ततस्तां दुर्मुखी नाम राक्षसी वाक्यमब्रवीत्। यस्य सूर्यो न तपति भीतो यस्य च मारुतः । न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि ॥ १६॥
PADACHEDA
ततस् ताम् दुर्मुखी नाम राक्षसी वाक्यम् अब्रवीत्। यस्य सूर्यः न तपति भीतः यस्य च मारुतः । न वाति स्म आयत-अपाङ्गे किम् त्वम् तस्य न तिष्ठसि ॥ १६॥
TRANSLITERATION
tatas tām durmukhī nāma rākṣasī vākyam abravīt. yasya sūryaḥ na tapati bhītaḥ yasya ca mārutaḥ . na vāti sma āyata-apāṅge kim tvam tasya na tiṣṭhasi .. 16..