This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe dvitīyaḥ sargaḥ ..5-2..
स सागरमनाधृष्यमतिक्रम्य महाबलः। त्रिकूटस्य तटे लंकां स्थितः स्वस्थो ददर्श ह॥ १॥
sa sāgaramanādhṛṣyamatikramya mahābalaḥ. trikūṭasya taṭe laṃkāṃ sthitaḥ svastho dadarśa ha.. 1..
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान्। अभिवृष्टस्ततस्तत्र बभौ पुष्पमयो हरिः॥ २॥
tataḥ pādapamuktena puṣpavarṣeṇa vīryavān. abhivṛṣṭastatastatra babhau puṣpamayo hariḥ.. 2..
योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः। अनिःश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति॥ ३॥
yojanānāṃ śataṃ śrīmāṃstīrtvāpyuttamavikramaḥ. aniḥśvasan kapistatra na glānimadhigacchati.. 3..
शतान्यहं योजनानां क्रमेयं सुबहून्यपि। किं पुनः सागरस्यान्तं संख्यातं शतयोजनम्॥ ४॥
śatānyahaṃ yojanānāṃ krameyaṃ subahūnyapi. kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam.. 4..
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः। जगाम वेगवाँल्लंकां लङ्घयित्वा महोदधिम्॥ ५॥
sa tu vīryavatāṃ śreṣṭhaḥ plavatāmapi cottamaḥ. jagāma vegavām̐llaṃkāṃ laṅghayitvā mahodadhim.. 5..
शाद्वलानि च नीलानि गन्धवन्ति वनानि च। मधुमन्ति च मध्येन जगाम नगवन्ति च॥ ६॥
śādvalāni ca nīlāni gandhavanti vanāni ca. madhumanti ca madhyena jagāma nagavanti ca.. 6..
शैलांश्च तरुसंछन्नान् वनराजीश्च पुष्पिताः। अभिचक्राम तेजस्वी हनूमान् प्लवगर्षभः॥ ७॥
śailāṃśca tarusaṃchannān vanarājīśca puṣpitāḥ. abhicakrāma tejasvī hanūmān plavagarṣabhaḥ.. 7..
स तस्मिन्नचले तिष्ठन् वनान्युपवनानि च। स नगाग्रे स्थितां लंकां ददर्श पवनात्मजः॥ ८॥
sa tasminnacale tiṣṭhan vanānyupavanāni ca. sa nagāgre sthitāṃ laṃkāṃ dadarśa pavanātmajaḥ.. 8..
सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान्। प्रियालान् मुचुलिन्दांश्च कुटजान् केतकानपि॥ ९॥
saralān karṇikārāṃśca kharjūrāṃśca supuṣpitān. priyālān muculindāṃśca kuṭajān ketakānapi.. 9..
प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा। असनान् कोविदारांश्च करवीरांश्च पुष्पितान्॥ १०॥
priyaṅgūn gandhapūrṇāṃśca nīpān saptacchadāṃstathā. asanān kovidārāṃśca karavīrāṃśca puṣpitān.. 10..
पुष्पभारनिबद्धांश्च तथा मुकुलितानपि। पादपान् विहगाकीर्णान् पवनाधूतमस्तकान्॥ ११॥
puṣpabhāranibaddhāṃśca tathā mukulitānapi. pādapān vihagākīrṇān pavanādhūtamastakān.. 11..
हंसकारण्डवाकीर्णा वापीः पद्मोत्पलावृताः। आक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान्॥ १२॥
haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāvṛtāḥ. ākrīḍān vividhān ramyān vividhāṃśca jalāśayān.. 12..
संततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः। उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः॥ १३॥
saṃtatān vividhairvṛkṣaiḥ sarvartuphalapuṣpitaiḥ. udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ.. 13..
समासाद्य च लक्ष्मीवाँल्लंकां रावणपालिताम्। परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम्॥ १४॥
samāsādya ca lakṣmīvām̐llaṃkāṃ rāvaṇapālitām. parikhābhiḥ sapadmābhiḥ sotpalābhiralaṃkṛtām.. 14..
सीतापहरणात् तेन रावणेन सुरक्षिताम्। समन्ताद् विचरद्भिश्च राक्षसैरुग्रधन्वभिः॥ १५॥
sītāpaharaṇāt tena rāvaṇena surakṣitām. samantād vicaradbhiśca rākṣasairugradhanvabhiḥ.. 15..
काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम्। गृहैश्च गिरिसंकाशैः शारदाम्बुदसंनिभैः॥ १६॥
kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm. gṛhaiśca girisaṃkāśaiḥ śāradāmbudasaṃnibhaiḥ.. 16..
पाण्डुराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम्। अट्टालकशताकीर्णां पताकाध्वजशोभिताम्॥ १७॥
pāṇḍurābhiḥ pratolībhiruccābhirabhisaṃvṛtām. aṭṭālakaśatākīrṇāṃ patākādhvajaśobhitām.. 17..
तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविराजितैः। ददर्श हनुमाँल्लंकां देवो देवपुरीमिव॥ १८॥
toraṇaiḥ kāñcanairdivyairlatāpaṅktivirājitaiḥ. dadarśa hanumām̐llaṃkāṃ devo devapurīmiva.. 18..
गिरिमूर्ध्नि स्थितां लंकां पाण्डुरैर्भवनैः शुभैः। ददर्श स कपिः श्रीमान् पुरीमाकाशगामिव॥ १९॥
girimūrdhni sthitāṃ laṃkāṃ pāṇḍurairbhavanaiḥ śubhaiḥ. dadarśa sa kapiḥ śrīmān purīmākāśagāmiva.. 19..
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा। प्लवमानामिवाकाशे ददर्श हनुमान् कपिः॥ २०॥
pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā. plavamānāmivākāśe dadarśa hanumān kapiḥ.. 20..
वप्रप्राकारजघनां विपुलाम्बुवनाम्बराम्। शतघ्नीशूलकेशान्तामट्टालकावतंसकाम्॥ २१॥
vapraprākārajaghanāṃ vipulāmbuvanāmbarām. śataghnīśūlakeśāntāmaṭṭālakāvataṃsakām.. 21..
मनसेव कृतां लंकां निर्मितां विश्वकर्मणा। द्वारमुत्तरमासाद्य चिन्तयामास वानरः॥ २२॥
manaseva kṛtāṃ laṃkāṃ nirmitāṃ viśvakarmaṇā. dvāramuttaramāsādya cintayāmāsa vānaraḥ.. 22..
कैलासनिलयप्रख्यमालिखन्तमिवाम्बरम्। ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः॥ २३॥
kailāsanilayaprakhyamālikhantamivāmbaram. dhriyamāṇamivākāśamucchritairbhavanottamaiḥ.. 23..
सम्पूर्णा राक्षसैर्घोरैर्नागैर्भोगवतीमिव। अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा॥ २४॥
sampūrṇā rākṣasairghorairnāgairbhogavatīmiva. acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā.. 24..
दंष्ट्राभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः। रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव॥ २५॥
daṃṣṭrābhirbahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ. rakṣitāṃ rākṣasairghorairguhāmāśīviṣairiva.. 25..
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः। रावणं च रिपुं घोरं चिन्तयामास वानरः॥ २६॥
tasyāśca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ. rāvaṇaṃ ca ripuṃ ghoraṃ cintayāmāsa vānaraḥ.. 26..
आगत्यापीह हरयो भविष्यन्ति निरर्थकाः। नहि युद्धेन वै लंका शक्या जेतुं सुरैरपि॥ २७॥
āgatyāpīha harayo bhaviṣyanti nirarthakāḥ. nahi yuddhena vai laṃkā śakyā jetuṃ surairapi.. 27..
इमां त्वविषमां लंकां दुर्गां रावणपालिताम्। प्राप्यापि सुमहाबाहुः किं करिष्यति राघवः॥ २८॥
imāṃ tvaviṣamāṃ laṃkāṃ durgāṃ rāvaṇapālitām. prāpyāpi sumahābāhuḥ kiṃ kariṣyati rāghavaḥ.. 28..
अवकाशो न साम्नस्तु राक्षसेष्वभिगम्यते। न दानस्य न भेदस्य नैव युद्धस्य दृश्यते॥ २९॥
avakāśo na sāmnastu rākṣaseṣvabhigamyate. na dānasya na bhedasya naiva yuddhasya dṛśyate.. 29..
चतुर्णामेव हि गतिर्वानराणां तरस्विनाम्। वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः॥ ३०॥
caturṇāmeva hi gatirvānarāṇāṃ tarasvinām. vāliputrasya nīlasya mama rājñaśca dhīmataḥ.. 30..
यावज्जानामि वैदेहीं यदि जीवति वा न वा। तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम्॥ ३१॥
yāvajjānāmi vaidehīṃ yadi jīvati vā na vā. tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām.. 31..
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः। गिरेः शृङ्गे स्थितस्तस्मिन् रामस्याभ्युदयं ततः॥ ३२॥
tataḥ sa cintayāmāsa muhūrtaṃ kapikuñjaraḥ. gireḥ śṛṅge sthitastasmin rāmasyābhyudayaṃ tataḥ.. 32..
अनेन रूपेण मया न शक्या रक्षसां पुरी। प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः॥ ३३॥
anena rūpeṇa mayā na śakyā rakṣasāṃ purī. praveṣṭuṃ rākṣasairguptā krūrairbalasamanvitaiḥ.. 33..
महौजसो महावीर्या बलवन्तश्च राक्षसाः। वञ्चनीया मया सर्वे जानकीं परिमार्गता॥ ३४॥
mahaujaso mahāvīryā balavantaśca rākṣasāḥ. vañcanīyā mayā sarve jānakīṃ parimārgatā.. 34..
लक्ष्यालक्ष्येण रूपेण रात्रौ लंकापुरी मया। प्राप्तकालं प्रवेष्टुं मे कृत्यं साधयितुं महत्॥ ३५॥
lakṣyālakṣyeṇa rūpeṇa rātrau laṃkāpurī mayā. prāptakālaṃ praveṣṭuṃ me kṛtyaṃ sādhayituṃ mahat.. 35..
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः। हनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः॥ ३६॥
tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ. hanūmāṃścintayāmāsa viniḥśvasya muhurmuhuḥ.. 36..
केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्। अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना॥ ३७॥
kenopāyena paśyeyaṃ maithilīṃ janakātmajām. adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā.. 37..
न विनश्येत् कथं कार्यं रामस्य विदितात्मनः। एकामेकस्तु पश्येयं रहिते जनकात्मजाम्॥ ३८॥
na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ. ekāmekastu paśyeyaṃ rahite janakātmajām.. 38..
भूताश्चार्था विनश्यन्ति देशकालविरोधिताः। विक्लवं दूतमासाद्य तमः सूर्योदये यथा॥ ३९॥
bhūtāścārthā vinaśyanti deśakālavirodhitāḥ. viklavaṃ dūtamāsādya tamaḥ sūryodaye yathā.. 39..
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते। घातयन्तीह कार्याणि दूताः पण्डितमानिनः॥ ४०॥
arthānarthāntare buddhirniścitāpi na śobhate. ghātayantīha kāryāṇi dūtāḥ paṇḍitamāninaḥ.. 40..
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत्। लङ्घनं च समुद्रस्य कथं नु न भवेद् वृथा॥ ४१॥
na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet. laṅghanaṃ ca samudrasya kathaṃ nu na bhaved vṛthā.. 41..
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः। भवेद् व्यर्थमिदं कार्यं रावणानर्थमिच्छतः॥ ४२॥
mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ. bhaved vyarthamidaṃ kāryaṃ rāvaṇānarthamicchataḥ.. 42..
नहि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः। अपि राक्षसरूपेण किमुतान्येन केनचित्॥ ४३॥
nahi śakyaṃ kvacit sthātumavijñātena rākṣasaiḥ. api rākṣasarūpeṇa kimutānyena kenacit.. 43..
वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम। नह्यत्राविदितं किंचिद् रक्षसां भीमकर्मणाम्॥ ४४॥
vāyurapyatra nājñātaścarediti matirmama. nahyatrāviditaṃ kiṃcid rakṣasāṃ bhīmakarmaṇām.. 44..
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः। विनाशमुपयास्यामि भर्तुरर्थश्च हास्यति॥ ४५॥
ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ. vināśamupayāsyāmi bharturarthaśca hāsyati.. 45..
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः। लंकामभिपतिष्यामि राघवस्यार्थसिद्धये॥ ४६॥
tadahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ. laṃkāmabhipatiṣyāmi rāghavasyārthasiddhaye.. 46..
रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम्। प्रविश्य भवनं सर्वं द्रक्ष्यामि जनकात्मजाम्॥ ४७॥
rāvaṇasya purīṃ rātrau praviśya sudurāsadām. praviśya bhavanaṃ sarvaṃ drakṣyāmi janakātmajām.. 47..
इति निश्चित्य हनुमान् सूर्यस्यास्तमयं कपिः। आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः॥ ४८॥
iti niścitya hanumān sūryasyāstamayaṃ kapiḥ. ācakāṅkṣe tadā vīro vaidehyā darśanotsukaḥ.. 48..
सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः। वृषदंशकमात्रोऽथ बभूवाद्भुतदर्शनः॥ ४९॥
sūrye cāstaṃ gate rātrau dehaṃ saṃkṣipya mārutiḥ. vṛṣadaṃśakamātro'tha babhūvādbhutadarśanaḥ.. 49..
प्रदोषकाले हनुमांस्तूर्णमुत्पत्य वीर्यवान्। प्रविवेश पुरीं रम्यां प्रविभक्तमहापथाम्॥ ५०॥
pradoṣakāle hanumāṃstūrṇamutpatya vīryavān. praviveśa purīṃ ramyāṃ pravibhaktamahāpathām.. 50..
प्रासादमालाविततां स्तम्भैः काञ्चनसंनिभैः। शातकुम्भनिभैर्जालैर्गन्धर्वनगरोपमाम्॥ ५१॥
prāsādamālāvitatāṃ stambhaiḥ kāñcanasaṃnibhaiḥ. śātakumbhanibhairjālairgandharvanagaropamām.. 51..
सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम्। तलैः स्फटिकसंकीर्णैः कार्तस्वरविभूषितैः॥ ५२॥
saptabhaumāṣṭabhaumaiśca sa dadarśa mahāpurīm. talaiḥ sphaṭikasaṃkīrṇaiḥ kārtasvaravibhūṣitaiḥ.. 52..
वैदूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः। तैस्तैः शुशुभिरे तानि भवनान्यत्र रक्षसाम्॥ ५३॥
vaidūryamaṇicitraiśca muktājālavibhūṣitaiḥ. taistaiḥ śuśubhire tāni bhavanānyatra rakṣasām.. 53..
काञ्चनानि विचित्राणि तोरणानि च रक्षसाम्। लंकामुद्योतयामासुः सर्वतः समलंकृताम्॥ ५४॥
kāñcanāni vicitrāṇi toraṇāni ca rakṣasām. laṃkāmudyotayāmāsuḥ sarvataḥ samalaṃkṛtām.. 54..
अचिन्त्यामद्भुताकारां दृष्ट्वा लंकां महाकपिः। आसीद् विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः॥ ५५॥
acintyāmadbhutākārāṃ dṛṣṭvā laṃkāṃ mahākapiḥ. āsīd viṣaṇṇo hṛṣṭaśca vaidehyā darśanotsukaḥ.. 55..
स पाण्डुराविद्धविमानमालिनीं महार्हजाम्बूनदजालतोरणाम्। यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः सुपालिताम्॥ ५६॥
sa pāṇḍurāviddhavimānamālinīṃ mahārhajāmbūnadajālatoraṇām. yaśasvinīṃ rāvaṇabāhupālitāṃ kṣapācarairbhīmabalaiḥ supālitām.. 56..
चन्द्रोऽपि साचिव्यमिवास्य कुर्वं- स्तारागणैर्मध्यगतो विराजन्। ज्योत्स्नावितानेन वितत्य लोका- नुत्तिष्ठतेऽनेकसहस्ररश्मिः॥ ५७॥
candro'pi sācivyamivāsya kurvaṃ- stārāgaṇairmadhyagato virājan. jyotsnāvitānena vitatya lokā- nuttiṣṭhate'nekasahasraraśmiḥ.. 57..
शङ्खप्रभं क्षीरमृणालवर्ण- मुद्गच्छमानं व्यवभासमानम्। ददर्श चन्द्रं स कपिप्रवीरः पोप्लूयमानं सरसीव हंसम्॥ ५८॥
śaṅkhaprabhaṃ kṣīramṛṇālavarṇa- mudgacchamānaṃ vyavabhāsamānam. dadarśa candraṃ sa kapipravīraḥ poplūyamānaṃ sarasīva haṃsam.. 58..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe dvitīyaḥ sargaḥ ..5-2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In