This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे त्रयोविंशः सर्गः ॥५-२३॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe trayoviṃśaḥ sargaḥ ..5-23..
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः। संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह॥ १॥
ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ. saṃdiśya ca tataḥ sarvā rākṣasīrnirjagāma ha.. 1..
निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते। राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः॥ २॥
niṣkrānte rākṣasendre tu punarantaḥpuraṃ gate. rākṣasyo bhīmarūpāstāḥ sītāṃ samabhidudruvuḥ.. 2..
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्च्छिताः। परं परुषया वाचा वैदेहीमिदमब्रुवन्॥ ३॥
tataḥ sītāmupāgamya rākṣasyaḥ krodhamūrcchitāḥ. paraṃ paruṣayā vācā vaidehīmidamabruvan.. 3..
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः। दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे॥ ४॥
paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ. daśagrīvasya bhāryātvaṃ sīte na bahu manyase.. 4..
ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत्। आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम्॥ ५॥
tatastvekajaṭā nāma rākṣasī vākyamabravīt. āmantrya krodhatāmrākṣī sītāṃ karatalodarīm.. 5..
प्रजापतीनां षण्णां तु चतुर्थोऽयं प्रजापतिः। मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः॥ ६॥
prajāpatīnāṃ ṣaṇṇāṃ tu caturtho'yaṃ prajāpatiḥ. mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ.. 6..
पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः। नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः॥ ७॥
pulastyasya tu tejasvī maharṣirmānasaḥ sutaḥ. nāmnā sa viśravā nāma prajāpatisamaprabhaḥ.. 7..
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः। तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि॥ ८॥
tasya putro viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ. tasya tvaṃ rākṣasendrasya bhāryā bhavitumarhasi.. 8..
मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे। ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत्॥ ९॥
mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase. tato harijaṭā nāma rākṣasī vākyamabravīt.. 9..
विवृत्य नयने कोपान्मार्जारसदृशेक्षणा। येन देवास्त्रयस्त्रिंशद् देवराजश्च निर्जितः॥ १०॥
vivṛtya nayane kopānmārjārasadṛśekṣaṇā. yena devāstrayastriṃśad devarājaśca nirjitaḥ.. 10..
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि। वीर्योत्सिक्तस्य शूरस्य संग्रामेष्वनिवर्तिनः। बलिनो वीर्ययुक्तस्य भार्यात्वं किं न लिप्ससे॥ ११॥
tasya tvaṃ rākṣasendrasya bhāryā bhavitumarhasi. vīryotsiktasya śūrasya saṃgrāmeṣvanivartinaḥ. balino vīryayuktasya bhāryātvaṃ kiṃ na lipsase.. 11..
प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः। सर्वासां च महाभागां त्वामुपैष्यति रावणः॥ १२॥
priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ. sarvāsāṃ ca mahābhāgāṃ tvāmupaiṣyati rāvaṇaḥ.. 12..
समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम्। अन्तःपुरं तदुत्सृज्य त्वामुपैष्यति रावणः॥ १३॥
samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam. antaḥpuraṃ tadutsṛjya tvāmupaiṣyati rāvaṇaḥ.. 13..
अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत्। असकृद् भीमवीर्येण नागा गन्धर्वदानवाः। निर्जिताः समरे येन स ते पार्श्वमुपागतः॥ १४॥
anyā tu vikaṭā nāma rākṣasī vākyamabravīt. asakṛd bhīmavīryeṇa nāgā gandharvadānavāḥ. nirjitāḥ samare yena sa te pārśvamupāgataḥ.. 14..
तस्य सर्वसमृद्धस्य रावणस्य महात्मनः। किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे॥ १५॥
tasya sarvasamṛddhasya rāvaṇasya mahātmanaḥ. kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase'dhame.. 15..
ततस्तां दुर्मुखी नाम राक्षसी वाक्यमब्रवीत्। यस्य सूर्यो न तपति भीतो यस्य स मारुतः। न वाति स्मायतापाङ्गि किं त्वं तस्य न तिष्ठसे॥ १६॥
tatastāṃ durmukhī nāma rākṣasī vākyamabravīt. yasya sūryo na tapati bhīto yasya sa mārutaḥ. na vāti smāyatāpāṅgi kiṃ tvaṃ tasya na tiṣṭhase.. 16..
पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात्। शैलाः सुस्रुवुः पानीयं जलदाश्च यदेच्छति॥ १७॥
puṣpavṛṣṭiṃ ca taravo mumucuryasya vai bhayāt. śailāḥ susruvuḥ pānīyaṃ jaladāśca yadecchati.. 17..
तस्य नैर्ऋतराजस्य राजराजस्य भामिनि। किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि॥ १८॥
tasya nairṛtarājasya rājarājasya bhāmini. kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi.. 18..
साधु ते तत्त्वतो देवि कथितं साधु भामिनि। गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि॥ १९॥
sādhu te tattvato devi kathitaṃ sādhu bhāmini. gṛhāṇa susmite vākyamanyathā na bhaviṣyasi.. 19..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रयोविंशः सर्गः ॥५-२३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe trayoviṃśaḥ sargaḥ ..5-23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In