This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे त्रिंशः सर्गः ॥५-३०॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe triṃśaḥ sargaḥ ..5-30..
हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः। सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जितम्॥ १॥
hanumānapi vikrāntaḥ sarvaṃ śuśrāva tattvataḥ. sītāyāstrijaṭāyāśca rākṣasīnāṃ ca tarjitam.. 1..
अवेक्षमाणस्तां देवीं देवतामिव नन्दने। ततो बहुविधां चिन्तां चिन्तयामास वानरः॥ २॥
avekṣamāṇastāṃ devīṃ devatāmiva nandane. tato bahuvidhāṃ cintāṃ cintayāmāsa vānaraḥ.. 2..
यां कपीनां सहस्राणि सुबहून्ययुतानि च। दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया॥ ३॥
yāṃ kapīnāṃ sahasrāṇi subahūnyayutāni ca. dikṣu sarvāsu mārgante seyamāsāditā mayā.. 3..
चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता। गूढेन चरता तावदवेक्षितमिदं मया॥ ४॥
cāreṇa tu suyuktena śatroḥ śaktimavekṣatā. gūḍhena caratā tāvadavekṣitamidaṃ mayā.. 4..
राक्षसानां विशेषश्च पुरी चेयं निरीक्षिता। राक्षसाधिपतेरस्य प्रभावो रावणस्य च॥ ५॥
rākṣasānāṃ viśeṣaśca purī ceyaṃ nirīkṣitā. rākṣasādhipaterasya prabhāvo rāvaṇasya ca.. 5..
यथा तस्याप्रमेयस्य सर्वसत्त्वदयावतः। समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम्॥ ६॥
yathā tasyāprameyasya sarvasattvadayāvataḥ. samāśvāsayituṃ bhāryāṃ patidarśanakāṃkṣiṇīm.. 6..
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्। अदृष्टदुःखां दुःखस्य न ह्यन्तमधिगच्छतीम्॥ ७॥
ahamāśvāsayāmyenāṃ pūrṇacandranibhānanām. adṛṣṭaduḥkhāṃ duḥkhasya na hyantamadhigacchatīm.. 7..
यदि ह्यहं सतीमेनां शोकोपहतचेतनाम्। अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत्॥ ८॥
yadi hyahaṃ satīmenāṃ śokopahatacetanām. anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet.. 8..
गते हि मयि तत्रेयं राजपुत्री यशस्विनी। परित्राणमपश्यन्ती जानकी जीवितं त्यजेत्॥ ९॥
gate hi mayi tatreyaṃ rājaputrī yaśasvinī. paritrāṇamapaśyantī jānakī jīvitaṃ tyajet.. 9..
यथा च स महाबाहुः पूर्णचन्द्रनिभाननः। समाश्वासयितुं न्याय्यः सीतादर्शनलालसः॥ १०॥
yathā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ. samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ.. 10..
निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषितम्। कथं नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम्॥ ११॥
niśācarīṇāṃ pratyakṣamakṣamaṃ cābhibhāṣitam. kathaṃ nu khalu kartavyamidaṃ kṛcchragato hyaham.. 11..
अनेन रात्रिशेषेण यदि नाश्वास्यते मया। सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम्॥ १२॥
anena rātriśeṣeṇa yadi nāśvāsyate mayā. sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam.. 12..
रामस्तु यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः। किमहं तं प्रतिब्रूयामसम्भाष्य सुमध्यमाम्॥ १३॥
rāmastu yadi pṛcchenmāṃ kiṃ māṃ sītābravīdvacaḥ. kimahaṃ taṃ pratibrūyāmasambhāṣya sumadhyamām.. 13..
सीतासंदेशरहितं मामितस्त्वरया गतम्। निर्दहेदपि काकुत्स्थः क्रोधतीव्रेण चक्षुषा॥ १४॥
sītāsaṃdeśarahitaṃ māmitastvarayā gatam. nirdahedapi kākutsthaḥ krodhatīvreṇa cakṣuṣā.. 14..
यदि वोद्योजयिष्यामि भर्तारं रामकारणात्। व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति॥ १५॥
yadi vodyojayiṣyāmi bhartāraṃ rāmakāraṇāt. vyarthamāgamanaṃ tasya sasainyasya bhaviṣyati.. 15..
अन्तरं त्वहमासाद्य राक्षसीनामवस्थितः। शनैराश्वासयाम्यद्य संतापबहुलामिमाम्॥ १६॥
antaraṃ tvahamāsādya rākṣasīnāmavasthitaḥ. śanairāśvāsayāmyadya saṃtāpabahulāmimām.. 16..
अहं ह्यतितनुश्चैव वानरश्च विशेषतः। वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्॥ १७॥
ahaṃ hyatitanuścaiva vānaraśca viśeṣataḥ. vācaṃ codāhariṣyāmi mānuṣīmiha saṃskṛtām.. 17..
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्। रावणं मन्यमाना मां सीता भीता भविष्यति॥ १८॥
yadi vācaṃ pradāsyāmi dvijātiriva saṃskṛtām. rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati.. 18..
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत्। मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता॥ १९॥
avaśyameva vaktavyaṃ mānuṣaṃ vākyamarthavat. mayā sāntvayituṃ śakyā nānyatheyamaninditā.. 19..
सेयमालोक्य मे रूपं जानकी भाषितं तथा। रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासमुपैष्यति॥ २०॥
seyamālokya me rūpaṃ jānakī bhāṣitaṃ tathā. rakṣobhistrāsitā pūrvaṃ bhūyastrāsamupaiṣyati.. 20..
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी। जानाना मां विशालाक्षी रावणं कामरूपिणम्॥ २१॥
tato jātaparitrāsā śabdaṃ kuryānmanasvinī. jānānā māṃ viśālākṣī rāvaṇaṃ kāmarūpiṇam.. 21..
सीतया च कृते शब्दे सहसा राक्षसीगणः। नानाप्रहरणो घोरः समेयादन्तकोपमः॥ २२॥
sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ. nānāpraharaṇo ghoraḥ sameyādantakopamaḥ.. 22..
ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः। वधे च ग्रहणे चैव कुर्युर्यत्नं महाबलाः॥ २३॥
tato māṃ samparikṣipya sarvato vikṛtānanāḥ. vadhe ca grahaṇe caiva kuryuryatnaṃ mahābalāḥ.. 23..
तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम्। दृष्ट्वा च परिधावन्तं भवेयुः परिशङ्किताः॥ २४॥
taṃ māṃ śākhāḥ praśākhāśca skandhāṃścottamaśākhinām. dṛṣṭvā ca paridhāvantaṃ bhaveyuḥ pariśaṅkitāḥ.. 24..
मम रूपं च सम्प्रेक्ष्य वने विचरतो महत्। राक्षस्यो भयवित्रस्ता भवेयुर्विकृतस्वराः॥ २५॥
mama rūpaṃ ca samprekṣya vane vicarato mahat. rākṣasyo bhayavitrastā bhaveyurvikṛtasvarāḥ.. 25..
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि। राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने॥ २६॥
tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasāmapi. rākṣasendraniyuktānāṃ rākṣasendraniveśane.. 26..
ते शूलशरनिस्त्रिंशविविधायुधपाणयः। आपतेयुर्विमर्देऽस्मिन् वेगेनोद्वेगकारणात्॥ २७॥
te śūlaśaranistriṃśavividhāyudhapāṇayaḥ. āpateyurvimarde'smin vegenodvegakāraṇāt.. 27..
संरुद्धस्तैस्तु परितो विधमे राक्षसं बलम्। शक्नुयां न तु सम्प्राप्तुं परं पारं महोदधेः॥ २८॥
saṃruddhastaistu parito vidhame rākṣasaṃ balam. śaknuyāṃ na tu samprāptuṃ paraṃ pāraṃ mahodadheḥ.. 28..
मां वा गृह्णीयुरावृत्य बहवः शीघ्रकारिणः। स्यादियं चागृहीतार्था मम च ग्रहणं भवेत्॥ २९॥
māṃ vā gṛhṇīyurāvṛtya bahavaḥ śīghrakāriṇaḥ. syādiyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet.. 29..
हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम्। विपन्नं स्यात् ततः कार्यं रामसुग्रीवयोरिदम्॥ ३०॥
hiṃsābhirucayo hiṃsyurimāṃ vā janakātmajām. vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayoridam.. 30..
उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते। सागरेण परिक्षिप्ते गुप्ते वसति जानकी॥ ३१॥
uddeśe naṣṭamārge'smin rākṣasaiḥ parivārite. sāgareṇa parikṣipte gupte vasati jānakī.. 31..
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे। नान्यं पश्यामि रामस्य सहायं कार्यसाधने॥ ३२॥
viśaste vā gṛhīte vā rakṣobhirmayi saṃyuge. nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane.. 32..
विमृशंश्च न पश्यामि यो हते मयि वानरः। शतयोजनविस्तीर्णं लङ्घयेत महोदधिम्॥ ३३॥
vimṛśaṃśca na paśyāmi yo hate mayi vānaraḥ. śatayojanavistīrṇaṃ laṅghayeta mahodadhim.. 33..
कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम्। न तु शक्ष्याम्यहं प्राप्तुं परं पारं महोदधेः॥ ३४॥
kāmaṃ hantuṃ samartho'smi sahasrāṇyapi rakṣasām. na tu śakṣyāmyahaṃ prāptuṃ paraṃ pāraṃ mahodadheḥ.. 34..
कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम्। न तु शक्ष्याम्यहं प्राप्तुं परं पारं महोदधेः॥ ३४॥
kāmaṃ hantuṃ samartho'smi sahasrāṇyapi rakṣasām. na tu śakṣyāmyahaṃ prāptuṃ paraṃ pāraṃ mahodadheḥ.. 34..
एष दोषो महान् हि स्यान्मम सीताभिभाषणे। प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे॥ ३६॥
eṣa doṣo mahān hi syānmama sītābhibhāṣaṇe. prāṇatyāgaśca vaidehyā bhavedanabhibhāṣaṇe.. 36..
भूताश्चार्था विरुध्यन्त देशकालविरोधिताः। विक्लवं दूतमासाद्य तमः सूर्योदये यथा॥ ३७॥
bhūtāścārthā virudhyanta deśakālavirodhitāḥ. viklavaṃ dūtamāsādya tamaḥ sūryodaye yathā.. 37..
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते। घातयन्ति हि कार्याणि दूताः पण्डितमानिनः॥ ३८॥
arthānarthāntare buddhirniścitāpi na śobhate. ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ.. 38..
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं मम। लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्॥ ३९॥
na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ mama. laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet.. 39..
कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत च। इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम्॥ ४०॥
kathaṃ nu khalu vākyaṃ me śṛṇuyānnodvijeta ca. iti saṃcintya hanumāṃścakāra matimān matim.. 40..
राममक्लिष्टकर्माणं सुबन्धुमनुकीर्तयन्। नैनामुद्वेजयिष्यामि तद्बन्धुगतचेतनाम्॥ ४१॥
rāmamakliṣṭakarmāṇaṃ subandhumanukīrtayan. naināmudvejayiṣyāmi tadbandhugatacetanām.. 41..
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः। शुभानि धर्मयुक्तानि वचनानि समर्पयन्॥ ४२॥
ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ. śubhāni dharmayuktāni vacanāni samarpayan.. 42..
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम्। श्रद्धास्यति यथा सीता तथा सर्वं समादधे॥ ४३॥
śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram. śraddhāsyati yathā sītā tathā sarvaṃ samādadhe.. 43..
इति स बहुविधं महाप्रभावो जगतिपतेः प्रमदामवेक्षमाणः। मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान्॥ ४४॥
iti sa bahuvidhaṃ mahāprabhāvo jagatipateḥ pramadāmavekṣamāṇaḥ. madhuramavitathaṃ jagāda vākyaṃ drumaviṭapāntaramāsthito hanūmān.. 44..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिंशः सर्गः ॥ ५.३०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe triṃśaḥ sargaḥ .. 5.30..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In