श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे एकविंशः सर्गः ॥५-२१॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ekaviṃśaḥ sargaḥ ||5-21||
तस्य तद् वचनं श्रुत्वा सीता रौद्रस्य रक्षसः। आर्ता दीनस्वरा दीनं प्रत्युवाच ततः शनैः॥ १॥
tasya tad vacanaṃ śrutvā sītā raudrasya rakṣasaḥ| ārtā dīnasvarā dīnaṃ pratyuvāca tataḥ śanaiḥ|| 1||
दुःखार्ता रुदती सीता वेपमाना तपस्विनी। चिन्तयन्ती वरारोहा पतिमेव पतिव्रता॥ २॥
duḥkhārtā rudatī sītā vepamānā tapasvinī| cintayantī varārohā patimeva pativratā|| 2||
तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता। निवर्तय मनो मत्तः स्वजने प्रीयतां मनः॥ ३॥
tṛṇamantarataḥ kṛtvā pratyuvāca śucismitā| nivartaya mano mattaḥ svajane prīyatāṃ manaḥ|| 3||
न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत्। अकार्यं न मया कार्यमेकपत्न्या विगर्हितम्॥ ४॥
na māṃ prārthayituṃ yuktastvaṃ siddhimiva pāpakṛt| akāryaṃ na mayā kāryamekapatnyā vigarhitam|| 4||
कुलं सम्प्राप्तया पुण्यं कुले महति जातया। एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी॥ ५॥
kulaṃ samprāptayā puṇyaṃ kule mahati jātayā| evamuktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī|| 5||
रावणं पृष्ठतः कृत्वा भूयो वचनमब्रवीत्। नाहमौपयिकी भार्या परभार्या सती तव॥ ६॥
rāvaṇaṃ pṛṣṭhataḥ kṛtvā bhūyo vacanamabravīt| nāhamaupayikī bhāryā parabhāryā satī tava|| 6||
साधु धर्ममवेक्षस्व साधु साधुव्रतं चर। यथा तव तथान्येषां रक्ष्या दारा निशाचर॥ ७॥
sādhu dharmamavekṣasva sādhu sādhuvrataṃ cara| yathā tava tathānyeṣāṃ rakṣyā dārā niśācara|| 7||
आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम्। अतुष्टं स्वेषु दारेषु चपलं चपलेन्द्रियम्। नयन्ति निकृतिप्रज्ञं परदाराः पराभवम्॥ ८॥
ātmānamupamāṃ kṛtvā sveṣu dāreṣu ramyatām| atuṣṭaṃ sveṣu dāreṣu capalaṃ capalendriyam| nayanti nikṛtiprajñaṃ paradārāḥ parābhavam|| 8||
इह सन्तो न वा सन्ति सतो वा नानुवर्तसे। यथा हि विपरीता ते बुद्धिराचारवर्जिता॥ ९॥
iha santo na vā santi sato vā nānuvartase| yathā hi viparītā te buddhirācāravarjitā|| 9||
वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः। राक्षसानामभावाय त्वं वा न प्रतिपद्यसे॥ १०॥
vaco mithyāpraṇītātmā pathyamuktaṃ vicakṣaṇaiḥ| rākṣasānāmabhāvāya tvaṃ vā na pratipadyase|| 10||
अकृतात्मानमासाद्य राजानमनये रतम्। समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च॥ ११॥
akṛtātmānamāsādya rājānamanaye ratam| samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca|| 11||
तथैव त्वां समासाद्य लंका रत्नौघसंकुला। अपराधात् तवैकस्य नचिराद् विनशिष्यति॥ १२॥
tathaiva tvāṃ samāsādya laṃkā ratnaughasaṃkulā| aparādhāt tavaikasya nacirād vinaśiṣyati|| 12||
स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः। अभिनन्दन्ति भूतानि विनाशे पापकर्मणः॥ १३॥
svakṛtairhanyamānasya rāvaṇādīrghadarśinaḥ| abhinandanti bhūtāni vināśe pāpakarmaṇaḥ|| 13||
एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः। दिष्ट्यैतद् व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः॥ १४॥
evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ| diṣṭyaitad vyasanaṃ prāpto raudra ityeva harṣitāḥ|| 14||
शक्या लोभयितुं नाहमैश्वर्येण धनेन वा। अनन्या राघवेणाहं भास्करेण यथा प्रभा॥ १५॥
śakyā lobhayituṃ nāhamaiśvaryeṇa dhanena vā| ananyā rāghaveṇāhaṃ bhāskareṇa yathā prabhā|| 15||
उपधाय भुजं तस्य लोकनाथस्य सत्कृतम्। कथं नामोपधास्यामि भुजमन्यस्य कस्यचित्॥ १६॥
upadhāya bhujaṃ tasya lokanāthasya satkṛtam| kathaṃ nāmopadhāsyāmi bhujamanyasya kasyacit|| 16||
अहमौपयिकी भार्या तस्यैव च धरापतेः। व्रतस्नातस्य विद्येव विप्रस्य विदितात्मनः॥ १७॥
ahamaupayikī bhāryā tasyaiva ca dharāpateḥ| vratasnātasya vidyeva viprasya viditātmanaḥ|| 17||
साधु रावण रामेण मां समानय दुःखिताम्। वने वासितया सार्धं करेण्वेव गजाधिपम्॥ १८॥
sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām| vane vāsitayā sārdhaṃ kareṇveva gajādhipam|| 18||
मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता। बन्धं चानिच्छता घोरं त्वयासौ पुरुषर्षभः॥ १९॥
mitramaupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā| bandhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ|| 19||
विदितः सर्वधर्मज्ञः शरणागतवत्सलः। तेन मैत्री भवतु ते यदि जीवितुमिच्छसि॥ २०॥
viditaḥ sarvadharmajñaḥ śaraṇāgatavatsalaḥ| tena maitrī bhavatu te yadi jīvitumicchasi|| 20||
प्रसादयस्व त्वं चैनं शरणागतवत्सलम्। मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि॥ २१॥
prasādayasva tvaṃ cainaṃ śaraṇāgatavatsalam| māṃ cāsmai prayato bhūtvā niryātayitumarhasi|| 21||
एवं हि ते भवेत् स्वस्ति सम्प्रदाय रघूत्तमे। अन्यथा त्वं हि कुर्वाणः परां प्राप्स्यसि चापदम्॥ २२॥
evaṃ hi te bhavet svasti sampradāya raghūttame| anyathā tvaṃ hi kurvāṇaḥ parāṃ prāpsyasi cāpadam|| 22||
वर्जयेद् वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम्। त्वद्विधं न तु संक्रुद्धो लोकनाथः स राघवः॥ २३॥
varjayed vajramutsṛṣṭaṃ varjayedantakaściram| tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ|| 23||
रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम्। शतक्रतुविसृष्टस्य निर्घोषमशनेरिव॥ २४॥
rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam| śatakratuvisṛṣṭasya nirghoṣamaśaneriva|| 24||
इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः। इषवो निपतिष्यन्ति रामलक्ष्मणलक्षिताः॥ २५॥
iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ| iṣavo nipatiṣyanti rāmalakṣmaṇalakṣitāḥ|| 25||
रक्षांसि निहनिष्यन्तः पुर्यामस्यां न संशयः। असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः॥ २६॥
rakṣāṃsi nihaniṣyantaḥ puryāmasyāṃ na saṃśayaḥ| asampātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ|| 26||
राक्षसेन्द्रमहासर्पान् स रामगरुडो महान्। उद्धरिष्यति वेगेन वैनतेय इवोरगान्॥ २७॥
rākṣasendramahāsarpān sa rāmagaruḍo mahān| uddhariṣyati vegena vainateya ivoragān|| 27||
अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिंदमः। असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः॥ २८॥
apaneṣyati māṃ bhartā tvattaḥ śīghramariṃdamaḥ| asurebhyaḥ śriyaṃ dīptāṃ viṣṇustribhiriva kramaiḥ|| 28||
जनस्थाने हतस्थाने निहते रक्षसां बले। अशक्तेन त्वया रक्षः कृतमेतदसाधु वै॥ २९॥
janasthāne hatasthāne nihate rakṣasāṃ bale| aśaktena tvayā rakṣaḥ kṛtametadasādhu vai|| 29||
आश्रमं तत्तयोः शून्यं प्रविश्य नरसिंहयोः। गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम॥ ३०॥
āśramaṃ tattayoḥ śūnyaṃ praviśya narasiṃhayoḥ| gocaraṃ gatayorbhrātrorapanītā tvayādhama|| 30||
नहि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया। शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव॥ ३१॥
nahi gandhamupāghrāya rāmalakṣmaṇayostvayā| śakyaṃ saṃdarśane sthātuṃ śunā śārdūlayoriva|| 31||
तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम्। वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य विग्रहे॥ ३२॥
tasya te vigrahe tābhyāṃ yugagrahaṇamasthiram| vṛtrasyevendrabāhubhyāṃ bāhorekasya vigrahe|| 32||
क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह। तोयमल्पमिवादित्यः प्राणानादास्यते शरैः॥ ३३॥
kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha| toyamalpamivādityaḥ prāṇānādāsyate śaraiḥ|| 33||
गिरिं कुबेरस्य गतोऽथवाऽऽलयं सभां गतो वा वरुणस्य राज्ञः। असंशयं दाशरथेर्विमोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव॥ ३४॥
giriṃ kuberasya gato'thavā''layaṃ sabhāṃ gato vā varuṇasya rājñaḥ| asaṃśayaṃ dāśarathervimokṣyase mahādrumaḥ kālahato'śaneriva|| 34||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकविंशः सर्गः ॥५-२१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ekaviṃśaḥ sargaḥ ||5-21||