This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे द्वाविंशः सर्गः ॥५-२२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe dvāviṃśaḥ sargaḥ ..5-22..
सीताया वचनं श्रुत्वा परुषं राक्षसेश्वरः। प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम्॥ १॥
sītāyā vacanaṃ śrutvā paruṣaṃ rākṣaseśvaraḥ. pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām.. 1..
यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा। यथा यथा प्रियं वक्ता परिभूतस्तथा तथा॥ २॥
yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā. yathā yathā priyaṃ vaktā paribhūtastathā tathā.. 2..
संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः। द्रवतो मार्गमासाद्य हयानिव सुसारथिः॥ ३॥
saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ. dravato mārgamāsādya hayāniva susārathiḥ.. 3..
वामः कामो मनुष्याणां यस्मिन् किल निबध्यते। जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते॥ ४॥
vāmaḥ kāmo manuṣyāṇāṃ yasmin kila nibadhyate. jane tasmiṃstvanukrośaḥ snehaśca kila jāyate.. 4..
एतस्मात् कारणान्न त्वां घातयामि वरानने। वधार्हामवमानार्हां मिथ्या प्रव्रजने रताम्॥ ५॥
etasmāt kāraṇānna tvāṃ ghātayāmi varānane. vadhārhāmavamānārhāṃ mithyā pravrajane ratām.. 5..
परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम्। तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः॥ ६॥
paruṣāṇi hi vākyāni yāni yāni bravīṣi mām. teṣu teṣu vadho yuktastava maithili dāruṇaḥ.. 6..
एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः। क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत्॥ ७॥
evamuktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ. krodhasaṃrambhasaṃyuktaḥ sītāmuttaramabravīt.. 7..
द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः। ततः शयनमारोह मम त्वं वरवर्णिनि॥ ८॥
dvau māsau rakṣitavyau me yo'vadhiste mayā kṛtaḥ. tataḥ śayanamāroha mama tvaṃ varavarṇini.. 8..
द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम्। मम त्वां प्रातराशार्थे सूदाश्छेत्स्यन्ति खण्डशः॥ ९॥
dvābhyāmūrdhvaṃ tu māsābhyāṃ bhartāraṃ māmanicchatīm. mama tvāṃ prātarāśārthe sūdāśchetsyanti khaṇḍaśaḥ.. 9..
तां भर्त्स्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम्। देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः॥ १०॥
tāṃ bhartsyamānāṃ samprekṣya rākṣasendreṇa jānakīm. devagandharvakanyāstā viṣedurvikṛtekṣaṇāḥ.. 10..
ओष्ठप्रकारैरपरा नेत्रैर्वक्त्रैस्तथापराः। सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा॥ ११॥
oṣṭhaprakārairaparā netrairvaktraistathāparāḥ. sītāmāśvāsayāmāsustarjitāṃ tena rakṣasā.. 11..
ताभिराश्वासिता सीता रावणं राक्षसाधिपम्। उवाचात्महितं वाक्यं वृत्तशौटीर्यगर्वितम्॥ १२॥
tābhirāśvāsitā sītā rāvaṇaṃ rākṣasādhipam. uvācātmahitaṃ vākyaṃ vṛttaśauṭīryagarvitam.. 12..
नूनं न ते जनः कश्चिदस्मिन्निःश्रेयसि स्थितः। निवारयति यो न त्वां कर्मणोऽस्माद् विगर्हितात्॥ १३॥
nūnaṃ na te janaḥ kaścidasminniḥśreyasi sthitaḥ. nivārayati yo na tvāṃ karmaṇo'smād vigarhitāt.. 13..
मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः। त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः॥ १४॥
māṃ hi dharmātmanaḥ patnīṃ śacīmiva śacīpateḥ. tvadanyastriṣu lokeṣu prārthayenmanasāpi kaḥ.. 14..
राक्षसाधम रामस्य भार्याममिततेजसः। उक्तवानसि यत् पापं क्व गतस्तस्य मोक्ष्यसे॥ १५॥
rākṣasādhama rāmasya bhāryāmamitatejasaḥ. uktavānasi yat pāpaṃ kva gatastasya mokṣyase.. 15..
यथा दृप्तश्च मातंगः शशश्च सहितौ वने। तथा द्विरदवद् रामस्त्वं नीच शशवत् स्मृतः॥ १६॥
yathā dṛptaśca mātaṃgaḥ śaśaśca sahitau vane. tathā dviradavad rāmastvaṃ nīca śaśavat smṛtaḥ.. 16..
स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे। चक्षुषो विषये तस्य न यावदुपगच्छसि॥ १७॥
sa tvamikṣvākunāthaṃ vai kṣipanniha na lajjase. cakṣuṣo viṣaye tasya na yāvadupagacchasi.. 17..
इमे ते नयने क्रूरे विकृते कृष्णपिंगले। क्षितौ न पतिते कस्मान्मामनार्य निरीक्षतः॥ १८॥
ime te nayane krūre vikṛte kṛṣṇapiṃgale. kṣitau na patite kasmānmāmanārya nirīkṣataḥ.. 18..
तस्य धर्मात्मनः पत्नी स्नुषा दशरथस्य च। कथं व्याहरतो मां ते न जिह्वा पाप शीर्यति॥ १९॥
tasya dharmātmanaḥ patnī snuṣā daśarathasya ca. kathaṃ vyāharato māṃ te na jihvā pāpa śīryati.. 19..
असंदेशात्तु रामस्य तपसश्चानुपालनात्। न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा॥ २०॥
asaṃdeśāttu rāmasya tapasaścānupālanāt. na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā.. 20..
नापहर्तुमहं शक्या तस्य रामस्य धीमतः। विधिस्तव वधार्थाय विहितो नात्र संशयः॥ २१॥
nāpahartumahaṃ śakyā tasya rāmasya dhīmataḥ. vidhistava vadhārthāya vihito nātra saṃśayaḥ.. 21..
शूरेण धनदभ्रात्रा बलैः समुदितेन च। अपोह्य रामं कस्माच्चिद् दारचौर्यं त्वया कृतम्॥ २२॥
śūreṇa dhanadabhrātrā balaiḥ samuditena ca. apohya rāmaṃ kasmāccid dāracauryaṃ tvayā kṛtam.. 22..
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः। विवृत्य नयने क्रूरे जानकीमन्ववैक्षत॥ २३॥
sītāyā vacanaṃ śrutvā rāvaṇo rākṣasādhipaḥ. vivṛtya nayane krūre jānakīmanvavaikṣata.. 23..
नीलजीमूतसंकाशो महाभुजशिरोधरः। सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वोग्रलोचनः॥ २४॥
nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ. siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ.. 24..
चलाग्रमुकुटप्रांशुश्चित्रमाल्यानुलेपनः। रक्तमाल्याम्बरधरस्तप्तांगदविभूषणः॥ २५॥
calāgramukuṭaprāṃśuścitramālyānulepanaḥ. raktamālyāmbaradharastaptāṃgadavibhūṣaṇaḥ.. 25..
श्रोणीसूत्रेण महता मेचकेन सुसंवृतः। अमृतोत्पादने नद्धो भुजंगेनेव मन्दरः॥ २६॥
śroṇīsūtreṇa mahatā mecakena susaṃvṛtaḥ. amṛtotpādane naddho bhujaṃgeneva mandaraḥ.. 26..
ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः। शुशुभेऽचलसंकाशः शृंगाभ्यामिव मन्दरः॥ २७॥
tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣaseśvaraḥ. śuśubhe'calasaṃkāśaḥ śṛṃgābhyāmiva mandaraḥ.. 27..
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः। रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः॥ २८॥
taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ. raktapallavapuṣpābhyāmaśokābhyāmivācalaḥ.. 28..
स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान्। श्मशानचैत्यप्रतिमो भूषितोऽपि भयंकरः॥ २९॥
sa kalpavṛkṣapratimo vasanta iva mūrtimān. śmaśānacaityapratimo bhūṣito'pi bhayaṃkaraḥ.. 29..
अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः। उवाच रावणः सीतां भुजंग इव निःश्वसन्॥ ३०॥
avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ. uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan.. 30..
अनयेनाभिसम्पन्नमर्थहीनमनुव्रते। नाशयाम्यहमद्य त्वां सूर्यः संध्यामिवौजसा॥ ३१॥
anayenābhisampannamarthahīnamanuvrate. nāśayāmyahamadya tvāṃ sūryaḥ saṃdhyāmivaujasā.. 31..
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः। संददर्श ततः सर्वा राक्षसीर्घोरदर्शनाः॥ ३२॥
ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ. saṃdadarśa tataḥ sarvā rākṣasīrghoradarśanāḥ.. 32..
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा। गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम्॥ ३३॥
ekākṣīmekakarṇāṃ ca karṇaprāvaraṇāṃ tathā. gokarṇīṃ hastikarṇīṃ ca lambakarṇīmakarṇikām.. 33..
हस्तिपद्यश्वपद्यौ च गोपदीं पादचूलिकाम्। एकाक्षीमेकपादीं च पृथुपादीमपादिकाम्॥ ३४॥
hastipadyaśvapadyau ca gopadīṃ pādacūlikām. ekākṣīmekapādīṃ ca pṛthupādīmapādikām.. 34..
अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम्। अतिमात्रास्यनेत्रां च दीर्घजिह्वानखामपि॥ ३५॥
atimātraśirogrīvāmatimātrakucodarīm. atimātrāsyanetrāṃ ca dīrghajihvānakhāmapi.. 35..
अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्। यथा मद्वशगा सीता क्षिप्रं भवति जानकी॥ ३६॥
anāsikāṃ siṃhamukhīṃ gomukhīṃ sūkarīmukhīm. yathā madvaśagā sītā kṣipraṃ bhavati jānakī.. 36..
तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य वा। प्रतिलोमानुलोमैश्च सामदानादिभेदनैः॥ ३७॥
tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya vā. pratilomānulomaiśca sāmadānādibhedanaiḥ.. 37..
आवर्जयत वैदेहीं दण्डस्योद्यमनेन च। इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः॥ ३८॥
āvarjayata vaidehīṃ daṇḍasyodyamanena ca. iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ.. 38..
काममन्युपरीतात्मा जानकीं प्रति गर्जत। उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी॥ ३९॥
kāmamanyuparītātmā jānakīṃ prati garjata. upagamya tataḥ kṣipraṃ rākṣasī dhānyamālinī.. 39..
परिष्वज्य दशग्रीवमिदं वचनमब्रवीत्। मया क्रीड महाराज सीतया किं तवानया॥ ४०॥
pariṣvajya daśagrīvamidaṃ vacanamabravīt. mayā krīḍa mahārāja sītayā kiṃ tavānayā.. 40..
विवर्णया कृपणया मानुष्या राक्षसेश्वर। नूनमस्यां महाराज न देवा भोगसत्तमान्॥ ४१॥
vivarṇayā kṛpaṇayā mānuṣyā rākṣaseśvara. nūnamasyāṃ mahārāja na devā bhogasattamān.. 41..
विदधत्यमरश्रेष्ठास्तव बाहुबलार्जितान्। अकामां कामयानस्य शरीरमुपतप्यते॥ ४२॥
vidadhatyamaraśreṣṭhāstava bāhubalārjitān. akāmāṃ kāmayānasya śarīramupatapyate.. 42..
इच्छतीं कामयानस्य प्रीतिर्भवति शोभना। एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली। प्रहसन् मेघसंकाशो राक्षसः स न्यवर्तत॥ ४३॥
icchatīṃ kāmayānasya prītirbhavati śobhanā. evamuktastu rākṣasyā samutkṣiptastato balī. prahasan meghasaṃkāśo rākṣasaḥ sa nyavartata.. 43..
प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम्। ज्वलद्भास्करसंकाशं प्रविवेश निवेशनम्॥ ४४॥
prasthitaḥ sa daśagrīvaḥ kampayanniva medinīm. jvaladbhāskarasaṃkāśaṃ praviveśa niveśanam.. 44..
देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः। परिवार्य दशग्रीवं प्रविशुस्ता गृहोत्तमम्॥ ४५॥
devagandharvakanyāśca nāgakanyāśca tāstataḥ. parivārya daśagrīvaṃ praviśustā gṛhottamam.. 45..
स मैथिलीं धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः। विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश रावणः॥ ४६॥
sa maithilīṃ dharmaparāmavasthitāṃ pravepamānāṃ paribhartsya rāvaṇaḥ. vihāya sītāṃ madanena mohitaḥ svameva veśma praviveśa rāvaṇaḥ.. 46..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वाविंशः सर्गः ॥५-२२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe dvāviṃśaḥ sargaḥ ..5-22..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In