श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे अष्टाविंशः सर्गः ॥५-२८॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe aṣṭāviṃśaḥ sargaḥ ||5-28||
सा राक्षसेन्द्रस्य वचो निशम्य तद् रावणस्याप्रियमप्रियार्ता। सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या॥ १॥
sā rākṣasendrasya vaco niśamya tad rāvaṇasyāpriyamapriyārtā| sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā|| 1||
सा राक्षसीमध्यगता च भीरु- र्वाग्भिर्भृशं रावणतर्जिता च। कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता॥ २॥
sā rākṣasīmadhyagatā ca bhīru- rvāgbhirbhṛśaṃ rāvaṇatarjitā ca| kāntāramadhye vijane visṛṣṭā bāleva kanyā vilalāpa sītā|| 2||
सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः। यत्राहमेवं परिभर्त्स्यमाना जीवामि यस्मात् क्षणमप्यपुण्या॥ ३॥
satyaṃ batedaṃ pravadanti loke nākālamṛtyurbhavatīti santaḥ| yatrāhamevaṃ paribhartsyamānā jīvāmi yasmāt kṣaṇamapyapuṇyā|| 3||
सुखाद् विहीनं बहुदुःखपूर्ण- मिदं तु नूनं हृदयं स्थिरं मे। विदीर्यते यन्न सहस्रधाद्य वज्राहतं शृंगमिवाचलस्य॥ ४॥
sukhād vihīnaṃ bahuduḥkhapūrṇa- midaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me| vidīryate yanna sahasradhādya vajrāhataṃ śṛṃgamivācalasya|| 4||
नैवास्ति नूनं मम दोषमत्र वध्याहमस्याप्रियदर्शनस्य। भावं न चास्याहमनुप्रदातु- मलं द्विजो मन्त्रमिवाद्विजाय॥ ५॥
naivāsti nūnaṃ mama doṣamatra vadhyāhamasyāpriyadarśanasya| bhāvaṃ na cāsyāhamanupradātu- malaṃ dvijo mantramivādvijāya|| 5||
तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः। नूनं ममांगान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः॥ ६॥
tasminnanāgacchati lokanāthe garbhasthajantoriva śalyakṛntaḥ| nūnaṃ mamāṃgānyacirādanāryaḥ śastraiḥ śitaiśchetsyati rākṣasendraḥ|| 6||
दुःखं बतेदं ननु दुःखिताया मासौ चिरायाभिगमिष्यतो द्वौ। बद्धस्य वध्यस्य यथा निशान्ते राजोपरोधादिव तस्करस्य॥ ७॥
duḥkhaṃ batedaṃ nanu duḥkhitāyā māsau cirāyābhigamiṣyato dvau| baddhasya vadhyasya yathā niśānte rājoparodhādiva taskarasya|| 7||
हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्यः। एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मूढवाता॥ ८॥
hā rāma hā lakṣmaṇa hā sumitre hā rāmamātaḥ saha me jananyaḥ| eṣā vipadyāmyahamalpabhāgyā mahārṇave nauriva mūḍhavātā|| 8||
तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ। नूनं विशस्तौ मम कारणात् तौ सिंहर्षभौ द्वाविव वैद्युतेन॥ ९॥
tarasvinau dhārayatā mṛgasya sattvena rūpaṃ manujendraputrau| nūnaṃ viśastau mama kāraṇāt tau siṃharṣabhau dvāviva vaidyutena|| 9||
नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम्। यत्रार्यपुत्रौ विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च॥ १०॥
nūnaṃ sa kālo mṛgarūpadhārī māmalpabhāgyāṃ lulubhe tadānīm| yatrāryaputrau visasarja mūḍhā rāmānujaṃ lakṣmaṇapūrvajaṃ ca|| 10||
हा राम सत्यव्रत दीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्त्र। हा जीवलोकस्य हितः प्रियश्च वध्यां न मां वेत्सि हि राक्षसानाम्॥ ११॥
hā rāma satyavrata dīrghabāho hā pūrṇacandrapratimānavaktra| hā jīvalokasya hitaḥ priyaśca vadhyāṃ na māṃ vetsi hi rākṣasānām|| 11||
अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे। पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम्॥ १२॥
ananyadevatvamiyaṃ kṣamā ca bhūmau ca śayyā niyamaśca dharme| pativratātvaṃ viphalaṃ mamedaṃ kṛtaṃ kṛtaghneṣviva mānuṣāṇām|| 12||
मोघो हि धर्मश्चरितो ममायं तथैकपत्नीत्वमिदं निरर्थकम्। या त्वां न पश्यामि कृशा विवर्णा हीना त्वया संगमने निराशा॥ १३॥
mogho hi dharmaścarito mamāyaṃ tathaikapatnītvamidaṃ nirarthakam| yā tvāṃ na paśyāmi kṛśā vivarṇā hīnā tvayā saṃgamane nirāśā|| 13||
पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च। स्त्रीभिस्तु मन्ये विपुलेक्षणाभिः संरंस्यसे वीतभयः कृतार्थः॥ १४॥
piturnideśaṃ niyamena kṛtvā vanānnivṛttaścaritavrataśca| strībhistu manye vipulekṣaṇābhiḥ saṃraṃsyase vītabhayaḥ kṛtārthaḥ|| 14||
अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा। मोघं चरित्वाथ तपो व्रतं च त्यक्ष्यामि धिग्जीवितमल्पभाग्याम्॥ १५॥
ahaṃ tu rāma tvayi jātakāmā ciraṃ vināśāya nibaddhabhāvā| moghaṃ caritvātha tapo vrataṃ ca tyakṣyāmi dhigjīvitamalpabhāgyām|| 15||
संजीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि। विषस्य दाता न तु मेऽस्ति कश्चि- च्छस्त्रस्य वा वेश्मनि राक्षसस्य॥ १६॥
saṃjīvitaṃ kṣipramahaṃ tyajeyaṃ viṣeṇa śastreṇa śitena vāpi| viṣasya dātā na tu me'sti kaści- cchastrasya vā veśmani rākṣasasya|| 16||
शोकाभितप्ता बहुधा विचिन्त्य सीताथ वेणीग्रथनं गृहीत्वा। उद्बद्ध्य वेण्युद्ग्रथनेन शीघ्र- महं गमिष्यामि यमस्य मूलम्॥ १७॥
śokābhitaptā bahudhā vicintya sītātha veṇīgrathanaṃ gṛhītvā| uda्bada्dhya veṇyudgrathanena śīghra- mahaṃ gamiṣyāmi yamasya mūlam|| 17||
उपस्थिता सा मृदुसर्वगात्री शाखां गृहीत्वा च नगस्य तस्य। तस्यास्तु रामं परिचिन्तयन्त्या रामानुजं स्वं च कुलं शुभांग्याः॥ १८॥
upasthitā sā mṛdusarvagātrī śākhāṃ gṛhītvā ca nagasya tasya| tasyāstu rāmaṃ paricintayantyā rāmānujaṃ svaṃ ca kulaṃ śubhāṃgyāḥ|| 18||
तस्या विशोकानि तदा बहूनि धैर्यार्जितानि प्रवराणि लोके। प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि॥ १९॥
tasyā viśokāni tadā bahūni dhairyārjitāni pravarāṇi loke| prādurnimittāni tadā babhūvuḥ purāpi siddhānyupalakṣitāni|| 19||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टाविंशः सर्गः ॥ ५.२८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe aṣṭāviṃśaḥ sargaḥ || 5.28||