This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 26

Maa Sita is unable to endure continuous threats by Ravana and upon speculating that Sri Rama won't come she decides to commit suicide.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे षड्विंशः सर्गः ॥५-२६॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ṣaḍviṃśaḥ sargaḥ ||5-26||
प्रसक्ताश्रुमुखी त्वेवं ब्रुवती जनकात्मजा। अधोगतमुखी बाला विलप्तुमुपचक्रमे॥ १॥
prasaktāśrumukhī tvevaṃ bruvatī janakātmajā| adhogatamukhī bālā vilaptumupacakrame|| 1||
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती। उपावृत्ता किशोरीव विचेष्टन्ती महीतले॥ २॥
unmatteva pramatteva bhrāntacitteva śocatī| upāvṛttā kiśorīva viceṣṭantī mahītale|| 2||
राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा। रावणेन प्रमथ्याहमानीता क्रोशती बलात्॥ ३॥
rāghavasya pramattasya rakṣasā kāmarūpiṇā| rāvaṇena pramathyāhamānītā krośatī balāt|| 3||
राक्षसीवशमापन्ना भर्त्स्यमाना च दारुणम्। चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे॥ ४॥
rākṣasīvaśamāpannā bhartsyamānā ca dāruṇam| cintayantī suduḥkhārtā nāhaṃ jīvitumutsahe|| 4||
नहि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः। वसन्त्या राक्षसीमध्ये विना रामं महारथम्॥ ५॥
nahi me jīvitenārtho naivārthairna ca bhūṣaṇaiḥ| vasantyā rākṣasīmadhye vinā rāmaṃ mahāratham|| 5||
अश्मसारमिदं नूनमथवाप्यजरामरम्। हृदयं मम येनेदं न दुःखेन विशीर्यते॥ ६॥
aśmasāramidaṃ nūnamathavāpyajarāmaram| hṛdayaṃ mama yenedaṃ na duḥkhena viśīryate|| 6||
धिङ्मामनार्यामसतीं याहं तेन विना कृता। मुहूर्तमपि जीवामि जीवितं पापजीविका॥ ७॥
dhiṅmāmanāryāmasatīṃ yāhaṃ tena vinā kṛtā| muhūrtamapi jīvāmi jīvitaṃ pāpajīvikā|| 7||
चरणेनापि सव्येन न स्पृशेयं निशाचरम्। रावणं किं पुनरहं कामयेयं विगर्हितम्॥ ८॥
caraṇenāpi savyena na spṛśeyaṃ niśācaram| rāvaṇaṃ kiṃ punarahaṃ kāmayeyaṃ vigarhitam|| 8||
प्रत्याख्यानं न जानाति नात्मानं नात्मनः कुलम्। यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति॥ ९॥
pratyākhyānaṃ na jānāti nātmānaṃ nātmanaḥ kulam| yo nṛśaṃsasvabhāvena māṃ prārthayitumicchati|| 9||
छिन्ना भिन्ना प्रभिन्ना वा दीप्ता वाग्नौ प्रदीपिता। रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम्॥ १०॥
chinnā bhinnā prabhinnā vā dīptā vāgnau pradīpitā| rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaściram|| 10||
ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः। सद‍्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात्॥ ११॥
khyātaḥ prājñaḥ kṛtajñaśca sānukrośaśca rāghavaḥ| sada‍्vṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt|| 11||
राक्षसानां जनस्थाने सहस्राणि चतुर्दश। एकेनैव निरस्तानि स मां किं नाभिपद्यते॥ १२॥
rākṣasānāṃ janasthāne sahasrāṇi caturdaśa| ekenaiva nirastāni sa māṃ kiṃ nābhipadyate|| 12||
निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा। समर्थः खलु मे भर्ता रावणं हन्तुमाहवे॥ १३॥
niruddhā rāvaṇenāhamalpavīryeṇa rakṣasā| samarthaḥ khalu me bhartā rāvaṇaṃ hantumāhave|| 13||
विराधो दण्डकारण्ये येन राक्षसपुंगवः। रणे रामेण निहतः स मां किं नाभिपद्यते॥ १४॥
virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ| raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate|| 14||
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा। न तु राघवबाणानां गतिरोधो भविष्यति॥ १५॥
kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā| na tu rāghavabāṇānāṃ gatirodho bhaviṣyati|| 15||
किं नु तत् कारणं येन रामो दृढपराक्रमः। रक्षसापहृतां भार्यामिष्टां यो नाभिपद्यते॥ १६॥
kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ| rakṣasāpahṛtāṃ bhāryāmiṣṭāṃ yo nābhipadyate|| 16||
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः। जानन्नपि स तेजस्वी धर्षणां मर्षयिष्यति॥ १७॥
ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ| jānannapi sa tejasvī dharṣaṇāṃ marṣayiṣyati|| 17||
हृतेति मां योऽधिगत्य राघवाय निवेदयेत्। गृध्रराजोऽपि स रणे रावणेन निपातितः॥ १८॥
hṛteti māṃ yo'dhigatya rāghavāya nivedayet| gṛdhrarājo'pi sa raṇe rāvaṇena nipātitaḥ|| 18||
कृतं कर्म महत् तेन मां तथाभ्यवपद्यता। तिष्ठता रावणवधे वृद्धेनापि जटायुषा॥ १९॥
kṛtaṃ karma mahat tena māṃ tathābhyavapadyatā| tiṣṭhatā rāvaṇavadhe vṛddhenāpi jaṭāyuṣā|| 19||
यदि मामिह जानीयाद् वर्तमानां हि राघवः। अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम्॥ २०॥
yadi māmiha jānīyād vartamānāṃ hi rāghavaḥ| adya bāṇairabhikruddhaḥ kuryāllokamarākṣasam|| 20||
निर्दहेच्च पुरीं लङ्कां निर्दहेच्च महोदधिम्। रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत्॥ २१॥
nirdahecca purīṃ laṅkāṃ nirdahecca mahodadhim| rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet|| 21||
ततो निहतनाथानां राक्षसीनां गृहे गृहे। यथाहमेवं रुदती तथा भूयो न संशयः॥ २२॥
tato nihatanāthānāṃ rākṣasīnāṃ gṛhe gṛhe| yathāhamevaṃ rudatī tathā bhūyo na saṃśayaḥ|| 22||
अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः। नहि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति॥ २३॥
anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ| nahi tābhyāṃ ripurdṛṣṭo muhūrtamapi jīvati|| 23||
चिताधूमाकुलपथा गृध्रमण्डलमण्डिता। अचिरेणैव कालेन श्मशानसदृशी भवेत्॥ २४॥
citādhūmākulapathā gṛdhramaṇḍalamaṇḍitā| acireṇaiva kālena śmaśānasadṛśī bhavet|| 24||
अचिरेणैव कालेन प्राप्स्याम्येनं मनोरथम्। दुष्प्रस्थानोऽयमाभाति सर्वेषां वो विपर्ययः॥ २५॥
acireṇaiva kālena prāpsyāmyenaṃ manoratham| duṣprasthāno'yamābhāti sarveṣāṃ vo viparyayaḥ|| 25||
यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तु। अचिरेणैव कालेन भविष्यति हतप्रभा॥ २६॥
yādṛśāni tu dṛśyante laṅkāyāmaśubhāni tu| acireṇaiva kālena bhaviṣyati hataprabhā|| 26||
नूनं लङ्का हते पापे रावणे राक्षसाधिपे। शोषमेष्यति दुर्धर्षा प्रमदा विधवा यथा॥ २७॥
nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe| śoṣameṣyati durdharṣā pramadā vidhavā yathā|| 27||
पुण्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा। भविष्यति पुरी लङ्का नष्टभर्त्री यथांगना॥ २८॥
puṇyotsavasamṛddhā ca naṣṭabhartrī sarākṣasā| bhaviṣyati purī laṅkā naṣṭabhartrī yathāṃganā|| 28||
नूनं राक्षसकन्यानां रुदतीनां गृहे गृहे। श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम्॥ २९॥
nūnaṃ rākṣasakanyānāṃ rudatīnāṃ gṛhe gṛhe| śroṣyāmi nacirādeva duḥkhārtānāmiha dhvanim|| 29||
सान्धकारा हतद्योता हतराक्षसपुंगवा। भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः॥ ३०॥
sāndhakārā hatadyotā hatarākṣasapuṃgavā| bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ|| 30||
यदि नाम स शूरो मां रामो रक्तान्तलोचनः। जानीयाद् वर्तमानां यां राक्षसस्य निवेशने॥ ३१॥
yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ| jānīyād vartamānāṃ yāṃ rākṣasasya niveśane|| 31||
अनेन तु नृशंसेन रावणेनाधमेन मे। समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः॥ ३२॥
anena tu nṛśaṃsena rāvaṇenādhamena me| samayo yastu nirdiṣṭastasya kālo'yamāgataḥ|| 32||
स च मे विहितो मृत्युरस्मिन् दुष्टेन वर्तते। अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः॥ ३३॥
sa ca me vihito mṛtyurasmin duṣṭena vartate| akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ|| 33||
अधर्मात् तु महोत्पातो भविष्यति हि साम्प्रतम्। नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः॥ ३४॥
adharmāt tu mahotpāto bhaviṣyati hi sāmpratam| naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ|| 34||
ध्रुवं मां प्रातराशार्थं राक्षसः कल्पयिष्यति। साहं कथं करिष्यामि तं विना प्रियदर्शनम्॥ ३५॥
dhruvaṃ māṃ prātarāśārthaṃ rākṣasaḥ kalpayiṣyati| sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam|| 35||
रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता। क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना॥ ३६॥
rāmaṃ raktāntanayanamapaśyantī suduḥkhitā| kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā|| 36||
नाजानाज्जीवतीं रामः स मां भरतपूर्वजः। जानन्तौ तु न कुर्यातां नोर्व्यां हि परिमार्गणम्॥ ३७॥
nājānājjīvatīṃ rāmaḥ sa māṃ bharatapūrvajaḥ| jānantau tu na kuryātāṃ norvyāṃ hi parimārgaṇam|| 37||
नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः। देवलोकमितो यातस्त्यक्त्वा देहं महीतले॥ ३८॥
nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ| devalokamito yātastyaktvā dehaṃ mahītale|| 38||
धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। मम पश्यन्ति ये वीरं रामं राजीवलोचनम्॥ ३९॥
dhanyā devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ| mama paśyanti ye vīraṃ rāmaṃ rājīvalocanam|| 39||
अथवा नहि तस्यार्थो धर्मकामस्य धीमतः। मया रामस्य राजर्षेर्भार्यया परमात्मनः॥ ४०॥
athavā nahi tasyārtho dharmakāmasya dhīmataḥ| mayā rāmasya rājarṣerbhāryayā paramātmanaḥ|| 40||
दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यदृश्यतः। नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति॥ ४१॥
dṛśyamāne bhavet prītiḥ sauhṛdaṃ nāstyadṛśyataḥ| nāśayanti kṛtaghnāstu na rāmo nāśayiṣyati|| 41||
किं वा मय्यगुणाः केचित् किं वा भाग्यक्षयो हि मे। या हि सीता वरार्हेण हीना रामेण भामिनी॥ ४२॥
kiṃ vā mayyaguṇāḥ kecit kiṃ vā bhāgyakṣayo hi me| yā hi sītā varārheṇa hīnā rāmeṇa bhāminī|| 42||
श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मना। रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात्॥ ४३॥
śreyo me jīvitānmartuṃ vihīnāyā mahātmanā| rāmādakliṣṭacāritrācchūrācchatrunibarhaṇāt|| 43||
अथवा न्यस्तशस्त्रौ तौ वने मूलफलाशनौ। भ्रातरौ हि नरश्रेष्ठौ चरन्तौ वनगोचरौ॥ ४४॥
athavā nyastaśastrau tau vane mūlaphalāśanau| bhrātarau hi naraśreṣṭhau carantau vanagocarau|| 44||
अथवा राक्षसेन्द्रेण रावणेन दुरात्मना। छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ॥ ४५॥
athavā rākṣasendreṇa rāvaṇena durātmanā| chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau|| 45||
साहमेवंविधे काले मर्तुमिच्छामि सर्वतः। न च मे विहितो मृत्युरस्मिन् दुःखेऽतिवर्तति॥ ४६॥
sāhamevaṃvidhe kāle martumicchāmi sarvataḥ| na ca me vihito mṛtyurasmin duḥkhe'tivartati|| 46||
धन्याः खलु महात्मानो मुनयः सत्यसम्मताः। जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये॥ ४७॥
dhanyāḥ khalu mahātmāno munayaḥ satyasammatāḥ| jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye|| 47||
प्रियान्न सम्भवेद् दुःखमप्रियादधिकं भवेत्। ताभ्यां हि ते वियुज्यन्ते नमस्तेषां महात्मनाम्॥ ४८॥
priyānna sambhaved duḥkhamapriyādadhikaṃ bhavet| tābhyāṃ hi te viyujyante namasteṣāṃ mahātmanām|| 48||
साहं त्यक्ता प्रियेणैव रामेण विदितात्मना। प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम्॥ ४९॥
sāhaṃ tyaktā priyeṇaiva rāmeṇa viditātmanā| prāṇāṃstyakṣyāmi pāpasya rāvaṇasya gatā vaśam|| 49||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षड्विंशः सर्गः ।। ५.२६।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ṣaḍviṃśaḥ sargaḥ || 5.26||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In