This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे विंशः सर्गः ॥५-२०॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe viṃśaḥ sargaḥ ..5-20..
स तां परिवृतां दीनां निरानन्दां तपस्विनीम्। साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः॥ १॥
sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm. sākārairmadhurairvākyairnyadarśayata rāvaṇaḥ.. 1..
मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम्। अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि॥ २॥
māṃ dṛṣṭvā nāganāsoru gūhamānā stanodaram. adarśanamivātmānaṃ bhayānnetuṃ tvamicchasi.. 2..
कामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये। सर्वांगगुणसम्पन्ने सर्वलोकमनोहरे॥ ३॥
kāmaye tvāṃ viśālākṣi bahu manyasva māṃ priye. sarvāṃgaguṇasampanne sarvalokamanohare.. 3..
नेह किञ्चिन्मनुष्या वा राक्षसाः कामरूपिणः। व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम्॥ ४॥
neha kiñcinmanuṣyā vā rākṣasāḥ kāmarūpiṇaḥ. vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam.. 4..
स्वधर्मो रक्षसां भीरु सर्वदैव न संशयः। गमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा॥ ५॥
svadharmo rakṣasāṃ bhīru sarvadaiva na saṃśayaḥ. gamanaṃ vā parastrīṇāṃ haraṇaṃ sampramathya vā.. 5..
एवं चैवमकामां त्वां न च स्प्रक्ष्यामि मैथिलि। कामं कामः शरीरे मे यथाकामं प्रवर्तताम्॥ ६॥
evaṃ caivamakāmāṃ tvāṃ na ca sprakṣyāmi maithili. kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām.. 6..
देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये। प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा॥ ७॥
devi neha bhayaṃ kāryaṃ mayi viśvasihi priye. praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā.. 7..
एकवेणी अधःशय्या ध्यानं मलिनमम्बरम्। अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते॥ ८॥
ekaveṇī adhaḥśayyā dhyānaṃ malinamambaram. asthāne'pyupavāsaśca naitānyaupayikāni te.. 8..
विचित्राणि च माल्यानि चन्दनान्यगुरूणि च। विविधानि च वासांसि दिव्यान्याभरणानि च॥ ९॥
vicitrāṇi ca mālyāni candanānyagurūṇi ca. vividhāni ca vāsāṃsi divyānyābharaṇāni ca.. 9..
महार्हाणि च पानानि शयनान्यासनानि च। गीतं नृत्यं च वाद्यं च लभ मां प्राप्य मैथिलि॥ १०॥
mahārhāṇi ca pānāni śayanānyāsanāni ca. gītaṃ nṛtyaṃ ca vādyaṃ ca labha māṃ prāpya maithili.. 10..
स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम्। मां प्राप्य हि कथं वा स्यास्त्वमनर्हा सुविग्रहे॥ ११॥
strīratnamasi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam. māṃ prāpya hi kathaṃ vā syāstvamanarhā suvigrahe.. 11..
इदं ते चारु संजातं यौवनं ह्यतिवर्तते। यदतीतं पुनर्नैति स्रोतः स्रोतस्विनामिव॥ १२॥
idaṃ te cāru saṃjātaṃ yauvanaṃ hyativartate. yadatītaṃ punarnaiti srotaḥ srotasvināmiva.. 12..
त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत्। नहि रूपोपमा ह्यन्या तवास्ति शुभदर्शने॥ १३॥
tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt. nahi rūpopamā hyanyā tavāsti śubhadarśane.. 13..
त्वां समासाद्य वैदेहि रूपयौवनशालिनीम्। कः पुनर्नातिवर्तेत साक्षादपि पितामहः॥ १४॥
tvāṃ samāsādya vaidehi rūpayauvanaśālinīm. kaḥ punarnātivarteta sākṣādapi pitāmahaḥ.. 14..
यद् यत् पश्यामि ते गात्रं शीतांशुसदृशानने। तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते॥ १५॥
yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane. tasmiṃstasmin pṛthuśroṇi cakṣurmama nibadhyate.. 15..
भव मैथिलि भार्या मे मोहमेतं विसर्जय। बह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव॥ १६॥
bhava maithili bhāryā me mohametaṃ visarjaya. bahvīnāmuttamastrīṇāṃ mamāgramahiṣī bhava.. 16..
लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि मे। तानि ते भीरु सर्वाणि राज्यं चैव ददामि ते॥ १७॥
lokebhyo yāni ratnāni sampramathyāhṛtāni me. tāni te bhīru sarvāṇi rājyaṃ caiva dadāmi te.. 17..
विजित्य पृथिवीं सर्वां नानानगरमालिनीम्। जनकाय प्रदास्यामि तव हेतोर्विलासिनि॥ १८॥
vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm. janakāya pradāsyāmi tava hetorvilāsini.. 18..
नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत्। पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे॥ १९॥
neha paśyāmi loke'nyaṃ yo me pratibalo bhavet. paśya me sumahadvīryamapratidvandvamāhave.. 19..
असकृत् संयुगे भग्ना मया विमृदितध्वजाः। अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः॥ २०॥
asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ. aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ.. 20..
इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम्। सुप्रभाण्यवसज्जन्तां तवांगे भूषणानि हि॥ २१॥
iccha māṃ kriyatāmadya pratikarma tavottamam. suprabhāṇyavasajjantāṃ tavāṃge bhūṣaṇāni hi.. 21..
साधु पश्यामि ते रूपं सुयुक्तं प्रतिकर्मणा। प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने॥ २२॥
sādhu paśyāmi te rūpaṃ suyuktaṃ pratikarmaṇā. pratikarmābhisaṃyuktā dākṣiṇyena varānane.. 22..
भुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च। यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च॥ २३॥
bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca. yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca.. 23..
ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च। मत्प्रासादाल्ललन्त्याश्च ललतां बान्धवस्तव॥ २४॥
lalasva mayi visrabdhā dhṛṣṭamājñāpayasva ca. matprāsādāllalantyāśca lalatāṃ bāndhavastava.. 24..
ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशस्विनि। किं करिष्यसि रामेण सुभगे चीरवासिना॥ २५॥
ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśasvini. kiṃ kariṣyasi rāmeṇa subhage cīravāsinā.. 25..
निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः। व्रती स्थण्डिलशायी च शंके जीवति वा न वा॥ २६॥
nikṣiptavijayo rāmo gataśrīrvanagocaraḥ. vratī sthaṇḍilaśāyī ca śaṃke jīvati vā na vā.. 26..
नहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलभ्यते। पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम्॥ २७॥
nahi vaidehi rāmastvāṃ draṣṭuṃ vāpyupalabhyate. purobalākairasitairmeghairjyotsnāmivāvṛtām.. 27..
न चापि मम हस्तात् त्वां प्राप्तुमर्हति राघवः। हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव॥ २८॥
na cāpi mama hastāt tvāṃ prāptumarhati rāghavaḥ. hiraṇyakaśipuḥ kīrtimindrahastagatāmiva.. 28..
चारुस्मिते चारुदति चारुनेत्रे विलासिनि। मनो हरसि मे भीरु सुपर्णः पन्नगं यथा॥ २९॥
cārusmite cārudati cārunetre vilāsini. mano harasi me bhīru suparṇaḥ pannagaṃ yathā.. 29..
क्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम्। त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम्॥ ३०॥
kliṣṭakauśeyavasanāṃ tanvīmapyanalaṃkṛtām. tvāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmyaham.. 30..
अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः। यावत्यो मम सर्वासामैश्वर्यं कुरु जानकि॥ ३१॥
antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ. yāvatyo mama sarvāsāmaiśvaryaṃ kuru jānaki.. 31..
मम ह्यसितकेशान्ते त्रैलोक्यप्रवरस्त्रियः। तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा॥ ३२॥
mama hyasitakeśānte trailokyapravarastriyaḥ. tāstvāṃ paricariṣyanti śriyamapsaraso yathā.. 32..
यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च। तानि लोकांश्च सुश्रोणि मया भुङ्क्ष्व यथासुखम्॥ ३३॥
yāni vaiśravaṇe subhru ratnāni ca dhanāni ca. tāni lokāṃśca suśroṇi mayā bhuṅkṣva yathāsukham.. 33..
न रामस्तपसा देवि न बलेन च विक्रमैः। न धनेन मया तुल्यस्तेजसा यशसापि वा॥ ३४॥
na rāmastapasā devi na balena ca vikramaiḥ. na dhanena mayā tulyastejasā yaśasāpi vā.. 34..
पिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च। मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते॥ ३५॥
piba vihara ramasva bhuṅkṣva bhogān dhananicayaṃ pradiśāmi medinīṃ ca. mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavāste.. 35..
कुसुमिततरुजालसंततानि भ्रमरयुतानि समुद्रतीरजानि। कनकविमलहारभूषितांगी विहर मया सह भीरु काननानि॥ ३६॥
kusumitatarujālasaṃtatāni bhramarayutāni samudratīrajāni. kanakavimalahārabhūṣitāṃgī vihara mayā saha bhīru kānanāni.. 36..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे विंशः सर्गः ॥५-२०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe viṃśaḥ sargaḥ ..5-20..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In