This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे एकविंशः सर्गः ॥५-२१॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ekaviṃśaḥ sargaḥ ..5-21..
तस्य तद् वचनं श्रुत्वा सीता रौद्रस्य रक्षसः। आर्ता दीनस्वरा दीनं प्रत्युवाच ततः शनैः॥ १॥
tasya tad vacanaṃ śrutvā sītā raudrasya rakṣasaḥ. ārtā dīnasvarā dīnaṃ pratyuvāca tataḥ śanaiḥ.. 1..
दुःखार्ता रुदती सीता वेपमाना तपस्विनी। चिन्तयन्ती वरारोहा पतिमेव पतिव्रता॥ २॥
duḥkhārtā rudatī sītā vepamānā tapasvinī. cintayantī varārohā patimeva pativratā.. 2..
तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता। निवर्तय मनो मत्तः स्वजने प्रीयतां मनः॥ ३॥
tṛṇamantarataḥ kṛtvā pratyuvāca śucismitā. nivartaya mano mattaḥ svajane prīyatāṃ manaḥ.. 3..
न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत्। अकार्यं न मया कार्यमेकपत्न्या विगर्हितम्॥ ४॥
na māṃ prārthayituṃ yuktastvaṃ siddhimiva pāpakṛt. akāryaṃ na mayā kāryamekapatnyā vigarhitam.. 4..
कुलं सम्प्राप्तया पुण्यं कुले महति जातया। एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी॥ ५॥
kulaṃ samprāptayā puṇyaṃ kule mahati jātayā. evamuktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī.. 5..
रावणं पृष्ठतः कृत्वा भूयो वचनमब्रवीत्। नाहमौपयिकी भार्या परभार्या सती तव॥ ६॥
rāvaṇaṃ pṛṣṭhataḥ kṛtvā bhūyo vacanamabravīt. nāhamaupayikī bhāryā parabhāryā satī tava.. 6..
साधु धर्ममवेक्षस्व साधु साधुव्रतं चर। यथा तव तथान्येषां रक्ष्या दारा निशाचर॥ ७॥
sādhu dharmamavekṣasva sādhu sādhuvrataṃ cara. yathā tava tathānyeṣāṃ rakṣyā dārā niśācara.. 7..
आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम्। अतुष्टं स्वेषु दारेषु चपलं चपलेन्द्रियम्। नयन्ति निकृतिप्रज्ञं परदाराः पराभवम्॥ ८॥
ātmānamupamāṃ kṛtvā sveṣu dāreṣu ramyatām. atuṣṭaṃ sveṣu dāreṣu capalaṃ capalendriyam. nayanti nikṛtiprajñaṃ paradārāḥ parābhavam.. 8..
इह सन्तो न वा सन्ति सतो वा नानुवर्तसे। यथा हि विपरीता ते बुद्धिराचारवर्जिता॥ ९॥
iha santo na vā santi sato vā nānuvartase. yathā hi viparītā te buddhirācāravarjitā.. 9..
वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः। राक्षसानामभावाय त्वं वा न प्रतिपद्यसे॥ १०॥
vaco mithyāpraṇītātmā pathyamuktaṃ vicakṣaṇaiḥ. rākṣasānāmabhāvāya tvaṃ vā na pratipadyase.. 10..
अकृतात्मानमासाद्य राजानमनये रतम्। समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च॥ ११॥
akṛtātmānamāsādya rājānamanaye ratam. samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca.. 11..
तथैव त्वां समासाद्य लंका रत्नौघसंकुला। अपराधात् तवैकस्य नचिराद् विनशिष्यति॥ १२॥
tathaiva tvāṃ samāsādya laṃkā ratnaughasaṃkulā. aparādhāt tavaikasya nacirād vinaśiṣyati.. 12..
स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः। अभिनन्दन्ति भूतानि विनाशे पापकर्मणः॥ १३॥
svakṛtairhanyamānasya rāvaṇādīrghadarśinaḥ. abhinandanti bhūtāni vināśe pāpakarmaṇaḥ.. 13..
एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः। दिष्ट्यैतद् व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः॥ १४॥
evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ. diṣṭyaitad vyasanaṃ prāpto raudra ityeva harṣitāḥ.. 14..
शक्या लोभयितुं नाहमैश्वर्येण धनेन वा। अनन्या राघवेणाहं भास्करेण यथा प्रभा॥ १५॥
śakyā lobhayituṃ nāhamaiśvaryeṇa dhanena vā. ananyā rāghaveṇāhaṃ bhāskareṇa yathā prabhā.. 15..
उपधाय भुजं तस्य लोकनाथस्य सत्कृतम्। कथं नामोपधास्यामि भुजमन्यस्य कस्यचित्॥ १६॥
upadhāya bhujaṃ tasya lokanāthasya satkṛtam. kathaṃ nāmopadhāsyāmi bhujamanyasya kasyacit.. 16..
अहमौपयिकी भार्या तस्यैव च धरापतेः। व्रतस्नातस्य विद्येव विप्रस्य विदितात्मनः॥ १७॥
ahamaupayikī bhāryā tasyaiva ca dharāpateḥ. vratasnātasya vidyeva viprasya viditātmanaḥ.. 17..
साधु रावण रामेण मां समानय दुःखिताम्। वने वासितया सार्धं करेण्वेव गजाधिपम्॥ १८॥
sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām. vane vāsitayā sārdhaṃ kareṇveva gajādhipam.. 18..
मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता। बन्धं चानिच्छता घोरं त्वयासौ पुरुषर्षभः॥ १९॥
mitramaupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā. bandhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ.. 19..
विदितः सर्वधर्मज्ञः शरणागतवत्सलः। तेन मैत्री भवतु ते यदि जीवितुमिच्छसि॥ २०॥
viditaḥ sarvadharmajñaḥ śaraṇāgatavatsalaḥ. tena maitrī bhavatu te yadi jīvitumicchasi.. 20..
प्रसादयस्व त्वं चैनं शरणागतवत्सलम्। मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि॥ २१॥
prasādayasva tvaṃ cainaṃ śaraṇāgatavatsalam. māṃ cāsmai prayato bhūtvā niryātayitumarhasi.. 21..
एवं हि ते भवेत् स्वस्ति सम्प्रदाय रघूत्तमे। अन्यथा त्वं हि कुर्वाणः परां प्राप्स्यसि चापदम्॥ २२॥
evaṃ hi te bhavet svasti sampradāya raghūttame. anyathā tvaṃ hi kurvāṇaḥ parāṃ prāpsyasi cāpadam.. 22..
वर्जयेद् वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम्। त्वद्विधं न तु संक्रुद्धो लोकनाथः स राघवः॥ २३॥
varjayed vajramutsṛṣṭaṃ varjayedantakaściram. tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ.. 23..
रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम्। शतक्रतुविसृष्टस्य निर्घोषमशनेरिव॥ २४॥
rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam. śatakratuvisṛṣṭasya nirghoṣamaśaneriva.. 24..
इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः। इषवो निपतिष्यन्ति रामलक्ष्मणलक्षिताः॥ २५॥
iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ. iṣavo nipatiṣyanti rāmalakṣmaṇalakṣitāḥ.. 25..
रक्षांसि निहनिष्यन्तः पुर्यामस्यां न संशयः। असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः॥ २६॥
rakṣāṃsi nihaniṣyantaḥ puryāmasyāṃ na saṃśayaḥ. asampātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ.. 26..
राक्षसेन्द्रमहासर्पान् स रामगरुडो महान्। उद्धरिष्यति वेगेन वैनतेय इवोरगान्॥ २७॥
rākṣasendramahāsarpān sa rāmagaruḍo mahān. uddhariṣyati vegena vainateya ivoragān.. 27..
अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिंदमः। असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः॥ २८॥
apaneṣyati māṃ bhartā tvattaḥ śīghramariṃdamaḥ. asurebhyaḥ śriyaṃ dīptāṃ viṣṇustribhiriva kramaiḥ.. 28..
जनस्थाने हतस्थाने निहते रक्षसां बले। अशक्तेन त्वया रक्षः कृतमेतदसाधु वै॥ २९॥
janasthāne hatasthāne nihate rakṣasāṃ bale. aśaktena tvayā rakṣaḥ kṛtametadasādhu vai.. 29..
आश्रमं तत्तयोः शून्यं प्रविश्य नरसिंहयोः। गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम॥ ३०॥
āśramaṃ tattayoḥ śūnyaṃ praviśya narasiṃhayoḥ. gocaraṃ gatayorbhrātrorapanītā tvayādhama.. 30..
नहि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया। शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव॥ ३१॥
nahi gandhamupāghrāya rāmalakṣmaṇayostvayā. śakyaṃ saṃdarśane sthātuṃ śunā śārdūlayoriva.. 31..
तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम्। वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य विग्रहे॥ ३२॥
tasya te vigrahe tābhyāṃ yugagrahaṇamasthiram. vṛtrasyevendrabāhubhyāṃ bāhorekasya vigrahe.. 32..
क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह। तोयमल्पमिवादित्यः प्राणानादास्यते शरैः॥ ३३॥
kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha. toyamalpamivādityaḥ prāṇānādāsyate śaraiḥ.. 33..
गिरिं कुबेरस्य गतोऽथवाऽऽलयं सभां गतो वा वरुणस्य राज्ञः। असंशयं दाशरथेर्विमोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव॥ ३४॥
giriṃ kuberasya gato'thavā''layaṃ sabhāṃ gato vā varuṇasya rājñaḥ. asaṃśayaṃ dāśarathervimokṣyase mahādrumaḥ kālahato'śaneriva.. 34..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकविंशः सर्गः ॥५-२१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ekaviṃśaḥ sargaḥ ..5-21..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In