This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Sundara Kanda- Sarga 30

Seeing Maa Sita in such a condition, Hanuman is thinking about how to console sita and decides upon a plan.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे त्रिंशः सर्गः ॥५-३०॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe triṃśaḥ sargaḥ ||5-30||
हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः। सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जितम्॥ १॥
hanumānapi vikrāntaḥ sarvaṃ śuśrāva tattvataḥ| sītāyāstrijaṭāyāśca rākṣasīnāṃ ca tarjitam|| 1||
अवेक्षमाणस्तां देवीं देवतामिव नन्दने। ततो बहुविधां चिन्तां चिन्तयामास वानरः॥ २॥
avekṣamāṇastāṃ devīṃ devatāmiva nandane| tato bahuvidhāṃ cintāṃ cintayāmāsa vānaraḥ|| 2||
यां कपीनां सहस्राणि सुबहून्ययुतानि च। दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया॥ ३॥
yāṃ kapīnāṃ sahasrāṇi subahūnyayutāni ca| dikṣu sarvāsu mārgante seyamāsāditā mayā|| 3||
चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता। गूढेन चरता तावदवेक्षितमिदं मया॥ ४॥
cāreṇa tu suyuktena śatroḥ śaktimavekṣatā| gūḍhena caratā tāvadavekṣitamidaṃ mayā|| 4||
राक्षसानां विशेषश्च पुरी चेयं निरीक्षिता। राक्षसाधिपतेरस्य प्रभावो रावणस्य च॥ ५॥
rākṣasānāṃ viśeṣaśca purī ceyaṃ nirīkṣitā| rākṣasādhipaterasya prabhāvo rāvaṇasya ca|| 5||
यथा तस्याप्रमेयस्य सर्वसत्त्वदयावतः। समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम्॥ ६॥
yathā tasyāprameyasya sarvasattvadayāvataḥ| samāśvāsayituṃ bhāryāṃ patidarśanakāṃkṣiṇīm|| 6||
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्। अदृष्टदुःखां दुःखस्य न ह्यन्तमधिगच्छतीम्॥ ७॥
ahamāśvāsayāmyenāṃ pūrṇacandranibhānanām| adṛṣṭaduḥkhāṃ duḥkhasya na hyantamadhigacchatīm|| 7||
यदि ह्यहं सतीमेनां शोकोपहतचेतनाम्। अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत्॥ ८॥
yadi hyahaṃ satīmenāṃ śokopahatacetanām| anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet|| 8||
गते हि मयि तत्रेयं राजपुत्री यशस्विनी। परित्राणमपश्यन्ती जानकी जीवितं त्यजेत्॥ ९॥
gate hi mayi tatreyaṃ rājaputrī yaśasvinī| paritrāṇamapaśyantī jānakī jīvitaṃ tyajet|| 9||
यथा च स महाबाहुः पूर्णचन्द्रनिभाननः। समाश्वासयितुं न्याय्यः सीतादर्शनलालसः॥ १०॥
yathā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ| samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ|| 10||
निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषितम्। कथं नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम्॥ ११॥
niśācarīṇāṃ pratyakṣamakṣamaṃ cābhibhāṣitam| kathaṃ nu khalu kartavyamidaṃ kṛcchragato hyaham|| 11||
अनेन रात्रिशेषेण यदि नाश्वास्यते मया। सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम्॥ १२॥
anena rātriśeṣeṇa yadi nāśvāsyate mayā| sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam|| 12||
रामस्तु यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः। किमहं तं प्रतिब्रूयामसम्भाष्य सुमध्यमाम्॥ १३॥
rāmastu yadi pṛcchenmāṃ kiṃ māṃ sītābravīdvacaḥ| kimahaṃ taṃ pratibrūyāmasambhāṣya sumadhyamām|| 13||
सीतासंदेशरहितं मामितस्त्वरया गतम्। निर्दहेदपि काकुत्स्थः क्रोधतीव्रेण चक्षुषा॥ १४॥
sītāsaṃdeśarahitaṃ māmitastvarayā gatam| nirdahedapi kākutsthaḥ krodhatīvreṇa cakṣuṣā|| 14||
यदि वोद्योजयिष्यामि भर्तारं रामकारणात्। व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति॥ १५॥
yadi vodyojayiṣyāmi bhartāraṃ rāmakāraṇāt| vyarthamāgamanaṃ tasya sasainyasya bhaviṣyati|| 15||
अन्तरं त्वहमासाद्य राक्षसीनामवस्थितः। शनैराश्वासयाम्यद्य संतापबहुलामिमाम्॥ १६॥
antaraṃ tvahamāsādya rākṣasīnāmavasthitaḥ| śanairāśvāsayāmyadya saṃtāpabahulāmimām|| 16||
अहं ह्यतितनुश्चैव वानरश्च विशेषतः। वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्॥ १७॥
ahaṃ hyatitanuścaiva vānaraśca viśeṣataḥ| vācaṃ codāhariṣyāmi mānuṣīmiha saṃskṛtām|| 17||
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्। रावणं मन्यमाना मां सीता भीता भविष्यति॥ १८॥
yadi vācaṃ pradāsyāmi dvijātiriva saṃskṛtām| rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati|| 18||
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत्। मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता॥ १९॥
avaśyameva vaktavyaṃ mānuṣaṃ vākyamarthavat| mayā sāntvayituṃ śakyā nānyatheyamaninditā|| 19||
सेयमालोक्य मे रूपं जानकी भाषितं तथा। रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासमुपैष्यति॥ २०॥
seyamālokya me rūpaṃ jānakī bhāṣitaṃ tathā| rakṣobhistrāsitā pūrvaṃ bhūyastrāsamupaiṣyati|| 20||
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी। जानाना मां विशालाक्षी रावणं कामरूपिणम्॥ २१॥
tato jātaparitrāsā śabdaṃ kuryānmanasvinī| jānānā māṃ viśālākṣī rāvaṇaṃ kāmarūpiṇam|| 21||
सीतया च कृते शब्दे सहसा राक्षसीगणः। नानाप्रहरणो घोरः समेयादन्तकोपमः॥ २२॥
sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ| nānāpraharaṇo ghoraḥ sameyādantakopamaḥ|| 22||
ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः। वधे च ग्रहणे चैव कुर्युर्यत्नं महाबलाः॥ २३॥
tato māṃ samparikṣipya sarvato vikṛtānanāḥ| vadhe ca grahaṇe caiva kuryuryatnaṃ mahābalāḥ|| 23||
तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम्। दृष्ट्वा च परिधावन्तं भवेयुः परिशङ्किताः॥ २४॥
taṃ māṃ śākhāḥ praśākhāśca skandhāṃścottamaśākhinām| dṛṣṭvā ca paridhāvantaṃ bhaveyuḥ pariśaṅkitāḥ|| 24||
मम रूपं च सम्प्रेक्ष्य वने विचरतो महत्। राक्षस्यो भयवित्रस्ता भवेयुर्विकृतस्वराः॥ २५॥
mama rūpaṃ ca samprekṣya vane vicarato mahat| rākṣasyo bhayavitrastā bhaveyurvikṛtasvarāḥ|| 25||
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि। राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने॥ २६॥
tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasāmapi| rākṣasendraniyuktānāṃ rākṣasendraniveśane|| 26||
ते शूलशरनिस्त्रिंशविविधायुधपाणयः। आपतेयुर्विमर्देऽस्मिन् वेगेनोद्वेगकारणात्॥ २७॥
te śūlaśaranistriṃśavividhāyudhapāṇayaḥ| āpateyurvimarde'smin vegenodvegakāraṇāt|| 27||
संरुद्धस्तैस्तु परितो विधमे राक्षसं बलम्। शक्नुयां न तु सम्प्राप्तुं परं पारं महोदधेः॥ २८॥
saṃruddhastaistu parito vidhame rākṣasaṃ balam| śaknuyāṃ na tu samprāptuṃ paraṃ pāraṃ mahodadheḥ|| 28||
मां वा गृह्णीयुरावृत्य बहवः शीघ्रकारिणः। स्यादियं चागृहीतार्था मम च ग्रहणं भवेत्॥ २९॥
māṃ vā gṛhṇīyurāvṛtya bahavaḥ śīghrakāriṇaḥ| syādiyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet|| 29||
हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम्। विपन्नं स्यात् ततः कार्यं रामसुग्रीवयोरिदम्॥ ३०॥
hiṃsābhirucayo hiṃsyurimāṃ vā janakātmajām| vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayoridam|| 30||
उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते। सागरेण परिक्षिप्ते गुप्ते वसति जानकी॥ ३१॥
uddeśe naṣṭamārge'smin rākṣasaiḥ parivārite| sāgareṇa parikṣipte gupte vasati jānakī|| 31||
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे। नान्यं पश्यामि रामस्य सहायं कार्यसाधने॥ ३२॥
viśaste vā gṛhīte vā rakṣobhirmayi saṃyuge| nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane|| 32||
विमृशंश्च न पश्यामि यो हते मयि वानरः। शतयोजनविस्तीर्णं लङ्घयेत महोदधिम्॥ ३३॥
vimṛśaṃśca na paśyāmi yo hate mayi vānaraḥ| śatayojanavistīrṇaṃ laṅghayeta mahodadhim|| 33||
कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम्। न तु शक्ष्याम्यहं प्राप्तुं परं पारं महोदधेः॥ ३४॥
kāmaṃ hantuṃ samartho'smi sahasrāṇyapi rakṣasām| na tu śakṣyāmyahaṃ prāptuṃ paraṃ pāraṃ mahodadheḥ|| 34||
कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम्। न तु शक्ष्याम्यहं प्राप्तुं परं पारं महोदधेः॥ ३४॥
kāmaṃ hantuṃ samartho'smi sahasrāṇyapi rakṣasām| na tu śakṣyāmyahaṃ prāptuṃ paraṃ pāraṃ mahodadheḥ|| 34||
एष दोषो महान् हि स्यान्मम सीताभिभाषणे। प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे॥ ३६॥
eṣa doṣo mahān hi syānmama sītābhibhāṣaṇe| prāṇatyāgaśca vaidehyā bhavedanabhibhāṣaṇe|| 36||
भूताश्चार्था विरुध्यन्त देशकालविरोधिताः। विक्लवं दूतमासाद्य तमः सूर्योदये यथा॥ ३७॥
bhūtāścārthā virudhyanta deśakālavirodhitāḥ| viklavaṃ dūtamāsādya tamaḥ sūryodaye yathā|| 37||
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते। घातयन्ति हि कार्याणि दूताः पण्डितमानिनः॥ ३८॥
arthānarthāntare buddhirniścitāpi na śobhate| ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ|| 38||
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं मम। लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्॥ ३९॥
na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ mama| laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet|| 39||
कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत च। इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम्॥ ४०॥
kathaṃ nu khalu vākyaṃ me śṛṇuyānnodvijeta ca| iti saṃcintya hanumāṃścakāra matimān matim|| 40||
राममक्लिष्टकर्माणं सुबन्धुमनुकीर्तयन्। नैनामुद्वेजयिष्यामि तद‍्बन्धुगतचेतनाम्॥ ४१॥
rāmamakliṣṭakarmāṇaṃ subandhumanukīrtayan| naināmudvejayiṣyāmi tada‍्bandhugatacetanām|| 41||
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः। शुभानि धर्मयुक्तानि वचनानि समर्पयन्॥ ४२॥
ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ| śubhāni dharmayuktāni vacanāni samarpayan|| 42||
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम्। श्रद्धास्यति यथा सीता तथा सर्वं समादधे॥ ४३॥
śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram| śraddhāsyati yathā sītā tathā sarvaṃ samādadhe|| 43||
इति स बहुविधं महाप्रभावो जगतिपतेः प्रमदामवेक्षमाणः। मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान्॥ ४४॥
iti sa bahuvidhaṃ mahāprabhāvo jagatipateḥ pramadāmavekṣamāṇaḥ| madhuramavitathaṃ jagāda vākyaṃ drumaviṭapāntaramāsthito hanūmān|| 44||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिंशः सर्गः ।। ५.३०।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe triṃśaḥ sargaḥ || 5.30||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In