This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे षड्विंशः सर्गः ॥५-२६॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ṣaḍviṃśaḥ sargaḥ ..5-26..
प्रसक्ताश्रुमुखी त्वेवं ब्रुवती जनकात्मजा। अधोगतमुखी बाला विलप्तुमुपचक्रमे॥ १॥
prasaktāśrumukhī tvevaṃ bruvatī janakātmajā. adhogatamukhī bālā vilaptumupacakrame.. 1..
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती। उपावृत्ता किशोरीव विचेष्टन्ती महीतले॥ २॥
unmatteva pramatteva bhrāntacitteva śocatī. upāvṛttā kiśorīva viceṣṭantī mahītale.. 2..
राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा। रावणेन प्रमथ्याहमानीता क्रोशती बलात्॥ ३॥
rāghavasya pramattasya rakṣasā kāmarūpiṇā. rāvaṇena pramathyāhamānītā krośatī balāt.. 3..
राक्षसीवशमापन्ना भर्त्स्यमाना च दारुणम्। चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे॥ ४॥
rākṣasīvaśamāpannā bhartsyamānā ca dāruṇam. cintayantī suduḥkhārtā nāhaṃ jīvitumutsahe.. 4..
नहि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः। वसन्त्या राक्षसीमध्ये विना रामं महारथम्॥ ५॥
nahi me jīvitenārtho naivārthairna ca bhūṣaṇaiḥ. vasantyā rākṣasīmadhye vinā rāmaṃ mahāratham.. 5..
अश्मसारमिदं नूनमथवाप्यजरामरम्। हृदयं मम येनेदं न दुःखेन विशीर्यते॥ ६॥
aśmasāramidaṃ nūnamathavāpyajarāmaram. hṛdayaṃ mama yenedaṃ na duḥkhena viśīryate.. 6..
धिङ्मामनार्यामसतीं याहं तेन विना कृता। मुहूर्तमपि जीवामि जीवितं पापजीविका॥ ७॥
dhiṅmāmanāryāmasatīṃ yāhaṃ tena vinā kṛtā. muhūrtamapi jīvāmi jīvitaṃ pāpajīvikā.. 7..
चरणेनापि सव्येन न स्पृशेयं निशाचरम्। रावणं किं पुनरहं कामयेयं विगर्हितम्॥ ८॥
caraṇenāpi savyena na spṛśeyaṃ niśācaram. rāvaṇaṃ kiṃ punarahaṃ kāmayeyaṃ vigarhitam.. 8..
प्रत्याख्यानं न जानाति नात्मानं नात्मनः कुलम्। यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति॥ ९॥
pratyākhyānaṃ na jānāti nātmānaṃ nātmanaḥ kulam. yo nṛśaṃsasvabhāvena māṃ prārthayitumicchati.. 9..
छिन्ना भिन्ना प्रभिन्ना वा दीप्ता वाग्नौ प्रदीपिता। रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम्॥ १०॥
chinnā bhinnā prabhinnā vā dīptā vāgnau pradīpitā. rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaściram.. 10..
ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः। सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात्॥ ११॥
khyātaḥ prājñaḥ kṛtajñaśca sānukrośaśca rāghavaḥ. sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt.. 11..
राक्षसानां जनस्थाने सहस्राणि चतुर्दश। एकेनैव निरस्तानि स मां किं नाभिपद्यते॥ १२॥
rākṣasānāṃ janasthāne sahasrāṇi caturdaśa. ekenaiva nirastāni sa māṃ kiṃ nābhipadyate.. 12..
निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा। समर्थः खलु मे भर्ता रावणं हन्तुमाहवे॥ १३॥
niruddhā rāvaṇenāhamalpavīryeṇa rakṣasā. samarthaḥ khalu me bhartā rāvaṇaṃ hantumāhave.. 13..
विराधो दण्डकारण्ये येन राक्षसपुंगवः। रणे रामेण निहतः स मां किं नाभिपद्यते॥ १४॥
virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ. raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate.. 14..
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा। न तु राघवबाणानां गतिरोधो भविष्यति॥ १५॥
kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā. na tu rāghavabāṇānāṃ gatirodho bhaviṣyati.. 15..
किं नु तत् कारणं येन रामो दृढपराक्रमः। रक्षसापहृतां भार्यामिष्टां यो नाभिपद्यते॥ १६॥
kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ. rakṣasāpahṛtāṃ bhāryāmiṣṭāṃ yo nābhipadyate.. 16..
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः। जानन्नपि स तेजस्वी धर्षणां मर्षयिष्यति॥ १७॥
ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ. jānannapi sa tejasvī dharṣaṇāṃ marṣayiṣyati.. 17..
हृतेति मां योऽधिगत्य राघवाय निवेदयेत्। गृध्रराजोऽपि स रणे रावणेन निपातितः॥ १८॥
hṛteti māṃ yo'dhigatya rāghavāya nivedayet. gṛdhrarājo'pi sa raṇe rāvaṇena nipātitaḥ.. 18..
कृतं कर्म महत् तेन मां तथाभ्यवपद्यता। तिष्ठता रावणवधे वृद्धेनापि जटायुषा॥ १९॥
kṛtaṃ karma mahat tena māṃ tathābhyavapadyatā. tiṣṭhatā rāvaṇavadhe vṛddhenāpi jaṭāyuṣā.. 19..
यदि मामिह जानीयाद् वर्तमानां हि राघवः। अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम्॥ २०॥
yadi māmiha jānīyād vartamānāṃ hi rāghavaḥ. adya bāṇairabhikruddhaḥ kuryāllokamarākṣasam.. 20..
निर्दहेच्च पुरीं लङ्कां निर्दहेच्च महोदधिम्। रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत्॥ २१॥
nirdahecca purīṃ laṅkāṃ nirdahecca mahodadhim. rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet.. 21..
ततो निहतनाथानां राक्षसीनां गृहे गृहे। यथाहमेवं रुदती तथा भूयो न संशयः॥ २२॥
tato nihatanāthānāṃ rākṣasīnāṃ gṛhe gṛhe. yathāhamevaṃ rudatī tathā bhūyo na saṃśayaḥ.. 22..
अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः। नहि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति॥ २३॥
anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ. nahi tābhyāṃ ripurdṛṣṭo muhūrtamapi jīvati.. 23..
चिताधूमाकुलपथा गृध्रमण्डलमण्डिता। अचिरेणैव कालेन श्मशानसदृशी भवेत्॥ २४॥
citādhūmākulapathā gṛdhramaṇḍalamaṇḍitā. acireṇaiva kālena śmaśānasadṛśī bhavet.. 24..
अचिरेणैव कालेन प्राप्स्याम्येनं मनोरथम्। दुष्प्रस्थानोऽयमाभाति सर्वेषां वो विपर्ययः॥ २५॥
acireṇaiva kālena prāpsyāmyenaṃ manoratham. duṣprasthāno'yamābhāti sarveṣāṃ vo viparyayaḥ.. 25..
यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तु। अचिरेणैव कालेन भविष्यति हतप्रभा॥ २६॥
yādṛśāni tu dṛśyante laṅkāyāmaśubhāni tu. acireṇaiva kālena bhaviṣyati hataprabhā.. 26..
नूनं लङ्का हते पापे रावणे राक्षसाधिपे। शोषमेष्यति दुर्धर्षा प्रमदा विधवा यथा॥ २७॥
nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe. śoṣameṣyati durdharṣā pramadā vidhavā yathā.. 27..
पुण्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा। भविष्यति पुरी लङ्का नष्टभर्त्री यथांगना॥ २८॥
puṇyotsavasamṛddhā ca naṣṭabhartrī sarākṣasā. bhaviṣyati purī laṅkā naṣṭabhartrī yathāṃganā.. 28..
नूनं राक्षसकन्यानां रुदतीनां गृहे गृहे। श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम्॥ २९॥
nūnaṃ rākṣasakanyānāṃ rudatīnāṃ gṛhe gṛhe. śroṣyāmi nacirādeva duḥkhārtānāmiha dhvanim.. 29..
सान्धकारा हतद्योता हतराक्षसपुंगवा। भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः॥ ३०॥
sāndhakārā hatadyotā hatarākṣasapuṃgavā. bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ.. 30..
यदि नाम स शूरो मां रामो रक्तान्तलोचनः। जानीयाद् वर्तमानां यां राक्षसस्य निवेशने॥ ३१॥
yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ. jānīyād vartamānāṃ yāṃ rākṣasasya niveśane.. 31..
अनेन तु नृशंसेन रावणेनाधमेन मे। समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः॥ ३२॥
anena tu nṛśaṃsena rāvaṇenādhamena me. samayo yastu nirdiṣṭastasya kālo'yamāgataḥ.. 32..
स च मे विहितो मृत्युरस्मिन् दुष्टेन वर्तते। अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः॥ ३३॥
sa ca me vihito mṛtyurasmin duṣṭena vartate. akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ.. 33..
अधर्मात् तु महोत्पातो भविष्यति हि साम्प्रतम्। नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः॥ ३४॥
adharmāt tu mahotpāto bhaviṣyati hi sāmpratam. naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ.. 34..
ध्रुवं मां प्रातराशार्थं राक्षसः कल्पयिष्यति। साहं कथं करिष्यामि तं विना प्रियदर्शनम्॥ ३५॥
dhruvaṃ māṃ prātarāśārthaṃ rākṣasaḥ kalpayiṣyati. sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam.. 35..
रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता। क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना॥ ३६॥
rāmaṃ raktāntanayanamapaśyantī suduḥkhitā. kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā.. 36..
नाजानाज्जीवतीं रामः स मां भरतपूर्वजः। जानन्तौ तु न कुर्यातां नोर्व्यां हि परिमार्गणम्॥ ३७॥
nājānājjīvatīṃ rāmaḥ sa māṃ bharatapūrvajaḥ. jānantau tu na kuryātāṃ norvyāṃ hi parimārgaṇam.. 37..
नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः। देवलोकमितो यातस्त्यक्त्वा देहं महीतले॥ ३८॥
nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ. devalokamito yātastyaktvā dehaṃ mahītale.. 38..
धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। मम पश्यन्ति ये वीरं रामं राजीवलोचनम्॥ ३९॥
dhanyā devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ. mama paśyanti ye vīraṃ rāmaṃ rājīvalocanam.. 39..
अथवा नहि तस्यार्थो धर्मकामस्य धीमतः। मया रामस्य राजर्षेर्भार्यया परमात्मनः॥ ४०॥
athavā nahi tasyārtho dharmakāmasya dhīmataḥ. mayā rāmasya rājarṣerbhāryayā paramātmanaḥ.. 40..
दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यदृश्यतः। नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति॥ ४१॥
dṛśyamāne bhavet prītiḥ sauhṛdaṃ nāstyadṛśyataḥ. nāśayanti kṛtaghnāstu na rāmo nāśayiṣyati.. 41..
किं वा मय्यगुणाः केचित् किं वा भाग्यक्षयो हि मे। या हि सीता वरार्हेण हीना रामेण भामिनी॥ ४२॥
kiṃ vā mayyaguṇāḥ kecit kiṃ vā bhāgyakṣayo hi me. yā hi sītā varārheṇa hīnā rāmeṇa bhāminī.. 42..
श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मना। रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात्॥ ४३॥
śreyo me jīvitānmartuṃ vihīnāyā mahātmanā. rāmādakliṣṭacāritrācchūrācchatrunibarhaṇāt.. 43..
अथवा न्यस्तशस्त्रौ तौ वने मूलफलाशनौ। भ्रातरौ हि नरश्रेष्ठौ चरन्तौ वनगोचरौ॥ ४४॥
athavā nyastaśastrau tau vane mūlaphalāśanau. bhrātarau hi naraśreṣṭhau carantau vanagocarau.. 44..
अथवा राक्षसेन्द्रेण रावणेन दुरात्मना। छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ॥ ४५॥
athavā rākṣasendreṇa rāvaṇena durātmanā. chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau.. 45..
साहमेवंविधे काले मर्तुमिच्छामि सर्वतः। न च मे विहितो मृत्युरस्मिन् दुःखेऽतिवर्तति॥ ४६॥
sāhamevaṃvidhe kāle martumicchāmi sarvataḥ. na ca me vihito mṛtyurasmin duḥkhe'tivartati.. 46..
धन्याः खलु महात्मानो मुनयः सत्यसम्मताः। जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये॥ ४७॥
dhanyāḥ khalu mahātmāno munayaḥ satyasammatāḥ. jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye.. 47..
प्रियान्न सम्भवेद् दुःखमप्रियादधिकं भवेत्। ताभ्यां हि ते वियुज्यन्ते नमस्तेषां महात्मनाम्॥ ४८॥
priyānna sambhaved duḥkhamapriyādadhikaṃ bhavet. tābhyāṃ hi te viyujyante namasteṣāṃ mahātmanām.. 48..
साहं त्यक्ता प्रियेणैव रामेण विदितात्मना। प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम्॥ ४९॥
sāhaṃ tyaktā priyeṇaiva rāmeṇa viditātmanā. prāṇāṃstyakṣyāmi pāpasya rāvaṇasya gatā vaśam.. 49..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षड्विंशः सर्गः ॥ ५.२६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ṣaḍviṃśaḥ sargaḥ .. 5.26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In