye cāstaṃ gate rātrau dehaṃ saṃkṣipya mārutiḥ| vṛṣadaṃśakamātro'tha babhūvādbhutadarśanaḥ|| 49||
प्रदोषकाले हनुमांस्तूर्णमुत्पत्य वीर्यवान्। प्रविवेश पुरीं रम्यां प्रविभक्तमहापथाम्॥ ५०॥
pradoṣakāle hanumāṃstūrṇamutpatya vīryavān| praviveśa purīṃ ramyāṃ pravibhaktamahāpathām|| 50||
प्रासादमालाविततां स्तम्भैः काञ्चनसंनिभैः। शातकुम्भनिभैर्जालैर्गन्धर्वनगरोपमाम्॥ ५१॥
prāsādamālāvitatāṃ stambhaiḥ kāñcanasaṃnibhaiḥ| śātakumbhanibhairjālairgandharvanagaropamām|| 51||
सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम्। तलैः स्फटिकसंकीर्णैः कार्तस्वरविभूषितैः॥ ५२॥
saptabhaumāṣṭabhaumaiśca sa dadarśa mahāpurīm| talaiḥ sphaṭikasaṃkīrṇaiḥ kārtasvaravibhūṣitaiḥ|| 52||
वैदूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः। तैस्तैः शुशुभिरे तानि भवनान्यत्र रक्षसाम्॥ ५३॥
vaidūryamaṇicitraiśca muktājālavibhūṣitaiḥ| taistaiḥ śuśubhire tāni bhavanānyatra rakṣasām|| 53||
काञ्चनानि विचित्राणि तोरणानि च रक्षसाम्। लंकामुद्योतयामासुः सर्वतः समलंकृताम्॥ ५४॥
kāñcanāni vicitrāṇi toraṇāni ca rakṣasām| laṃkāmudyotayāmāsuḥ sarvataḥ samalaṃkṛtām|| 54||
अचिन्त्यामद्भुताकारां दृष्ट्वा लंकां महाकपिः। आसीद् विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः॥ ५५॥
acintyāmadbhutākārāṃ dṛṣṭvā laṃkāṃ mahākapiḥ| āsīd viṣaṇṇo hṛṣṭaśca vaidehyā darśanotsukaḥ|| 55||
स पाण्डुराविद्धविमानमालिनीं महार्हजाम्बूनदजालतोरणाम्। यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः सुपालिताम्॥ ५६॥
sa pāṇḍurāviddhavimānamālinīṃ mahārhajāmbūnadajālatoraṇām| yaśasvinīṃ rāvaṇabāhupālitāṃ kṣapācarairbhīmabalaiḥ supālitām|| 56||
चन्द्रोऽपि साचिव्यमिवास्य कुर्वं- स्तारागणैर्मध्यगतो विराजन्। ज्योत्स्नावितानेन वितत्य लोका- नुत्तिष्ठतेऽनेकसहस्ररश्मिः॥ ५७॥
candro'pi sācivyamivāsya kurvaṃ- stārāgaṇairmadhyagato virājan| jyotsnāvitānena vitatya lokā- nuttiṣṭhate'nekasahasraraśmiḥ|| 57||
शङ्खप्रभं क्षीरमृणालवर्ण- मुद्गच्छमानं व्यवभासमानम्। ददर्श चन्द्रं स कपिप्रवीरः पोप्लूयमानं सरसीव हंसम्॥ ५८॥
śaṅkhaprabhaṃ kṣīramṛṇālavarṇa- muda्gacchamānaṃ vyavabhāsamānam| dadarśa candraṃ sa kapipravīraḥ poplūyamānaṃ sarasīva haṃsam|| 58||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe dvitīyaḥ sargaḥ ||5-2||