This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 20

Ravana tries to woo Maa Sita by coaxing words and trying desperately to win her over.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे विंशः सर्गः ॥५-२०॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe viṃśaḥ sargaḥ ||5-20||
स तां परिवृतां दीनां निरानन्दां तपस्विनीम्। साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः॥ १॥
sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm| sākārairmadhurairvākyairnyadarśayata rāvaṇaḥ|| 1||
मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम्। अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि॥ २॥
māṃ dṛṣṭvā nāganāsoru gūhamānā stanodaram| adarśanamivātmānaṃ bhayānnetuṃ tvamicchasi|| 2||
कामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये। सर्वांगगुणसम्पन्ने सर्वलोकमनोहरे॥ ३॥
kāmaye tvāṃ viśālākṣi bahu manyasva māṃ priye| sarvāṃgaguṇasampanne sarvalokamanohare|| 3||
नेह किञ्चिन्मनुष्या वा राक्षसाः कामरूपिणः। व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम्॥ ४॥
neha kiñcinmanuṣyā vā rākṣasāḥ kāmarūpiṇaḥ| vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam|| 4||
स्वधर्मो रक्षसां भीरु सर्वदैव न संशयः। गमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा॥ ५॥
svadharmo rakṣasāṃ bhīru sarvadaiva na saṃśayaḥ| gamanaṃ vā parastrīṇāṃ haraṇaṃ sampramathya vā|| 5||
एवं चैवमकामां त्वां न च स्प्रक्ष्यामि मैथिलि। कामं कामः शरीरे मे यथाकामं प्रवर्तताम्॥ ६॥
evaṃ caivamakāmāṃ tvāṃ na ca sprakṣyāmi maithili| kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām|| 6||
देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये। प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा॥ ७॥
devi neha bhayaṃ kāryaṃ mayi viśvasihi priye| praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā|| 7||
एकवेणी अधःशय्या ध्यानं मलिनमम्बरम्। अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते॥ ८॥
ekaveṇī adhaḥśayyā dhyānaṃ malinamambaram| asthāne'pyupavāsaśca naitānyaupayikāni te|| 8||
विचित्राणि च माल्यानि चन्दनान्यगुरूणि च। विविधानि च वासांसि दिव्यान्याभरणानि च॥ ९॥
vicitrāṇi ca mālyāni candanānyagurūṇi ca| vividhāni ca vāsāṃsi divyānyābharaṇāni ca|| 9||
महार्हाणि च पानानि शयनान्यासनानि च। गीतं नृत्यं च वाद्यं च लभ मां प्राप्य मैथिलि॥ १०॥
mahārhāṇi ca pānāni śayanānyāsanāni ca| gītaṃ nṛtyaṃ ca vādyaṃ ca labha māṃ prāpya maithili|| 10||
स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम्। मां प्राप्य हि कथं वा स्यास्त्वमनर्हा सुविग्रहे॥ ११॥
strīratnamasi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam| māṃ prāpya hi kathaṃ vā syāstvamanarhā suvigrahe|| 11||
इदं ते चारु संजातं यौवनं ह्यतिवर्तते। यदतीतं पुनर्नैति स्रोतः स्रोतस्विनामिव॥ १२॥
idaṃ te cāru saṃjātaṃ yauvanaṃ hyativartate| yadatītaṃ punarnaiti srotaḥ srotasvināmiva|| 12||
त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत्। नहि रूपोपमा ह्यन्या तवास्ति शुभदर्शने॥ १३॥
tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt| nahi rūpopamā hyanyā tavāsti śubhadarśane|| 13||
त्वां समासाद्य वैदेहि रूपयौवनशालिनीम्। कः पुनर्नातिवर्तेत साक्षादपि पितामहः॥ १४॥
tvāṃ samāsādya vaidehi rūpayauvanaśālinīm| kaḥ punarnātivarteta sākṣādapi pitāmahaḥ|| 14||
यद् यत् पश्यामि ते गात्रं शीतांशुसदृशानने। तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते॥ १५॥
yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane| tasmiṃstasmin pṛthuśroṇi cakṣurmama nibadhyate|| 15||
भव मैथिलि भार्या मे मोहमेतं विसर्जय। बह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव॥ १६॥
bhava maithili bhāryā me mohametaṃ visarjaya| bahvīnāmuttamastrīṇāṃ mamāgramahiṣī bhava|| 16||
लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि मे। तानि ते भीरु सर्वाणि राज्यं चैव ददामि ते॥ १७॥
lokebhyo yāni ratnāni sampramathyāhṛtāni me| tāni te bhīru sarvāṇi rājyaṃ caiva dadāmi te|| 17||
विजित्य पृथिवीं सर्वां नानानगरमालिनीम्। जनकाय प्रदास्यामि तव हेतोर्विलासिनि॥ १८॥
vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm| janakāya pradāsyāmi tava hetorvilāsini|| 18||
नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत्। पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे॥ १९॥
neha paśyāmi loke'nyaṃ yo me pratibalo bhavet| paśya me sumahadvīryamapratidvandvamāhave|| 19||
असकृत् संयुगे भग्ना मया विमृदितध्वजाः। अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः॥ २०॥
asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ| aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ|| 20||
इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम्। सुप्रभाण्यवसज्जन्तां तवांगे भूषणानि हि॥ २१॥
iccha māṃ kriyatāmadya pratikarma tavottamam| suprabhāṇyavasajjantāṃ tavāṃge bhūṣaṇāni hi|| 21||
साधु पश्यामि ते रूपं सुयुक्तं प्रतिकर्मणा। प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने॥ २२॥
sādhu paśyāmi te rūpaṃ suyuktaṃ pratikarmaṇā| pratikarmābhisaṃyuktā dākṣiṇyena varānane|| 22||
भुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च। यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च॥ २३॥
bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca| yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca|| 23||
ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च। मत्प्रासादाल्ललन्त्याश्च ललतां बान्धवस्तव॥ २४॥
lalasva mayi visrabdhā dhṛṣṭamājñāpayasva ca| matprāsādāllalantyāśca lalatāṃ bāndhavastava|| 24||
ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशस्विनि। किं करिष्यसि रामेण सुभगे चीरवासिना॥ २५॥
ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśasvini| kiṃ kariṣyasi rāmeṇa subhage cīravāsinā|| 25||
निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः। व्रती स्थण्डिलशायी च शंके जीवति वा न वा॥ २६॥
nikṣiptavijayo rāmo gataśrīrvanagocaraḥ| vratī sthaṇḍilaśāyī ca śaṃke jīvati vā na vā|| 26||
नहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलभ्यते। पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम्॥ २७॥
nahi vaidehi rāmastvāṃ draṣṭuṃ vāpyupalabhyate| purobalākairasitairmeghairjyotsnāmivāvṛtām|| 27||
न चापि मम हस्तात् त्वां प्राप्तुमर्हति राघवः। हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव॥ २८॥
na cāpi mama hastāt tvāṃ prāptumarhati rāghavaḥ| hiraṇyakaśipuḥ kīrtimindrahastagatāmiva|| 28||
चारुस्मिते चारुदति चारुनेत्रे विलासिनि। मनो हरसि मे भीरु सुपर्णः पन्नगं यथा॥ २९॥
cārusmite cārudati cārunetre vilāsini| mano harasi me bhīru suparṇaḥ pannagaṃ yathā|| 29||
क्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम्। त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम्॥ ३०॥
kliṣṭakauśeyavasanāṃ tanvīmapyanalaṃkṛtām| tvāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmyaham|| 30||
अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः। यावत्यो मम सर्वासामैश्वर्यं कुरु जानकि॥ ३१॥
antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ| yāvatyo mama sarvāsāmaiśvaryaṃ kuru jānaki|| 31||
मम ह्यसितकेशान्ते त्रैलोक्यप्रवरस्त्रियः। तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा॥ ३२॥
mama hyasitakeśānte trailokyapravarastriyaḥ| tāstvāṃ paricariṣyanti śriyamapsaraso yathā|| 32||
यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च। तानि लोकांश्च सुश्रोणि मया भुङ्क्ष्व यथासुखम्॥ ३३॥
yāni vaiśravaṇe subhru ratnāni ca dhanāni ca| tāni lokāṃśca suśroṇi mayā bhuṅkṣva yathāsukham|| 33||
न रामस्तपसा देवि न बलेन च विक्रमैः। न धनेन मया तुल्यस्तेजसा यशसापि वा॥ ३४॥
na rāmastapasā devi na balena ca vikramaiḥ| na dhanena mayā tulyastejasā yaśasāpi vā|| 34||
पिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च। मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते॥ ३५॥
piba vihara ramasva bhuṅkṣva bhogān dhananicayaṃ pradiśāmi medinīṃ ca| mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavāste|| 35||
कुसुमिततरुजालसंततानि भ्रमरयुतानि समुद्रतीरजानि। कनकविमलहारभूषितांगी विहर मया सह भीरु काननानि॥ ३६॥
kusumitatarujālasaṃtatāni bhramarayutāni samudratīrajāni| kanakavimalahārabhūṣitāṃgī vihara mayā saha bhīru kānanāni|| 36||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे विंशः सर्गः ॥५-२०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe viṃśaḥ sargaḥ ||5-20||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In