This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 29

Maa Sita suddenly experiences good omens and thinks them to be auspicious and she experiences great joy.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे एकोनत्रिंशः सर्गः ॥५-२९॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ekonatriṃśaḥ sargaḥ ||5-29||
तथागतां तां व्यथितामनिन्दितां व्यतीतहर्षां परिदीनमानसाम्। शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपसेविनः॥ १॥
tathāgatāṃ tāṃ vyathitāmaninditāṃ vyatītaharṣāṃ paridīnamānasām| śubhāṃ nimittāni śubhāni bhejire naraṃ śriyā juṣṭamivopasevinaḥ|| 1||
तस्याः शुभं वाममरालपक्ष्म- राज्यावृतं कृष्णविशालशुक्लम्। प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम्॥ २॥
tasyāḥ śubhaṃ vāmamarālapakṣma- rājyāvṛtaṃ kṛṣṇaviśālaśuklam| prāspandataikaṃ nayanaṃ sukeśyā mīnāhataṃ padmamivābhitāmram|| 2||
भुजश्च चार्वञ्चितवृत्तपीनः परार्घ्यकालागुरुचन्दनार्हः। अनुत्तमेनाघ्युषितः प्रियेण चिरेण वामः समवेपताशु॥ ३॥
bhujaśca cārvañcitavṛttapīnaḥ parārghyakālāgurucandanārhaḥ| anuttamenāghyuṣitaḥ priyeṇa cireṇa vāmaḥ samavepatāśu|| 3||
गजेन्द्रहस्तप्रतिमश्च पीन- स्तयोर्द्वयोः संहतयोस्तु जातः। प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात् स्थितमाचचक्षे॥ ४॥
gajendrahastapratimaśca pīna- stayordvayoḥ saṃhatayostu jātaḥ| praspandamānaḥ punarūrurasyā rāmaṃ purastāt sthitamācacakṣe|| 4||
शुभं पुनर्हेमसमानवर्ण- मीषद्रजोध्वस्तमिवातुलाक्ष्याः। वासः स्थितायाः शिखराग्रदन्त्याः किंचित् परिस्रंसत चारुगात्र्याः॥ ५॥
śubhaṃ punarhemasamānavarṇa- mīṣadrajodhvastamivātulākṣyāḥ| vāsaḥ sthitāyāḥ śikharāgradantyāḥ kiṃcit parisraṃsata cārugātryāḥ|| 5||
एतैर्निमित्तैरपरैश्च सुभ्रूः संचोदिता प्रागपि साधुसिद्धैः। वातातपक्लान्तमिव प्रणष्टं वर्षेण बीजं प्रतिसंजहर्ष॥ ६॥
etairnimittairaparaiśca subhrūḥ saṃcoditā prāgapi sādhusiddhaiḥ| vātātapaklāntamiva praṇaṣṭaṃ varṣeṇa bījaṃ pratisaṃjaharṣa|| 6||
तस्याः पुनर्बिम्बफलोपमोष्ठं स्वक्षिभ्रुकेशान्तमरालपक्ष्म। वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः॥ ७॥
tasyāḥ punarbimbaphalopamoṣṭhaṃ svakṣibhrukeśāntamarālapakṣma| vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhormukhāccandra iva pramuktaḥ|| 7||
सा वीतशोका व्यपनीततन्द्रा शान्तज्वरा हर्षविबुद्धसत्त्वा। अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन॥ ८॥
sā vītaśokā vyapanītatandrā śāntajvarā harṣavibuddhasattvā| aśobhatāryā vadanena śukle śītāṃśunā rātririvoditena|| 8||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनत्रिंशः सर्गः ।। ५.२९।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ekonatriṃśaḥ sargaḥ || 5.29||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In