This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे तृतीयः सर्गः ॥५-३॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe tṛtīyaḥ sargaḥ ..5-3..
स लम्बशिखरे लम्बे लम्बतोयदसंनिभे। सत्त्वमास्थाय मेधावी हनुमान् मारुतात्मजः॥ १॥
sa lambaśikhare lambe lambatoyadasaṃnibhe. sattvamāsthāya medhāvī hanumān mārutātmajaḥ.. 1..
निशि लंकां महासत्त्वो विवेश कपिकुञ्जरः। रम्यकाननतोयाढ्यां पुरीं रावणपालिताम्॥ २॥
niśi laṃkāṃ mahāsattvo viveśa kapikuñjaraḥ. ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām.. 2..
शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम्। सागरोपमनिर्घोषां सागरानिलसेविताम्॥ ३॥
śāradāmbudharaprakhyairbhavanairupaśobhitām. sāgaropamanirghoṣāṃ sāgarānilasevitām.. 3..
सुपुष्टबलसम्पुष्टां यथैव विटपावतीम्। चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम्॥ ४॥
supuṣṭabalasampuṣṭāṃ yathaiva viṭapāvatīm. cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām.. 4..
भुजगाचरितां गुप्तां शुभां भोगवतीमिव। तां सविद्युद्घनाकीर्णां ज्योतिर्गणनिषेविताम्॥ ५॥
bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīmiva. tāṃ savidyudghanākīrṇāṃ jyotirgaṇaniṣevitām.. 5..
चण्डमारुतनिर्ह्रादां यथा चाप्यमरावतीम्। शातकुम्भेन महता प्राकारेणाभिसंवृताम्॥ ६॥
caṇḍamārutanirhrādāṃ yathā cāpyamarāvatīm. śātakumbhena mahatā prākāreṇābhisaṃvṛtām.. 6..
किङ्किणीजालघोषाभिः पताकाभिरलंकृताम्। आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान्॥ ७॥
kiṅkiṇījālaghoṣābhiḥ patākābhiralaṃkṛtām. āsādya sahasā hṛṣṭaḥ prākāramabhipedivān.. 7..
विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः। जाम्बूनदमयैर्द्वारैर्वैदूर्यकृतवेदिकैः॥ ८॥
vismayāviṣṭahṛdayaḥ purīmālokya sarvataḥ. jāmbūnadamayairdvārairvaidūryakṛtavedikaiḥ.. 8..
वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः। तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः॥ ९॥
vajrasphaṭikamuktābhirmaṇikuṭṭimabhūṣitaiḥ. taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ.. 9..
वैदूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः। चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः॥ १०॥
vaidūryakṛtasopānaiḥ sphāṭikāntarapāṃsubhiḥ. cārusaṃjavanopetaiḥ khamivotpatitaiḥ śubhaiḥ.. 10..
क्रौञ्चबर्हिणसंघुष्टै राजहंसनिषेवितैः। तूर्याभरणनिर्घोषैः सर्वतः परिनादिताम्॥ ११॥
krauñcabarhiṇasaṃghuṣṭai rājahaṃsaniṣevitaiḥ. tūryābharaṇanirghoṣaiḥ sarvataḥ parināditām.. 11..
वस्वोकसारप्रतिमां समीक्ष्य नगरीं ततः। खमिवोत्पतितां लंकां जहर्ष हनुमान् कपिः॥ १२॥
vasvokasārapratimāṃ samīkṣya nagarīṃ tataḥ. khamivotpatitāṃ laṃkāṃ jaharṣa hanumān kapiḥ.. 12..
तां समीक्ष्य पुरीं लंकां राक्षसाधिपतेः शुभाम्। अनुत्तमामृद्धिमतीं चिन्तयामास वीर्यवान्॥ १३॥
tāṃ samīkṣya purīṃ laṃkāṃ rākṣasādhipateḥ śubhām. anuttamāmṛddhimatīṃ cintayāmāsa vīryavān.. 13..
नेयमन्येन नगरी शक्या धर्षयितुं बलात्। रक्षिता रावणबलैरुद्यतायुधपाणिभिः॥ १४॥
neyamanyena nagarī śakyā dharṣayituṃ balāt. rakṣitā rāvaṇabalairudyatāyudhapāṇibhiḥ.. 14..
कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः। प्रसिद्धेयं भवेद् भूमिर्मैन्दद्विविदयोरपि॥ १५॥
kumudāṅgadayorvāpi suṣeṇasya mahākapeḥ. prasiddheyaṃ bhaved bhūmirmaindadvividayorapi.. 15..
विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः। ऋक्षस्य कपिमुख्यस्य मम चैव गतिर्भवेत्॥ १६॥
vivasvatastanūjasya hareśca kuśaparvaṇaḥ. ṛkṣasya kapimukhyasya mama caiva gatirbhavet.. 16..
समीक्ष्य च महाबाहो राघवस्य पराक्रमम्। लक्ष्मणस्य च विक्रान्तमभवत् प्रीतिमान् कपिः॥ १७॥
samīkṣya ca mahābāho rāghavasya parākramam. lakṣmaṇasya ca vikrāntamabhavat prītimān kapiḥ.. 17..
तां रत्नवसनोपेतां गोष्ठागारावतंसिकाम्। यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम्॥ १८॥
tāṃ ratnavasanopetāṃ goṣṭhāgārāvataṃsikām. yantrāgārastanīmṛddhāṃ pramadāmiva bhūṣitām.. 18..
तां नष्टतिमिरां दीपैर्भास्वरैश्च महाग्रहैः। नगरीं राक्षसेन्द्रस्य स ददर्श महाकपिः॥ १९॥
tāṃ naṣṭatimirāṃ dīpairbhāsvaraiśca mahāgrahaiḥ. nagarīṃ rākṣasendrasya sa dadarśa mahākapiḥ.. 19..
अथ सा हरिशार्दूलं प्रविशन्तं महाकपिम्। नगरी स्वेन रूपेण ददर्श पवनात्मजम्॥ २०॥
atha sā hariśārdūlaṃ praviśantaṃ mahākapim. nagarī svena rūpeṇa dadarśa pavanātmajam.. 20..
सा तं हरिवरं दृष्ट्वा लंका रावणपालिता। स्वयमेवोत्थिता तत्र विकृताननदर्शना॥ २१॥
sā taṃ harivaraṃ dṛṣṭvā laṃkā rāvaṇapālitā. svayamevotthitā tatra vikṛtānanadarśanā.. 21..
पुरस्तात् तस्य वीरस्य वायुसूनोरतिष्ठत। मुञ्चमाना महानादमब्रवीत् पवनात्मजम्॥ २२॥
purastāt tasya vīrasya vāyusūnoratiṣṭhata. muñcamānā mahānādamabravīt pavanātmajam.. 22..
कस्त्वं केन च कार्येण इह प्राप्तो वनालय। कथयस्वेह यत् तत्त्वं यावत् प्राणा धरन्ति ते॥ २३॥
kastvaṃ kena ca kāryeṇa iha prāpto vanālaya. kathayasveha yat tattvaṃ yāvat prāṇā dharanti te.. 23..
न शक्यं खल्वियं लंका प्रवेष्टुं वानर त्वया। रक्षिता रावणबलैरभिगुप्ता समन्ततः॥ २४॥
na śakyaṃ khalviyaṃ laṃkā praveṣṭuṃ vānara tvayā. rakṣitā rāvaṇabalairabhiguptā samantataḥ.. 24..
अथ तामब्रवीद् वीरो हनुमानग्रतः स्थिताम्। कथयिष्यामि तत् तत्त्वं यन्मां त्वं परिपृच्छसे॥ २५॥
atha tāmabravīd vīro hanumānagrataḥ sthitām. kathayiṣyāmi tat tattvaṃ yanmāṃ tvaṃ paripṛcchase.. 25..
का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसे। किमर्थं चापि मां क्रोधान्निर्भर्त्सयसि दारुणे॥ २६॥
kā tvaṃ virūpanayanā puradvāre'vatiṣṭhase. kimarthaṃ cāpi māṃ krodhānnirbhartsayasi dāruṇe.. 26..
हनुमद्वचनं श्रुत्वा लंका सा कामरूपिणी। उवाच वचनं क्रुद्धा परुषं पवनात्मजम्॥ २७॥
hanumadvacanaṃ śrutvā laṃkā sā kāmarūpiṇī. uvāca vacanaṃ kruddhā paruṣaṃ pavanātmajam.. 27..
अहं राक्षसराजस्य रावणस्य महात्मनः। आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम्॥ २८॥
ahaṃ rākṣasarājasya rāvaṇasya mahātmanaḥ. ājñāpratīkṣā durdharṣā rakṣāmi nagarīmimām.. 28..
न शक्यं मामवज्ञाय प्रवेष्टुं नगरीमिमाम्। अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया॥ २९॥
na śakyaṃ māmavajñāya praveṣṭuṃ nagarīmimām. adya prāṇaiḥ parityaktaḥ svapsyase nihato mayā.. 29..
अहं हि नगरी लंका स्वयमेव प्लवङ्गम। सर्वतः परिरक्षामि अतस्ते कथितं मया॥ ३०॥
ahaṃ hi nagarī laṃkā svayameva plavaṅgama. sarvataḥ parirakṣāmi ataste kathitaṃ mayā.. 30..
लंकाया वचनं श्रुत्वा हनुमान् मारुतात्मजः। यत्नवान् स हरिश्रेष्ठः स्थितः शैल इवापरः॥ ३१॥
laṃkāyā vacanaṃ śrutvā hanumān mārutātmajaḥ. yatnavān sa hariśreṣṭhaḥ sthitaḥ śaila ivāparaḥ.. 31..
स तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुङ्गवः। आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः॥ ३२॥
sa tāṃ strīrūpavikṛtāṃ dṛṣṭvā vānarapuṅgavaḥ. ābabhāṣe'tha medhāvī sattvavān plavagarṣabhaḥ.. 32..
द्रक्ष्यामि नगरीं लंकां साट्टप्राकारतोरणाम्। इत्यर्थमिह सम्प्राप्तः परं कौतूहलं हि मे॥ ३३॥
drakṣyāmi nagarīṃ laṃkāṃ sāṭṭaprākāratoraṇām. ityarthamiha samprāptaḥ paraṃ kautūhalaṃ hi me.. 33..
वनान्युपवनानीह लंकायाः काननानि च। सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे॥ ३४॥
vanānyupavanānīha laṃkāyāḥ kānanāni ca. sarvato gṛhamukhyāni draṣṭumāgamanaṃ hi me.. 34..
तस्य तद् वचनं श्रुत्वा लंका सा कामरूपिणी। भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम्॥ ३५॥
tasya tad vacanaṃ śrutvā laṃkā sā kāmarūpiṇī. bhūya eva punarvākyaṃ babhāṣe paruṣākṣaram.. 35..
मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम्। न शक्यं ह्यद्य ते द्रष्टुं पुरीयं वानराधम॥ ३६॥
māmanirjitya durbuddhe rākṣaseśvarapālitām. na śakyaṃ hyadya te draṣṭuṃ purīyaṃ vānarādhama.. 36..
ततः स हरिशार्दूलस्तामुवाच निशाचरीम्। दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम्॥ ३७॥
tataḥ sa hariśārdūlastāmuvāca niśācarīm. dṛṣṭvā purīmimāṃ bhadre punaryāsye yathāgatam.. 37..
ततः कृत्वा महानादं सा वै लंका भयंकरम्। तलेन वानरश्रेष्ठं ताडयामास वेगिता॥ ३८॥
tataḥ kṛtvā mahānādaṃ sā vai laṃkā bhayaṃkaram. talena vānaraśreṣṭhaṃ tāḍayāmāsa vegitā.. 38..
ततः स हरिशार्दूलो लंकया ताडितो भृशम्। ननाद सुमहानादं वीर्यवान् मारुतात्मजः॥ ३९॥
tataḥ sa hariśārdūlo laṃkayā tāḍito bhṛśam. nanāda sumahānādaṃ vīryavān mārutātmajaḥ.. 39..
ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः। मुष्टिनाभिजघानैनां हनुमान् क्रोधर्मूच्छितः॥ ४०॥
tataḥ saṃvartayāmāsa vāmahastasya so'ṅgulīḥ. muṣṭinābhijaghānaināṃ hanumān krodharmūcchitaḥ.. 40..
स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः। सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी। पपात सहसा भूमौ विकृताननदर्शना॥ ४१॥
strī ceti manyamānena nātikrodhaḥ svayaṃ kṛtaḥ. sā tu tena prahāreṇa vihvalāṅgī niśācarī. papāta sahasā bhūmau vikṛtānanadarśanā.. 41..
ततस्तु हनुमान् वीरस्तां दृष्ट्वा विनिपातिताम्। कृपां चकार तेजस्वी मन्यमानः स्त्रियं च ताम्॥ ४२॥
tatastu hanumān vīrastāṃ dṛṣṭvā vinipātitām. kṛpāṃ cakāra tejasvī manyamānaḥ striyaṃ ca tām.. 42..
ततो वै भृशमुद्विग्ना लंका सा गद्गदाक्षरम्। उवाचागर्वितं वाक्यं हनुमन्तं प्लवङ्गमम्॥ ४३॥
tato vai bhṛśamudvignā laṃkā sā gadgadākṣaram. uvācāgarvitaṃ vākyaṃ hanumantaṃ plavaṅgamam.. 43..
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम। समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः॥ ४४॥
prasīda sumahābāho trāyasva harisattama. samaye saumya tiṣṭhanti sattvavanto mahābalāḥ.. 44..
अहं तु नगरी लंका स्वयमेव प्लवङ्गम। निर्जिताहं त्वया वीर विक्रमेण महाबल॥ ४५॥
ahaṃ tu nagarī laṃkā svayameva plavaṅgama. nirjitāhaṃ tvayā vīra vikrameṇa mahābala.. 45..
इदं च तथ्यं शृणु मे ब्रुवन्त्या वै हरीश्वर। स्वयं स्वयम्भुवा दत्तं वरदानं यथा मम॥ ४६॥
idaṃ ca tathyaṃ śṛṇu me bruvantyā vai harīśvara. svayaṃ svayambhuvā dattaṃ varadānaṃ yathā mama.. 46..
यदा त्वां वानरः कश्चिद् विक्रमाद् वशमानयेत्। तदा त्वया हि विज्ञेयं रक्षसां भयमागतम्॥ ४७॥
yadā tvāṃ vānaraḥ kaścid vikramād vaśamānayet. tadā tvayā hi vijñeyaṃ rakṣasāṃ bhayamāgatam.. 47..
स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात्। स्वयम्भूविहितः सत्यो न तस्यास्ति व्यतिक्रमः॥ ४८॥
sa hi me samayaḥ saumya prāpto'dya tava darśanāt. svayambhūvihitaḥ satyo na tasyāsti vyatikramaḥ.. 48..
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः। रक्षसां चैव सर्वेषां विनाशः समुपागतः॥ ४९॥
sītānimittaṃ rājñastu rāvaṇasya durātmanaḥ. rakṣasāṃ caiva sarveṣāṃ vināśaḥ samupāgataḥ.. 49..
तत् प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम्। विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि॥ ५०॥
tat praviśya hariśreṣṭha purīṃ rāvaṇapālitām. vidhatsva sarvakāryāṇi yāni yānīha vāñchasi.. 50..
प्रविश्य शापोपहतां हरीश्वर पुरीं शुभां राक्षसमुख्यपालिताम्। यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम्॥ ५१॥
praviśya śāpopahatāṃ harīśvara purīṃ śubhāṃ rākṣasamukhyapālitām. yadṛcchayā tvaṃ janakātmajāṃ satīṃ vimārga sarvatra gato yathāsukham.. 51..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे तृतीयः सर्गः ॥५-३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe tṛtīyaḥ sargaḥ ..5-3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In