This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे एकत्रिंशः सर्गः ॥५-३१॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe ekatriṃśaḥ sargaḥ ..5-31..
एवं बहुविधां चिन्तां चिन्तयित्वा महामतिः। संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह॥ १॥
evaṃ bahuvidhāṃ cintāṃ cintayitvā mahāmatiḥ. saṃśrave madhuraṃ vākyaṃ vaidehyā vyājahāra ha.. 1..
राजा दशरथो नाम रथकुञ्जरवाजिमान्। पुण्यशीलो महाकीर्तिरिक्ष्वाकूणां महायशाः॥ २॥
rājā daśaratho nāma rathakuñjaravājimān. puṇyaśīlo mahākīrtirikṣvākūṇāṃ mahāyaśāḥ.. 2..
राजर्षीणां गुणश्रेष्ठस्तपसा चर्षिभिः समः। चक्रवर्तिकुले जातः पुरंदरसमो बले॥ ३॥
rājarṣīṇāṃ guṇaśreṣṭhastapasā carṣibhiḥ samaḥ. cakravartikule jātaḥ puraṃdarasamo bale.. 3..
अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः। मुख्यस्येक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः॥ ४॥
ahiṃsāratirakṣudro ghṛṇī satyaparākramaḥ. mukhyasyekṣvākuvaṃśasya lakṣmīvām̐llakṣmivardhanaḥ.. 4..
पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः। पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी॥ ५॥
pārthivavyañjanairyuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ. pṛthivyāṃ caturantāyāṃ viśrutaḥ sukhadaḥ sukhī.. 5..
तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः। रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम्॥ ६॥
tasya putraḥ priyo jyeṣṭhastārādhipanibhānanaḥ. rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām.. 6..
रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता। रक्षिता जीवलोकस्य धर्मस्य च परंतपः॥ ७॥
rakṣitā svasya vṛttasya svajanasyāpi rakṣitā. rakṣitā jīvalokasya dharmasya ca paraṃtapaḥ.. 7..
तस्य सत्याभिसंधस्य वृद्धस्य वचनात् पितुः। सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम्॥ ८॥
tasya satyābhisaṃdhasya vṛddhasya vacanāt pituḥ. sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam.. 8..
तेन तत्र महारण्ये मृगयां परिधावता। राक्षसा निहताः शूरा बहवः कामरूपिणः॥ ९॥
tena tatra mahāraṇye mṛgayāṃ paridhāvatā. rākṣasā nihatāḥ śūrā bahavaḥ kāmarūpiṇaḥ.. 9..
जनस्थानवधं श्रुत्वा निहतौ खरदूषणौ। ततस्त्वमर्षापहृता जानकी रावणेन तु॥ १०॥
janasthānavadhaṃ śrutvā nihatau kharadūṣaṇau. tatastvamarṣāpahṛtā jānakī rāvaṇena tu.. 10..
वञ्चयित्वा वने रामं मृगरूपेण मायया। स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम्॥ ११॥
vañcayitvā vane rāmaṃ mṛgarūpeṇa māyayā. sa mārgamāṇastāṃ devīṃ rāmaḥ sītāmaninditām.. 11..
आससाद वने मित्रं सुग्रीवं नाम वानरम्। ततः स वालिनं हत्वा रामः परपुरंजयः॥ १२॥
āsasāda vane mitraṃ sugrīvaṃ nāma vānaram. tataḥ sa vālinaṃ hatvā rāmaḥ parapuraṃjayaḥ.. 12..
आयच्छत् कपिराज्यं तु सुग्रीवाय महात्मने। सुग्रीवेणाभिसंदिष्टा हरयः कामरूपिणः॥ १३॥
āyacchat kapirājyaṃ tu sugrīvāya mahātmane. sugrīveṇābhisaṃdiṣṭā harayaḥ kāmarūpiṇaḥ.. 13..
दिक्षु सर्वासु तां देवीं विचिन्वन्तः सहस्रशः। अहं सम्पातिवचनाच्छतयोजनमायतम्॥ १४॥
dikṣu sarvāsu tāṃ devīṃ vicinvantaḥ sahasraśaḥ. ahaṃ sampātivacanācchatayojanamāyatam.. 14..
तस्या हेतोर्विशालाक्ष्याः समुद्रं वेगवान् प्लुतः। यथारूपां यथावर्णां यथालक्ष्मवतीं च ताम्॥ १५॥
tasyā hetorviśālākṣyāḥ samudraṃ vegavān plutaḥ. yathārūpāṃ yathāvarṇāṃ yathālakṣmavatīṃ ca tām.. 15..
अश्रौषं राघवस्याहं सेयमासादिता मया। विररामैवमुक्त्वा स वाचं वानरपुंगवः॥ १६॥
aśrauṣaṃ rāghavasyāhaṃ seyamāsāditā mayā. virarāmaivamuktvā sa vācaṃ vānarapuṃgavaḥ.. 16..
जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता। ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम्। उन्नम्य वदनं भीरुः शिंशपामन्ववैक्षत॥ १७॥
jānakī cāpi tacchrutvā vismayaṃ paramaṃ gatā. tataḥ sā vakrakeśāntā sukeśī keśasaṃvṛtam. unnamya vadanaṃ bhīruḥ śiṃśapāmanvavaikṣata.. 17..
निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य। स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती॥ १८॥
niśamya sītā vacanaṃ kapeśca diśaśca sarvāḥ pradiśaśca vīkṣya. svayaṃ praharṣaṃ paramaṃ jagāma sarvātmanā rāmamanusmarantī.. 18..
सा तिर्यगूर्ध्वं च तथा ह्यधस्ता- न्निरीक्षमाणा तमचिन्त्यबुद्धिम्। ददर्श पिंगाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम्॥ १९॥
sā tiryagūrdhvaṃ ca tathā hyadhastā- nnirīkṣamāṇā tamacintyabuddhim. dadarśa piṃgādhipateramātyaṃ vātātmajaṃ sūryamivodayastham.. 19..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकत्रिंशः सर्गः ॥ ५.३१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe ekatriṃśaḥ sargaḥ .. 5.31..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In