This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे सप्तविंशः सर्गः ॥५-२७॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe saptaviṃśaḥ sargaḥ ..5-27..
इत्युक्ताः सीतया घोरं राक्षस्यः क्रोधमूर्च्छिताः। काश्चिज्जग्मुस्तदाख्यातुं रावणस्य दुरात्मनः॥ १॥
ityuktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrcchitāḥ. kāścijjagmustadākhyātuṃ rāvaṇasya durātmanaḥ.. 1..
ततः सीतामुपागम्य राक्षस्यो भीमदर्शनाः। पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन्॥ २॥
tataḥ sītāmupāgamya rākṣasyo bhīmadarśanāḥ. punaḥ paruṣamekārthamanarthārthamathābruvan.. 2..
अद्येदानीं तवानार्ये सीते पापविनिश्चये। राक्षस्यो भक्षयिष्यन्ति मांसमेतद् यथासुखम्॥ ३॥
adyedānīṃ tavānārye sīte pāpaviniścaye. rākṣasyo bhakṣayiṣyanti māṃsametad yathāsukham.. 3..
सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदा। राक्षसी त्रिजटा वृद्धा प्रबुद्धा वाक्यमब्रवीत्॥ ४॥
sītāṃ tābhiranāryābhirdṛṣṭvā saṃtarjitāṃ tadā. rākṣasī trijaṭā vṛddhā prabuddhā vākyamabravīt.. 4..
आत्मानं खादतानार्या न सीतां भक्षयिष्यथ। जनकस्य सुतामिष्टां स्नुषां दशरथस्य च॥ ५॥
ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha. janakasya sutāmiṣṭāṃ snuṣāṃ daśarathasya ca.. 5..
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः। राक्षसानामभावाय भर्तुरस्या भवाय च॥ ६॥
svapno hyadya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ. rākṣasānāmabhāvāya bharturasyā bhavāya ca.. 6..
एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्च्छिताः। सर्वा एवाब्रुवन् भीतास्त्रिजटां तामिदं वचः॥ ७॥
evamuktāstrijaṭayā rākṣasyaḥ krodhamūrcchitāḥ. sarvā evābruvan bhītāstrijaṭāṃ tāmidaṃ vacaḥ.. 7..
कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि। तासां श्रुत्वा तु वचनं राक्षसीनां मुखोद्गतम्॥ ८॥
kathayasva tvayā dṛṣṭaḥ svapno'yaṃ kīdṛśo niśi. tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam.. 8..
उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम्। गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम्॥ ९॥
uvāca vacanaṃ kāle trijaṭā svapnasaṃśritam. gajadantamayīṃ divyāṃ śibikāmantarikṣagām.. 9..
युक्तां वाजिसहस्रेण स्वयमास्थाय राघवः। शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः॥ १०॥
yuktāṃ vājisahasreṇa svayamāsthāya rāghavaḥ. śuklamālyāmbaradharo lakṣmaṇena samāgataḥ.. 10..
स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता। सागरेण परिक्षिप्तं श्वेतपर्वतमास्थिता॥ ११॥
svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā. sāgareṇa parikṣiptaṃ śvetaparvatamāsthitā.. 11..
रामेण संगता सीता भास्करेण प्रभा यथा। राघवश्च पुनर्दृष्टश्चतुर्दन्तं महागजम्॥ १२॥
rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā. rāghavaśca punardṛṣṭaścaturdantaṃ mahāgajam.. 12..
आरूढः शैलसंकाशं चकास सहलक्ष्मणः। ततस्तु सूर्यसंकाशौ दीप्यमानौ स्वतेजसा॥ १३॥
ārūḍhaḥ śailasaṃkāśaṃ cakāsa sahalakṣmaṇaḥ. tatastu sūryasaṃkāśau dīpyamānau svatejasā.. 13..
शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ। ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः॥ १४॥
śuklamālyāmbaradharau jānakīṃ paryupasthitau. tatastasya nagasyāgre hyākāśasthasya dantinaḥ.. 14..
भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता। भर्तुरङ्कात् समुत्पत्य ततः कमललोचना॥ १५॥
bhartrā parigṛhītasya jānakī skandhamāśritā. bharturaṅkāt samutpatya tataḥ kamalalocanā.. 15..
चन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती। ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः। सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः॥ १६॥
candrasūryau mayā dṛṣṭā pāṇibhyāṃ parimārjatī. tatastābhyāṃ kumārābhyāmāsthitaḥ sa gajottamaḥ. sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ.. 16..
पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम्। इहोपयातः काकुत्स्थः सीतया सह भार्यया॥ १७॥
pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam. ihopayātaḥ kākutsthaḥ sītayā saha bhāryayā.. 17..
शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः। ततोऽन्यत्र मया दृष्टो रामः सत्यपराक्रमः॥ १८॥
śuklamālyāmbaradharo lakṣmaṇena sahāgataḥ. tato'nyatra mayā dṛṣṭo rāmaḥ satyaparākramaḥ.. 18..
लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान्। आरुह्य पुष्पकं दिव्यं विमानं सूर्यसंनिभम्॥ १९॥
lakṣmaṇena saha bhrātrā sītayā saha vīryavān. āruhya puṣpakaṃ divyaṃ vimānaṃ sūryasaṃnibham.. 19..
उत्तरां दिशमालोच्य प्रस्थितः पुरुषोत्तमः। एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः॥ २०॥
uttarāṃ diśamālocya prasthitaḥ puruṣottamaḥ. evaṃ svapne mayā dṛṣṭo rāmo viṣṇuparākramaḥ.. 20..
लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया। न हि रामो महातेजाः शक्यो जेतुं सुरासुरैः॥ २१॥
lakṣmaṇena saha bhrātrā sītayā saha bhāryayā. na hi rāmo mahātejāḥ śakyo jetuṃ surāsuraiḥ.. 21..
राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव। रावणश्च मया दृष्टो मुण्डस्तैलसमुक्षितः॥ २२॥
rākṣasairvāpi cānyairvā svargaḥ pāpajanairiva. rāvaṇaśca mayā dṛṣṭo muṇḍastailasamukṣitaḥ.. 22..
रक्तवासाः पिबन्मत्तः करवीरकृतस्रजः। विमानात् पुष्पकादद्य रावणः पतितः क्षितौ॥ २३॥
raktavāsāḥ pibanmattaḥ karavīrakṛtasrajaḥ. vimānāt puṣpakādadya rāvaṇaḥ patitaḥ kṣitau.. 23..
कृष्यमाणः स्त्रिया मुण्डो दृष्टः कृष्णाम्बरः पुनः। रथेन खरयुक्तेन रक्तमाल्यानुलेपनः॥ २४॥
kṛṣyamāṇaḥ striyā muṇḍo dṛṣṭaḥ kṛṣṇāmbaraḥ punaḥ. rathena kharayuktena raktamālyānulepanaḥ.. 24..
पिबंस्तैलं हसन्नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः। गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः॥ २५॥
pibaṃstailaṃ hasannṛtyan bhrāntacittākulendriyaḥ. gardabhena yayau śīghraṃ dakṣiṇāṃ diśamāsthitaḥ.. 25..
पुनरेव मया दृष्टो रावणो राक्षसेश्वरः। पतितोऽवाक्शिरा भूमौ गर्दभाद् भयमोहितः॥ २६॥
punareva mayā dṛṣṭo rāvaṇo rākṣaseśvaraḥ. patito'vākśirā bhūmau gardabhād bhayamohitaḥ.. 26..
सहसोत्थाय सम्भ्रान्तो भयार्तो मदविह्वलः। उन्मत्तरूपो दिग्वासा दुर्वाक्यं प्रलपन् बहु॥ २७॥
sahasotthāya sambhrānto bhayārto madavihvalaḥ. unmattarūpo digvāsā durvākyaṃ pralapan bahu.. 27..
दुर्गन्धं दुःसहं घोरं तिमिरं नरकोपमम्। मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः॥ २८॥
durgandhaṃ duḥsahaṃ ghoraṃ timiraṃ narakopamam. malapaṅkaṃ praviśyāśu magnastatra sa rāvaṇaḥ.. 28..
प्रस्थितो दक्षिणामाशां प्रविष्टोऽकर्दमं ह्रदम्। कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी॥ २९॥
prasthito dakṣiṇāmāśāṃ praviṣṭo'kardamaṃ hradam. kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī.. 29..
काली कर्दमलिप्तांगी दिशं याम्यां प्रकर्षति। एवं तत्र मया दृष्टः कुम्भकर्णो महाबलः॥ ३०॥
kālī kardamaliptāṃgī diśaṃ yāmyāṃ prakarṣati. evaṃ tatra mayā dṛṣṭaḥ kumbhakarṇo mahābalaḥ.. 30..
रावणस्य सुताः सर्वे मुण्डास्तैलसमुक्षिताः। वराहेण दशग्रीवः शिशुमारेण चेन्द्रजित्॥ ३१॥
rāvaṇasya sutāḥ sarve muṇḍāstailasamukṣitāḥ. varāheṇa daśagrīvaḥ śiśumāreṇa cendrajit.. 31..
उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम्। एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः॥ ३२॥
uṣṭreṇa kumbhakarṇaśca prayāto dakṣiṇāṃ diśam. ekastatra mayā dṛṣṭaḥ śvetacchatro vibhīṣaṇaḥ.. 32..
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः। शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलंकृतः॥ ३३॥
śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ. śaṅkhadundubhinirghoṣairnṛttagītairalaṃkṛtaḥ.. 33..
आरुह्य शैलसंकाशं मेघस्तनितनिःस्वनम्। चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः॥ ३४॥
āruhya śailasaṃkāśaṃ meghastanitaniḥsvanam. caturdantaṃ gajaṃ divyamāste tatra vibhīṣaṇaḥ.. 34..
चतुर्भिः सचिवैः सार्धं वैहायसमुपस्थितः॥ ३५॥ समाजश्च महान् वृत्तो गीतवादित्रनिःस्वनः। पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम्॥ ३६॥
caturbhiḥ sacivaiḥ sārdhaṃ vaihāyasamupasthitaḥ.. 35.. samājaśca mahān vṛtto gītavāditraniḥsvanaḥ. pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām.. 36..
लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जरा। सागरे पतिता दृष्टा भग्नगोपुरतोरणा॥ ३७॥
laṅkā ceyaṃ purī ramyā savājirathakuñjarā. sāgare patitā dṛṣṭā bhagnagopuratoraṇā.. 37..
लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता। दग्धा रामस्य दूतेन वानरेण तरस्विना॥ ३८॥
laṅkā dṛṣṭā mayā svapne rāvaṇenābhirakṣitā. dagdhā rāmasya dūtena vānareṇa tarasvinā.. 38..
पीत्वा तैलं प्रमत्ताश्च प्रहसन्त्यो महास्वनाः। लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः॥ ३९॥
pītvā tailaṃ pramattāśca prahasantyo mahāsvanāḥ. laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ.. 39..
कुम्भकर्णादयश्चेमे सर्वे राक्षसपुंगवाः। रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदम्॥ ४०॥
kumbhakarṇādayaśceme sarve rākṣasapuṃgavāḥ. raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahradam.. 40..
अपगच्छत पश्यध्वं सीतामाप्नोति राघवः। घातयेत् परमामर्षी युष्मान् सार्धं हि राक्षसैः॥ ४१॥
apagacchata paśyadhvaṃ sītāmāpnoti rāghavaḥ. ghātayet paramāmarṣī yuṣmān sārdhaṃ hi rākṣasaiḥ.. 41..
प्रियां बहुमतां भार्यां वनवासमनुव्रताम्। भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः॥ ४२॥
priyāṃ bahumatāṃ bhāryāṃ vanavāsamanuvratām. bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ.. 42..
तदलं क्रूरवाक्यैश्च सान्त्वमेवाभिधीयताम्। अभियाचाम वैदेहीमेतद्धि मम रोचते॥ ४३॥
tadalaṃ krūravākyaiśca sāntvamevābhidhīyatām. abhiyācāma vaidehīmetaddhi mama rocate.. 43..
यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते। सा दुःखैर्बहुभिर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम्॥ ४४॥
yasyā hyevaṃvidhaḥ svapno duḥkhitāyāḥ pradṛśyate. sā duḥkhairbahubhirmuktā priyaṃ prāpnotyanuttamam.. 44..
भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया। राघवाद्धि भयं घोरं राक्षसानामुपस्थितम्॥ ४५॥
bhartsitāmapi yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā. rāghavāddhi bhayaṃ ghoraṃ rākṣasānāmupasthitam.. 45..
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा। अलमेषा परित्रातुं राक्षस्यो महतो भयात्॥ ४६॥
praṇipātaprasannā hi maithilī janakātmajā. alameṣā paritrātuṃ rākṣasyo mahato bhayāt.. 46..
अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये। विरूपमपि चांगेषु सुसूक्ष्ममपि लक्षणम्॥ ४७॥
api cāsyā viśālākṣyā na kiṃcidupalakṣaye. virūpamapi cāṃgeṣu susūkṣmamapi lakṣaṇam.. 47..
छायावैगुण्यमात्रं तु शङ्के दुःखमुपस्थितम्। अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम्॥ ४८॥
chāyāvaiguṇyamātraṃ tu śaṅke duḥkhamupasthitam. aduḥkhārhāmimāṃ devīṃ vaihāyasamupasthitām.. 48..
अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम्। राक्षसेन्द्रविनाशं च विजयं राघवस्य च॥ ४९॥
arthasiddhiṃ tu vaidehyāḥ paśyāmyahamupasthitām. rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca.. 49..
निमित्तभूतमेतत् तु श्रोतुमस्या महत् प्रियम्। दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम्॥ ५०॥
nimittabhūtametat tu śrotumasyā mahat priyam. dṛśyate ca sphuraccakṣuḥ padmapatramivāyatam.. 50..
ईषद्धि हृषितो वास्या दक्षिणाया ह्यदक्षिणः। अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते॥ ५१॥
īṣaddhi hṛṣito vāsyā dakṣiṇāyā hyadakṣiṇaḥ. akasmādeva vaidehyā bāhurekaḥ prakampate.. 51..
करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः। वेपन् कथयतीवास्या राघवं पुरतः स्थितम्॥ ५२॥
kareṇuhastapratimaḥ savyaścoruranuttamaḥ. vepan kathayatīvāsyā rāghavaṃ purataḥ sthitam.. 52..
पक्षी च शाखानिलयं प्रविष्टः पुनः पुनश्चोत्तमसान्त्ववादी। सुस्वागतां वाचमुदीरयाणः पुनः पुनश्चोदयतीव हृष्टः॥ ५३॥
pakṣī ca śākhānilayaṃ praviṣṭaḥ punaḥ punaścottamasāntvavādī. susvāgatāṃ vācamudīrayāṇaḥ punaḥ punaścodayatīva hṛṣṭaḥ.. 53..
ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता। अवोचद् यदि तत् तथ्यं भवेयं शरणं हि वः॥ ५४॥
tataḥ sā hrīmatī bālā bharturvijayaharṣitā. avocad yadi tat tathyaṃ bhaveyaṃ śaraṇaṃ hi vaḥ.. 54..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तविंशः सर्गः ॥ ५.२७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe saptaviṃśaḥ sargaḥ .. 5.27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In