श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे सप्तविंशः सर्गः ॥५-२७॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe saptaviṃśaḥ sargaḥ ||5-27||
इत्युक्ताः सीतया घोरं राक्षस्यः क्रोधमूर्च्छिताः। काश्चिज्जग्मुस्तदाख्यातुं रावणस्य दुरात्मनः॥ १॥
ityuktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrcchitāḥ| kāścijjagmustadākhyātuṃ rāvaṇasya durātmanaḥ|| 1||
ततः सीतामुपागम्य राक्षस्यो भीमदर्शनाः। पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन्॥ २॥
tataḥ sītāmupāgamya rākṣasyo bhīmadarśanāḥ| punaḥ paruṣamekārthamanarthārthamathābruvan|| 2||
अद्येदानीं तवानार्ये सीते पापविनिश्चये। राक्षस्यो भक्षयिष्यन्ति मांसमेतद् यथासुखम्॥ ३॥
adyedānīṃ tavānārye sīte pāpaviniścaye| rākṣasyo bhakṣayiṣyanti māṃsametad yathāsukham|| 3||
सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदा। राक्षसी त्रिजटा वृद्धा प्रबुद्धा वाक्यमब्रवीत्॥ ४॥
sītāṃ tābhiranāryābhirdṛṣṭvā saṃtarjitāṃ tadā| rākṣasī trijaṭā vṛddhā prabuddhā vākyamabravīt|| 4||
आत्मानं खादतानार्या न सीतां भक्षयिष्यथ। जनकस्य सुतामिष्टां स्नुषां दशरथस्य च॥ ५॥
ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha| janakasya sutāmiṣṭāṃ snuṣāṃ daśarathasya ca|| 5||
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः। राक्षसानामभावाय भर्तुरस्या भवाय च॥ ६॥
svapno hyadya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ| rākṣasānāmabhāvāya bharturasyā bhavāya ca|| 6||
एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्च्छिताः। सर्वा एवाब्रुवन् भीतास्त्रिजटां तामिदं वचः॥ ७॥
evamuktāstrijaṭayā rākṣasyaḥ krodhamūrcchitāḥ| sarvā evābruvan bhītāstrijaṭāṃ tāmidaṃ vacaḥ|| 7||
कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि। तासां श्रुत्वा तु वचनं राक्षसीनां मुखोद्गतम्॥ ८॥
kathayasva tvayā dṛṣṭaḥ svapno'yaṃ kīdṛśo niśi| tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhoda्gatam|| 8||
उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम्। गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम्॥ ९॥
uvāca vacanaṃ kāle trijaṭā svapnasaṃśritam| gajadantamayīṃ divyāṃ śibikāmantarikṣagām|| 9||
युक्तां वाजिसहस्रेण स्वयमास्थाय राघवः। शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः॥ १०॥
yuktāṃ vājisahasreṇa svayamāsthāya rāghavaḥ| śuklamālyāmbaradharo lakṣmaṇena samāgataḥ|| 10||
स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता। सागरेण परिक्षिप्तं श्वेतपर्वतमास्थिता॥ ११॥
svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā| sāgareṇa parikṣiptaṃ śvetaparvatamāsthitā|| 11||
रामेण संगता सीता भास्करेण प्रभा यथा। राघवश्च पुनर्दृष्टश्चतुर्दन्तं महागजम्॥ १२॥
rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā| rāghavaśca punardṛṣṭaścaturdantaṃ mahāgajam|| 12||
आरूढः शैलसंकाशं चकास सहलक्ष्मणः। ततस्तु सूर्यसंकाशौ दीप्यमानौ स्वतेजसा॥ १३॥
ārūḍhaḥ śailasaṃkāśaṃ cakāsa sahalakṣmaṇaḥ| tatastu sūryasaṃkāśau dīpyamānau svatejasā|| 13||
शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ। ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः॥ १४॥
śuklamālyāmbaradharau jānakīṃ paryupasthitau| tatastasya nagasyāgre hyākāśasthasya dantinaḥ|| 14||
भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता। भर्तुरङ्कात् समुत्पत्य ततः कमललोचना॥ १५॥
bhartrā parigṛhītasya jānakī skandhamāśritā| bharturaṅkāt samutpatya tataḥ kamalalocanā|| 15||
चन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती। ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः। सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः॥ १६॥
candrasūryau mayā dṛṣṭā pāṇibhyāṃ parimārjatī| tatastābhyāṃ kumārābhyāmāsthitaḥ sa gajottamaḥ| sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ|| 16||
पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम्। इहोपयातः काकुत्स्थः सीतया सह भार्यया॥ १७॥
pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam| ihopayātaḥ kākutsthaḥ sītayā saha bhāryayā|| 17||
शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः। ततोऽन्यत्र मया दृष्टो रामः सत्यपराक्रमः॥ १८॥
śuklamālyāmbaradharo lakṣmaṇena sahāgataḥ| tato'nyatra mayā dṛṣṭo rāmaḥ satyaparākramaḥ|| 18||
लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान्। आरुह्य पुष्पकं दिव्यं विमानं सूर्यसंनिभम्॥ १९॥
lakṣmaṇena saha bhrātrā sītayā saha vīryavān| āruhya puṣpakaṃ divyaṃ vimānaṃ sūryasaṃnibham|| 19||
उत्तरां दिशमालोच्य प्रस्थितः पुरुषोत्तमः। एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः॥ २०॥
uttarāṃ diśamālocya prasthitaḥ puruṣottamaḥ| evaṃ svapne mayā dṛṣṭo rāmo viṣṇuparākramaḥ|| 20||
लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया। न हि रामो महातेजाः शक्यो जेतुं सुरासुरैः॥ २१॥
lakṣmaṇena saha bhrātrā sītayā saha bhāryayā| na hi rāmo mahātejāḥ śakyo jetuṃ surāsuraiḥ|| 21||
राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव। रावणश्च मया दृष्टो मुण्डस्तैलसमुक्षितः॥ २२॥
rākṣasairvāpi cānyairvā svargaḥ pāpajanairiva| rāvaṇaśca mayā dṛṣṭo muṇḍastailasamukṣitaḥ|| 22||
रक्तवासाः पिबन्मत्तः करवीरकृतस्रजः। विमानात् पुष्पकादद्य रावणः पतितः क्षितौ॥ २३॥
raktavāsāḥ pibanmattaḥ karavīrakṛtasrajaḥ| vimānāt puṣpakādadya rāvaṇaḥ patitaḥ kṣitau|| 23||
कृष्यमाणः स्त्रिया मुण्डो दृष्टः कृष्णाम्बरः पुनः। रथेन खरयुक्तेन रक्तमाल्यानुलेपनः॥ २४॥
kṛṣyamāṇaḥ striyā muṇḍo dṛṣṭaḥ kṛṣṇāmbaraḥ punaḥ| rathena kharayuktena raktamālyānulepanaḥ|| 24||
पिबंस्तैलं हसन्नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः। गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः॥ २५॥
pibaṃstailaṃ hasannṛtyan bhrāntacittākulendriyaḥ| gardabhena yayau śīghraṃ dakṣiṇāṃ diśamāsthitaḥ|| 25||
पुनरेव मया दृष्टो रावणो राक्षसेश्वरः। पतितोऽवाक्शिरा भूमौ गर्दभाद् भयमोहितः॥ २६॥
punareva mayā dṛṣṭo rāvaṇo rākṣaseśvaraḥ| patito'vākśirā bhūmau gardabhād bhayamohitaḥ|| 26||
सहसोत्थाय सम्भ्रान्तो भयार्तो मदविह्वलः। उन्मत्तरूपो दिग्वासा दुर्वाक्यं प्रलपन् बहु॥ २७॥
sahasotthāya sambhrānto bhayārto madavihvalaḥ| unmattarūpo digvāsā durvākyaṃ pralapan bahu|| 27||
दुर्गन्धं दुःसहं घोरं तिमिरं नरकोपमम्। मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः॥ २८॥
durgandhaṃ duḥsahaṃ ghoraṃ timiraṃ narakopamam| malapaṅkaṃ praviśyāśu magnastatra sa rāvaṇaḥ|| 28||
प्रस्थितो दक्षिणामाशां प्रविष्टोऽकर्दमं ह्रदम्। कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी॥ २९॥
prasthito dakṣiṇāmāśāṃ praviṣṭo'kardamaṃ hradam| kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī|| 29||
काली कर्दमलिप्तांगी दिशं याम्यां प्रकर्षति। एवं तत्र मया दृष्टः कुम्भकर्णो महाबलः॥ ३०॥
kālī kardamaliptāṃgī diśaṃ yāmyāṃ prakarṣati| evaṃ tatra mayā dṛṣṭaḥ kumbhakarṇo mahābalaḥ|| 30||
रावणस्य सुताः सर्वे मुण्डास्तैलसमुक्षिताः। वराहेण दशग्रीवः शिशुमारेण चेन्द्रजित्॥ ३१॥
rāvaṇasya sutāḥ sarve muṇḍāstailasamukṣitāḥ| varāheṇa daśagrīvaḥ śiśumāreṇa cendrajit|| 31||
उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम्। एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः॥ ३२॥
uṣṭreṇa kumbhakarṇaśca prayāto dakṣiṇāṃ diśam| ekastatra mayā dṛṣṭaḥ śvetacchatro vibhīṣaṇaḥ|| 32||
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः। शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलंकृतः॥ ३३॥
śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ| śaṅkhadundubhinirghoṣairnṛttagītairalaṃkṛtaḥ|| 33||
आरुह्य शैलसंकाशं मेघस्तनितनिःस्वनम्। चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः॥ ३४॥
āruhya śailasaṃkāśaṃ meghastanitaniḥsvanam| caturdantaṃ gajaṃ divyamāste tatra vibhīṣaṇaḥ|| 34||
चतुर्भिः सचिवैः सार्धं वैहायसमुपस्थितः॥ ३५॥ समाजश्च महान् वृत्तो गीतवादित्रनिःस्वनः। पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम्॥ ३६॥
caturbhiḥ sacivaiḥ sārdhaṃ vaihāyasamupasthitaḥ|| 35|| samājaśca mahān vṛtto gītavāditraniḥsvanaḥ| pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām|| 36||
लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जरा। सागरे पतिता दृष्टा भग्नगोपुरतोरणा॥ ३७॥
laṅkā ceyaṃ purī ramyā savājirathakuñjarā| sāgare patitā dṛṣṭā bhagnagopuratoraṇā|| 37||
लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता। दग्धा रामस्य दूतेन वानरेण तरस्विना॥ ३८॥
laṅkā dṛṣṭā mayā svapne rāvaṇenābhirakṣitā| dagdhā rāmasya dūtena vānareṇa tarasvinā|| 38||
पीत्वा तैलं प्रमत्ताश्च प्रहसन्त्यो महास्वनाः। लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः॥ ३९॥
pītvā tailaṃ pramattāśca prahasantyo mahāsvanāḥ| laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ|| 39||
कुम्भकर्णादयश्चेमे सर्वे राक्षसपुंगवाः। रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदम्॥ ४०॥
kumbhakarṇādayaśceme sarve rākṣasapuṃgavāḥ| raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahradam|| 40||
अपगच्छत पश्यध्वं सीतामाप्नोति राघवः। घातयेत् परमामर्षी युष्मान् सार्धं हि राक्षसैः॥ ४१॥
apagacchata paśyadhvaṃ sītāmāpnoti rāghavaḥ| ghātayet paramāmarṣī yuṣmān sārdhaṃ hi rākṣasaiḥ|| 41||
प्रियां बहुमतां भार्यां वनवासमनुव्रताम्। भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः॥ ४२॥
priyāṃ bahumatāṃ bhāryāṃ vanavāsamanuvratām| bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ|| 42||
तदलं क्रूरवाक्यैश्च सान्त्वमेवाभिधीयताम्। अभियाचाम वैदेहीमेतद्धि मम रोचते॥ ४३॥
tadalaṃ krūravākyaiśca sāntvamevābhidhīyatām| abhiyācāma vaidehīmetaddhi mama rocate|| 43||
यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते। सा दुःखैर्बहुभिर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम्॥ ४४॥
yasyā hyevaṃvidhaḥ svapno duḥkhitāyāḥ pradṛśyate| sā duḥkhairbahubhirmuktā priyaṃ prāpnotyanuttamam|| 44||
भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया। राघवाद्धि भयं घोरं राक्षसानामुपस्थितम्॥ ४५॥
bhartsitāmapi yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā| rāghavāddhi bhayaṃ ghoraṃ rākṣasānāmupasthitam|| 45||
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा। अलमेषा परित्रातुं राक्षस्यो महतो भयात्॥ ४६॥
praṇipātaprasannā hi maithilī janakātmajā| alameṣā paritrātuṃ rākṣasyo mahato bhayāt|| 46||
अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये। विरूपमपि चांगेषु सुसूक्ष्ममपि लक्षणम्॥ ४७॥
api cāsyā viśālākṣyā na kiṃcidupalakṣaye| virūpamapi cāṃgeṣu susūkṣmamapi lakṣaṇam|| 47||
छायावैगुण्यमात्रं तु शङ्के दुःखमुपस्थितम्। अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम्॥ ४८॥
chāyāvaiguṇyamātraṃ tu śaṅke duḥkhamupasthitam| aduḥkhārhāmimāṃ devīṃ vaihāyasamupasthitām|| 48||
अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम्। राक्षसेन्द्रविनाशं च विजयं राघवस्य च॥ ४९॥
arthasiddhiṃ tu vaidehyāḥ paśyāmyahamupasthitām| rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca|| 49||
निमित्तभूतमेतत् तु श्रोतुमस्या महत् प्रियम्। दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम्॥ ५०॥
nimittabhūtametat tu śrotumasyā mahat priyam| dṛśyate ca sphuraccakṣuḥ padmapatramivāyatam|| 50||
ईषद्धि हृषितो वास्या दक्षिणाया ह्यदक्षिणः। अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते॥ ५१॥
īṣaddhi hṛṣito vāsyā dakṣiṇāyā hyadakṣiṇaḥ| akasmādeva vaidehyā bāhurekaḥ prakampate|| 51||
करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः। वेपन् कथयतीवास्या राघवं पुरतः स्थितम्॥ ५२॥
kareṇuhastapratimaḥ savyaścoruranuttamaḥ| vepan kathayatīvāsyā rāghavaṃ purataḥ sthitam|| 52||
पक्षी च शाखानिलयं प्रविष्टः पुनः पुनश्चोत्तमसान्त्ववादी। सुस्वागतां वाचमुदीरयाणः पुनः पुनश्चोदयतीव हृष्टः॥ ५३॥
pakṣī ca śākhānilayaṃ praviṣṭaḥ punaḥ punaścottamasāntvavādī| susvāgatāṃ vācamudīrayāṇaḥ punaḥ punaścodayatīva hṛṣṭaḥ|| 53||
ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता। अवोचद् यदि तत् तथ्यं भवेयं शरणं हि वः॥ ५४॥
tataḥ sā hrīmatī bālā bharturvijayaharṣitā| avocad yadi tat tathyaṃ bhaveyaṃ śaraṇaṃ hi vaḥ|| 54||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तविंशः सर्गः ॥ ५.२७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe saptaviṃśaḥ sargaḥ || 5.27||