श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे द्वाविंशः सर्गः ॥५-२२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe dvāviṃśaḥ sargaḥ ||5-22||
सीताया वचनं श्रुत्वा परुषं राक्षसेश्वरः। प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम्॥ १॥
sītāyā vacanaṃ śrutvā paruṣaṃ rākṣaseśvaraḥ| pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām|| 1||
यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा। यथा यथा प्रियं वक्ता परिभूतस्तथा तथा॥ २॥
yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā| yathā yathā priyaṃ vaktā paribhūtastathā tathā|| 2||
संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः। द्रवतो मार्गमासाद्य हयानिव सुसारथिः॥ ३॥
saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ| dravato mārgamāsādya hayāniva susārathiḥ|| 3||
वामः कामो मनुष्याणां यस्मिन् किल निबध्यते। जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते॥ ४॥
vāmaḥ kāmo manuṣyāṇāṃ yasmin kila nibadhyate| jane tasmiṃstvanukrośaḥ snehaśca kila jāyate|| 4||
एतस्मात् कारणान्न त्वां घातयामि वरानने। वधार्हामवमानार्हां मिथ्या प्रव्रजने रताम्॥ ५॥
etasmāt kāraṇānna tvāṃ ghātayāmi varānane| vadhārhāmavamānārhāṃ mithyā pravrajane ratām|| 5||
परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम्। तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः॥ ६॥
paruṣāṇi hi vākyāni yāni yāni bravīṣi mām| teṣu teṣu vadho yuktastava maithili dāruṇaḥ|| 6||
एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः। क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत्॥ ७॥
evamuktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ| krodhasaṃrambhasaṃyuktaḥ sītāmuttaramabravīt|| 7||
द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः। ततः शयनमारोह मम त्वं वरवर्णिनि॥ ८॥
dvau māsau rakṣitavyau me yo'vadhiste mayā kṛtaḥ| tataḥ śayanamāroha mama tvaṃ varavarṇini|| 8||
द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम्। मम त्वां प्रातराशार्थे सूदाश्छेत्स्यन्ति खण्डशः॥ ९॥
dvābhyāmūrdhvaṃ tu māsābhyāṃ bhartāraṃ māmanicchatīm| mama tvāṃ prātarāśārthe sūdāśchetsyanti khaṇḍaśaḥ|| 9||
तां भर्त्स्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम्। देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः॥ १०॥
tāṃ bhartsyamānāṃ samprekṣya rākṣasendreṇa jānakīm| devagandharvakanyāstā viṣedurvikṛtekṣaṇāḥ|| 10||
ओष्ठप्रकारैरपरा नेत्रैर्वक्त्रैस्तथापराः। सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा॥ ११॥
oṣṭhaprakārairaparā netrairvaktraistathāparāḥ| sītāmāśvāsayāmāsustarjitāṃ tena rakṣasā|| 11||
ताभिराश्वासिता सीता रावणं राक्षसाधिपम्। उवाचात्महितं वाक्यं वृत्तशौटीर्यगर्वितम्॥ १२॥
tābhirāśvāsitā sītā rāvaṇaṃ rākṣasādhipam| uvācātmahitaṃ vākyaṃ vṛttaśauṭīryagarvitam|| 12||
नूनं न ते जनः कश्चिदस्मिन्निःश्रेयसि स्थितः। निवारयति यो न त्वां कर्मणोऽस्माद् विगर्हितात्॥ १३॥
nūnaṃ na te janaḥ kaścidasminniḥśreyasi sthitaḥ| nivārayati yo na tvāṃ karmaṇo'smād vigarhitāt|| 13||
मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः। त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः॥ १४॥
māṃ hi dharmātmanaḥ patnīṃ śacīmiva śacīpateḥ| tvadanyastriṣu lokeṣu prārthayenmanasāpi kaḥ|| 14||
राक्षसाधम रामस्य भार्याममिततेजसः। उक्तवानसि यत् पापं क्व गतस्तस्य मोक्ष्यसे॥ १५॥
rākṣasādhama rāmasya bhāryāmamitatejasaḥ| uktavānasi yat pāpaṃ kva gatastasya mokṣyase|| 15||
यथा दृप्तश्च मातंगः शशश्च सहितौ वने। तथा द्विरदवद् रामस्त्वं नीच शशवत् स्मृतः॥ १६॥
yathā dṛptaśca mātaṃgaḥ śaśaśca sahitau vane| tathā dviradavad rāmastvaṃ nīca śaśavat smṛtaḥ|| 16||
स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे। चक्षुषो विषये तस्य न यावदुपगच्छसि॥ १७॥
sa tvamikṣvākunāthaṃ vai kṣipanniha na lajjase| cakṣuṣo viṣaye tasya na yāvadupagacchasi|| 17||
इमे ते नयने क्रूरे विकृते कृष्णपिंगले। क्षितौ न पतिते कस्मान्मामनार्य निरीक्षतः॥ १८॥
ime te nayane krūre vikṛte kṛṣṇapiṃgale| kṣitau na patite kasmānmāmanārya nirīkṣataḥ|| 18||
तस्य धर्मात्मनः पत्नी स्नुषा दशरथस्य च। कथं व्याहरतो मां ते न जिह्वा पाप शीर्यति॥ १९॥
tasya dharmātmanaḥ patnī snuṣā daśarathasya ca| kathaṃ vyāharato māṃ te na jihvā pāpa śīryati|| 19||
असंदेशात्तु रामस्य तपसश्चानुपालनात्। न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा॥ २०॥
asaṃdeśāttu rāmasya tapasaścānupālanāt| na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā|| 20||
नापहर्तुमहं शक्या तस्य रामस्य धीमतः। विधिस्तव वधार्थाय विहितो नात्र संशयः॥ २१॥
nāpahartumahaṃ śakyā tasya rāmasya dhīmataḥ| vidhistava vadhārthāya vihito nātra saṃśayaḥ|| 21||
शूरेण धनदभ्रात्रा बलैः समुदितेन च। अपोह्य रामं कस्माच्चिद् दारचौर्यं त्वया कृतम्॥ २२॥
śūreṇa dhanadabhrātrā balaiḥ samuditena ca| apohya rāmaṃ kasmāccid dāracauryaṃ tvayā kṛtam|| 22||
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः। विवृत्य नयने क्रूरे जानकीमन्ववैक्षत॥ २३॥
sītāyā vacanaṃ śrutvā rāvaṇo rākṣasādhipaḥ| vivṛtya nayane krūre jānakīmanvavaikṣata|| 23||
नीलजीमूतसंकाशो महाभुजशिरोधरः। सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वोग्रलोचनः॥ २४॥
nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ| siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ|| 24||
चलाग्रमुकुटप्रांशुश्चित्रमाल्यानुलेपनः। रक्तमाल्याम्बरधरस्तप्तांगदविभूषणः॥ २५॥
calāgramukuṭaprāṃśuścitramālyānulepanaḥ| raktamālyāmbaradharastaptāṃgadavibhūṣaṇaḥ|| 25||
श्रोणीसूत्रेण महता मेचकेन सुसंवृतः। अमृतोत्पादने नद्धो भुजंगेनेव मन्दरः॥ २६॥
śroṇīsūtreṇa mahatā mecakena susaṃvṛtaḥ| amṛtotpādane naddho bhujaṃgeneva mandaraḥ|| 26||
ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः। शुशुभेऽचलसंकाशः शृंगाभ्यामिव मन्दरः॥ २७॥
tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣaseśvaraḥ| śuśubhe'calasaṃkāśaḥ śṛṃgābhyāmiva mandaraḥ|| 27||
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः। रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः॥ २८॥
taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ| raktapallavapuṣpābhyāmaśokābhyāmivācalaḥ|| 28||
स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान्। श्मशानचैत्यप्रतिमो भूषितोऽपि भयंकरः॥ २९॥
sa kalpavṛkṣapratimo vasanta iva mūrtimān| śmaśānacaityapratimo bhūṣito'pi bhayaṃkaraḥ|| 29||
अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः। उवाच रावणः सीतां भुजंग इव निःश्वसन्॥ ३०॥
avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ| uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan|| 30||
अनयेनाभिसम्पन्नमर्थहीनमनुव्रते। नाशयाम्यहमद्य त्वां सूर्यः संध्यामिवौजसा॥ ३१॥
anayenābhisampannamarthahīnamanuvrate| nāśayāmyahamadya tvāṃ sūryaḥ saṃdhyāmivaujasā|| 31||
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः। संददर्श ततः सर्वा राक्षसीर्घोरदर्शनाः॥ ३२॥
ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ| saṃdadarśa tataḥ sarvā rākṣasīrghoradarśanāḥ|| 32||
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा। गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम्॥ ३३॥
ekākṣīmekakarṇāṃ ca karṇaprāvaraṇāṃ tathā| gokarṇīṃ hastikarṇīṃ ca lambakarṇīmakarṇikām|| 33||
हस्तिपद्यश्वपद्यौ च गोपदीं पादचूलिकाम्। एकाक्षीमेकपादीं च पृथुपादीमपादिकाम्॥ ३४॥
hastipadyaśvapadyau ca gopadīṃ pādacūlikām| ekākṣīmekapādīṃ ca pṛthupādīmapādikām|| 34||
अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम्। अतिमात्रास्यनेत्रां च दीर्घजिह्वानखामपि॥ ३५॥
atimātraśirogrīvāmatimātrakucodarīm| atimātrāsyanetrāṃ ca dīrghajihvānakhāmapi|| 35||
अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्। यथा मद्वशगा सीता क्षिप्रं भवति जानकी॥ ३६॥
anāsikāṃ siṃhamukhīṃ gomukhīṃ sūkarīmukhīm| yathā madvaśagā sītā kṣipraṃ bhavati jānakī|| 36||
तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य वा। प्रतिलोमानुलोमैश्च सामदानादिभेदनैः॥ ३७॥
tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya vā| pratilomānulomaiśca sāmadānādibhedanaiḥ|| 37||
आवर्जयत वैदेहीं दण्डस्योद्यमनेन च। इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः॥ ३८॥
āvarjayata vaidehīṃ daṇḍasyodyamanena ca| iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ|| 38||
काममन्युपरीतात्मा जानकीं प्रति गर्जत। उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी॥ ३९॥
kāmamanyuparītātmā jānakīṃ prati garjata| upagamya tataḥ kṣipraṃ rākṣasī dhānyamālinī|| 39||
परिष्वज्य दशग्रीवमिदं वचनमब्रवीत्। मया क्रीड महाराज सीतया किं तवानया॥ ४०॥
pariṣvajya daśagrīvamidaṃ vacanamabravīt| mayā krīḍa mahārāja sītayā kiṃ tavānayā|| 40||
विवर्णया कृपणया मानुष्या राक्षसेश्वर। नूनमस्यां महाराज न देवा भोगसत्तमान्॥ ४१॥
vivarṇayā kṛpaṇayā mānuṣyā rākṣaseśvara| nūnamasyāṃ mahārāja na devā bhogasattamān|| 41||
विदधत्यमरश्रेष्ठास्तव बाहुबलार्जितान्। अकामां कामयानस्य शरीरमुपतप्यते॥ ४२॥
vidadhatyamaraśreṣṭhāstava bāhubalārjitān| akāmāṃ kāmayānasya śarīramupatapyate|| 42||
इच्छतीं कामयानस्य प्रीतिर्भवति शोभना। एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली। प्रहसन् मेघसंकाशो राक्षसः स न्यवर्तत॥ ४३॥
icchatīṃ kāmayānasya prītirbhavati śobhanā| evamuktastu rākṣasyā samutkṣiptastato balī| prahasan meghasaṃkāśo rākṣasaḥ sa nyavartata|| 43||
प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम्। ज्वलद्भास्करसंकाशं प्रविवेश निवेशनम्॥ ४४॥
prasthitaḥ sa daśagrīvaḥ kampayanniva medinīm| jvaladbhāskarasaṃkāśaṃ praviveśa niveśanam|| 44||
देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः। परिवार्य दशग्रीवं प्रविशुस्ता गृहोत्तमम्॥ ४५॥
devagandharvakanyāśca nāgakanyāśca tāstataḥ| parivārya daśagrīvaṃ praviśustā gṛhottamam|| 45||
स मैथिलीं धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः। विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश रावणः॥ ४६॥
sa maithilīṃ dharmaparāmavasthitāṃ pravepamānāṃ paribhartsya rāvaṇaḥ| vihāya sītāṃ madanena mohitaḥ svameva veśma praviveśa rāvaṇaḥ|| 46||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वाविंशः सर्गः ॥५-२२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe dvāviṃśaḥ sargaḥ ||5-22||