This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 23

Ekajata, the head of rakshasis guarding Sita tries to persuade Maa Sita into accepting Ravana.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे त्रयोविंशः सर्गः ॥५-२३॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe trayoviṃśaḥ sargaḥ ||5-23||
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः। संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह॥ १॥
ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ| saṃdiśya ca tataḥ sarvā rākṣasīrnirjagāma ha|| 1||
निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते। राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः॥ २॥
niṣkrānte rākṣasendre tu punarantaḥpuraṃ gate| rākṣasyo bhīmarūpāstāḥ sītāṃ samabhidudruvuḥ|| 2||
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्च्छिताः। परं परुषया वाचा वैदेहीमिदमब्रुवन्॥ ३॥
tataḥ sītāmupāgamya rākṣasyaḥ krodhamūrcchitāḥ| paraṃ paruṣayā vācā vaidehīmidamabruvan|| 3||
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः। दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे॥ ४॥
paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ| daśagrīvasya bhāryātvaṃ sīte na bahu manyase|| 4||
ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत्। आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम्॥ ५॥
tatastvekajaṭā nāma rākṣasī vākyamabravīt| āmantrya krodhatāmrākṣī sītāṃ karatalodarīm|| 5||
प्रजापतीनां षण्णां तु चतुर्थोऽयं प्रजापतिः। मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः॥ ६॥
prajāpatīnāṃ ṣaṇṇāṃ tu caturtho'yaṃ prajāpatiḥ| mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ|| 6||
पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः। नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः॥ ७॥
pulastyasya tu tejasvī maharṣirmānasaḥ sutaḥ| nāmnā sa viśravā nāma prajāpatisamaprabhaḥ|| 7||
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः। तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि॥ ८॥
tasya putro viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ| tasya tvaṃ rākṣasendrasya bhāryā bhavitumarhasi|| 8||
मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे। ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत्॥ ९॥
mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase| tato harijaṭā nāma rākṣasī vākyamabravīt|| 9||
विवृत्य नयने कोपान्मार्जारसदृशेक्षणा। येन देवास्त्रयस्त्रिंशद् देवराजश्च निर्जितः॥ १०॥
vivṛtya nayane kopānmārjārasadṛśekṣaṇā| yena devāstrayastriṃśad devarājaśca nirjitaḥ|| 10||
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि। वीर्योत्सिक्तस्य शूरस्य संग्रामेष्वनिवर्तिनः। बलिनो वीर्ययुक्तस्य भार्यात्वं किं न लिप्ससे॥ ११॥
tasya tvaṃ rākṣasendrasya bhāryā bhavitumarhasi| vīryotsiktasya śūrasya saṃgrāmeṣvanivartinaḥ| balino vīryayuktasya bhāryātvaṃ kiṃ na lipsase|| 11||
प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः। सर्वासां च महाभागां त्वामुपैष्यति रावणः॥ १२॥
priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ| sarvāsāṃ ca mahābhāgāṃ tvāmupaiṣyati rāvaṇaḥ|| 12||
समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम्। अन्तःपुरं तदुत्सृज्य त्वामुपैष्यति रावणः॥ १३॥
samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam| antaḥpuraṃ tadutsṛjya tvāmupaiṣyati rāvaṇaḥ|| 13||
अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत्। असकृद् भीमवीर्येण नागा गन्धर्वदानवाः। निर्जिताः समरे येन स ते पार्श्वमुपागतः॥ १४॥
anyā tu vikaṭā nāma rākṣasī vākyamabravīt| asakṛd bhīmavīryeṇa nāgā gandharvadānavāḥ| nirjitāḥ samare yena sa te pārśvamupāgataḥ|| 14||
तस्य सर्वसमृद्धस्य रावणस्य महात्मनः। किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे॥ १५॥
tasya sarvasamṛddhasya rāvaṇasya mahātmanaḥ| kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase'dhame|| 15||
ततस्तां दुर्मुखी नाम राक्षसी वाक्यमब्रवीत्। यस्य सूर्यो न तपति भीतो यस्य स मारुतः। न वाति स्मायतापाङ्गि किं त्वं तस्य न तिष्ठसे॥ १६॥
tatastāṃ durmukhī nāma rākṣasī vākyamabravīt| yasya sūryo na tapati bhīto yasya sa mārutaḥ| na vāti smāyatāpāṅgi kiṃ tvaṃ tasya na tiṣṭhase|| 16||
पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात्। शैलाः सुस्रुवुः पानीयं जलदाश्च यदेच्छति॥ १७॥
puṣpavṛṣṭiṃ ca taravo mumucuryasya vai bhayāt| śailāḥ susruvuḥ pānīyaṃ jaladāśca yadecchati|| 17||
तस्य नैर्ऋतराजस्य राजराजस्य भामिनि। किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि॥ १८॥
tasya nairṛtarājasya rājarājasya bhāmini| kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi|| 18||
साधु ते तत्त्वतो देवि कथितं साधु भामिनि। गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि॥ १९॥
sādhu te tattvato devi kathitaṃ sādhu bhāmini| gṛhāṇa susmite vākyamanyathā na bhaviṣyasi|| 19||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रयोविंशः सर्गः ॥५-२३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe trayoviṃśaḥ sargaḥ ||5-23||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In